नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
वाग्देवता वतारोऽन्यः कालिकेति प्रकीर्तिता ।।
तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणाम् ।। ८५-१ ।।

सृष्टिक्रियान्विता शांतिर्बिद्वाढ्या च त्रिधा पुनः ।।
अरुणाक्ष्यादीपिका च बिंदुयुक्ता द्विधा ततः ।। ८५-२ ।।

मायाद्वयं ततः पश्चाद्दक्षिणे कालिके पदम् ।।
पुनश्च सप्तबीजानि स्वाहांतोऽयं मनूत्तमः ।। ८५-३ ।।

भैरवोऽस्य ऋषिश्छन्द उष्णिक्काली तु देवता ।।
बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर ।। ८५-४ ।।

षड्दीर्धाढ्ये बीजेन विद्याया अंगमीरितम् ।।
मातृकार्णान्दश दश हृदये भुजयोः पदोः ।। ८५-५ ।।

विन्यस्य व्यापकं कुर्यान्मूलमंत्रेण साधकः ।।
शिरः कृपाणमभयं वरं हस्तैश्च बिभ्रतीम् ।। ८५-६ ।।

मुंडस्रङ्मस्तकां मुक्तकेशां पितृवनस्तिताम् ।।
सर्वालंकृतवर्णां च श्यामांगीं कालिकां स्मरेत् ।। ८५-७ ।।

एवं ध्यात्वा जपेल्लक्षं जुहुयादयुतं ततः ।।
प्रसूनैः करवीरोत्थैः पूजायंत्रमथोच्यते ।। ८५-८ ।।

विलिख्य पूर्वं षट्कोणं त्रिकोणत्रितयं ततः ।।
पद्ममष्टदलं बाह्ये भूपुरं तत्र पूजयेत् ।। ८५-९ ।।

जया च विजया चापि अजिता चापराजिता ।।
नित्या विलासिनी वापि दोग्ध्यघोरा च मंगला ।। ८५-१० ।।

पीठस्य शक्तयो मायात्मने हृत्पीठमंत्रकः ।।
शिवरूपशवश्थां च शिवाभिर्दिक्षु वेष्टिताम् ।। ८५-११ ।।

महाकालरतासक्तां ध्यात्वांगान्यर्चयेत्पुरा ।।
कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ।। ८५-१२ ।।

विप्रचित्तां च षट्कोणे नवकोणे ततोऽर्चयेत् ।।
उग्रामुष्णप्रभां दीप्तां नीलाधानां बलाकिकाम् ।। ८५-१३ ।।

मात्रां मुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः ।।
पद्मस्यास्य सुयत्नेन ब्राह्मी नारायणीत्यपि ।। ८५-१४ ।।

माहेश्वरी च चामुंडा कौमारी चापराजिता ।।
वाराही नारसिंहा च पुनरेतास्तु भूपुरे ।। ८५-१५ ।।

भैरवीं महदाद्यां तां सिंहाद्यां धूम्रपूर्विकाम् ।।
भीमोन्मत्तादिकां चापि वशीकरणभैरवीम् ।। ८५-१६ ।।

मोहनाद्यां समाराध्य शक्रादीन्यायुधान्यपि ।।
एवमाराधिता काली सिद्धा भवति मंत्रिणाम् ।। ८५-१७ ।।

ततः प्रयोगान्कुर्वीत महाभैरवभाषितान् ।।
आत्मनो वा परस्यार्थं क्षिप्रसिद्धिप्रदायकान् ।। ८५-१८ ।।

स्त्रीणां प्रहारं निंदां च कौटिल्यं वाप्रियं वचः ।।
आत्मनो हितमन्विच्छन् कालीभक्तो विवर्जयेत् ।। ८५-१९ ।।

सुदृशो मदनावासं पश्यन्यः प्रजपेन्मनुम् ।।
अयुतं सोऽचिरादेव वाक्पपतेः समतामियात् । ८५-२० ।।

दिगम्बरो मुक्तकेशः श्मशानस्थोऽधियामिनि ।।
जपेद्योऽयुतमेतस्य भवेयुः सर्वसिद्धयः ।। ८५-२१ ।।

शवस्य हृदये स्थित्वा निर्वासाः प्रेतभूमिगः ।।
अर्कपुष्पसहस्रेणाभ्यक्तेन स्वीयरेतसा ।। ८५-२२ ।।

देवीं यः पूजयेद्भक्त्या जपन्नेकैकशो मनुम् ।।
सोऽचरेणैव कालेन धरणीप्रभुतां व्रजेत् ।। ८५-२३ ।।

रजः कीर्णं भगं नार्या ध्यायन्यो ह्ययुतं जपेत् ।।
सकवित्वेन रम्येण जनान्मोहयति ध्रुवम् ।। ८५-२४ ।।

त्रिपञ्चारे महापीठे शिवस्य हृदि संस्थिताम् ।।
महाकालेन देवेन मारयुद्धं प्रकुर्वतीम् ।। ८५-२५ ।।

तां ध्यायन्स्मेरवदनां विदधत्सुरतं स्वयम् ।।
जपेत्सहस्रमपि यः स शंकरसमो भवेत् ।। ८५-२६ ।।

अस्थिलोमत्वचायुक्तं मांसं मार्जारमेषयोः ।।
उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत् ।। ८५-२७ ।।

