नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

श्रीब्रह्मोवाच ।।
अथ ते संप्रवक्ष्यामि मार्कंडेयाभिधं मुने ।।
पुराणं सुमहत्पुण्यं पठतां श्रृण्वतां सदा ।। ९८-१ ।।

यत्राधिकृत्य शकुनीन्सर्वधर्मनिरूपणम् ।।
मार्कंडेयपुराणं तन्नवसाहस्रमीरितम् ।। ९८-२ ।।

मार्कंडेयमुनेः प्रश्नो जैमिनेः प्राक्समीरितः ।।
पक्षिणां धर्मसंज्ञानं ततो जन्मनिरूपणम् ।। ९८-३ ।।

पूर्वजन्मकथा चैषां विक्रिया चा दिवस्पतेः ।।
तीर्थयात्रा बलस्याथ द्रौपदेयकथानकम् ।। ९८-४ ।।

हरिश्चंद्रकथा पुण्या युद्धमाडीबकाभिधम् ।।
पितापुत्रसमाख्यानं दत्तात्रेयकथा ततः ।। ९८-५ ।।

हैहयस्याथ चरितं महाख्यानसमन्वितम् ।।
मदालकसाकथा प्रोक्ता ह्यलर्कचरितान्विता ।। ९८-६ ।।

सृष्टिसंकीर्तनं पुण्यं नवधापारिकीर्तितम् ।।
कल्पांतकालनिर्देशो यक्षसृष्टिनिरूपणम् ।। ९८-७ ।।

रुद्रादिसृष्टिरप्युक्ता द्वीपचर्यानुकीर्तनम् ।।
मनूनां च कथा नानाकीर्तिताः पापहारिकाः ।। ९८-८ ।।

तासु दुर्गाकथात्यंतं पुण्यदा चाष्टमेंऽतरे ।।
तत्पश्चात्प्रणवोत्पत्तिस्त्रयीतेजः समुद्भवा ।। ९८-९ ।।

मार्तंडस्य च जन्माख्यातन्माहात्म्यसमन्विता ।।
वैवस्वतान्वयश्चापि वत्सप्रीश्चरितं ततः ।। ९८-१० ।।

खनित्रस्य ततः प्रोक्ता कथा पुण्या महात्मनः ।।
अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम् ।। ९८-११ ।।

नरिष्यंतस्य चरितं इक्ष्वाकुचरितं ततः ।।
नलस्य चरितं पश्चाद्रामचन्द्रस्य सत्कथा ।। ९८-१२ ।।

कुशवंशसमाख्यानं सोमवंशानुकीर्त्तनम् ।।
पुरुरवः कथा पुण्या नहुषस्य कथाद्भुता ।। ९८-१३ ।।

ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम् ।।
श्रीकृष्णबालचरितं माथुरं चरितं ततः ।। ९८-१४ ।।

द्वारकाचरितं चाथ कथा सर्वावतारजा ।।
ततः सांख्यसमुद्देशः प्रपञ्चासत्त्वकीर्तनम् ।। ९८-१५ ।।

मार्कंडेयस्य चरितं पुराणश्रवणे फलम् ।।
यः श्रृणोति नरो भक्त्या पुराणमिदमादरात् ।। ९८-१६ ।।

मार्कंडेयाभिधं वत्स स लभेत्परमां गतिम् ।।
यस्तु व्याकुरुते चैतच्छैवं स लभते पदम् ।। ९८-१७ ।।

तत्प्रयच्छेल्लिखित्वा यः सौवर्णकरिसंयुतम् ।।
कार्तिक्यां द्विजवर्याय स लभेंद्ब्रह्मणः पदम् ।। ९८-१८ ।।

श्रृणोति श्रावयेद्वापि यश्चानुक्रमणीमिमाम् ।।
मार्कंडेयपुराणस्य स लभेद्वांछितं फलम् ।। ९८-१९ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मार्कण्डेयपुराणानुक्रमणीनिरूपणं नामाष्टनवतितमोऽध्यायः ।। ९८ ।।