भूताष्टम्योर्मध्यरात्रे वश्याः स्युस्तस्य जन्तवः ।
विद्यालक्ष्मीयशःपुत्रैः स चिरं सुखमेधते ।। ८५-२८ ।।

यो हविष्याशनरतो दिवा देवीं स्मरन् जपेत् ।।
नक्तं निधुवनासक्तो लक्षं स स्याद्धरापतिः ।। ८५-२९ ।।

रक्तांभोजैर्हुनेन्मंत्री धनैर्जयति वित्तपम् ।।
बिल्वपत्रैर्भवेद्राज्यं रक्तपुष्पैर्वशीकृतिः ।। ८५-३० ।।

असृजी महिषादीनां कालिकां यस्तु तर्पयेत् ।।
तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः ।। ८५-३१ ।।

यो लक्षं प्रजपेन्मन्त्रं शवमारुह्य मन्त्रवित् ।।
तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः ।। ८५-३२ ।।

तेनाश्वमेधप्रमुखैर्यागौरिष्टं सुजन्मना ।।
दत्तं दानं तपस्तप्तं उपास्ते यस्तु कालिकाम् ।। ८५-३३ ।।

ब्रह्मा विष्णुः शिवो गौरी लक्ष्मीर्गणपती रविः ।।
पूजिताः सकला देवा यः कालीं पूजयेत्सदा ।। ८५-३४ ।।

अथापरः सरस्वत्या ह्यवतारो निगद्यते ।।
यां निषेव्य नरा लोके कृतार्थाः स्युर्न संशयः ।। ८५-३५ ।।

आप्यायिनी चन्द्रयुक्ता माया च वदनांतरे ।।
सकामिका क्रुधा शांतिश्चन्द्रालंकृतमस्तका ।। ८५-३६ ।।

दीपिका सासना चन्द्रयुगस्त्रं मनुरीरितः ।।
मुनिरक्षोभ्य उद्दिष्टश्छन्दस्तु बृहती मतम् ।। ८५-३७ ।।

ताराख्या देवता बीजं द्वितीयञ्च चतुर्थकम् ।।
शक्तिः षड्दीर्घयुक्तेन द्वितीयेनांगकल्पनम् ।। ८५-३८ ।।

षोढा न्यासं ततः कुर्यात्तारायाः सर्वसिद्धिम् ।।
श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान् ।। ८५-३९ ।।

मातृकोक्तस्थले माया तृतीयक्रोधपूर्वकान् ।।
चतुर्थीनमसायुक्तान्प्रथमो न्यास ईरितः ।। ८५-४० ।।

शवपीठसमासीनां नीलकांतिं त्रिलोचनाम् ।।
अर्द्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्न्यसेत् ।। ८५-४१ ।।

द्वितीये तु ग्रहन्यासं कुर्यात्तां समनुस्मरन् ।।
त्रिबीजस्वरपूर्वं तु रक्तसूर्यं हृदि न्यसेत् ।। ८५-४२ ।।

तथा पवर्गपूर्वं तु शुक्लं सोमं भ्रुवोर्द्वये ।।
कवर्गपूर्वं रक्ताभं मंगलं लोचनत्रयम् ।। ८५-४३ ।।

चवर्गाद्यं बुधं श्यामं न्यसेद्वक्षस्थले बुधः ।।
ढवर्गाद्यं पीतवर्णं कण्ठकूपे बृहस्पतिम् ।। ८५-४४ ।।

तवर्गाद्यं श्वेतवर्णं घटिकायां तु भार्गवम् ।।
नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम् ।। ८५-४५ ।।

शवर्गाद्यं धूम्रवर्णं ध्यात्वा राहुं मुखे न्यसेत् ।।
त्रिबीजपूर्वकश्चैवं ग्रहन्यासः समीरितः ।। ८५-४६ ।।

तृतीयं लोकपालानां न्यासं कुर्यात्प्रयत्नतः ।।
मायादिबीजत्रितयपूर्वकं सर्वसिद्धये ।। ८५-४७ ।।

स्वमस्तके ललाटादि दिक्ष्वष्टस्वधउर्द्ध्वतः ।।
ह्रस्वदीर्घकादिकाष्टवर्गपूर्वान्दिशाधिपान् ।। ८५-४८ ।।

शिवशक्त्यभिधे न्यासं चतुर्थे तु समाचरेत् ।।
त्रिबीजपूर्वकान्न्यस्येत्षट्शिवाञ्छक्तिसंयुतान् ।। ८५-४९ ।।

आधारादिषु चक्रेषु स्वचक्रवर्णपूर्वकान् ।।
ब्रह्माणं डाकिनीयुक्तं वादिसांतार्णपूर्वकम् ।। ८५-५० ।।

मूलाधारे विन्यसेच्च चतुर्द्दलसमन्वितम् ।।
श्रीविष्णुं राकिणीयुक्तबादिलांतार्णपूर्वकम् ।। ८५-५१ ।।

स्वाधिष्ठनाभिधे चक्रे लिंगस्थे षड्दले न्यसेत् ।।
रुद्रं तु डाकिनीयुक्तं डादिफांतार्णपूर्वकम् ।। ८५-५२ ।।

चक्रे दशदले न्यस्येन्नाभिस्थे मणिपूरके ।।
ईश्वरं कादिठान्तार्णपूर्वकं शाकिनीयुतम् ।। ८५-५३ ।।

विन्यसेद्द्वादशदलेहृदयस्थे त्वनाहते ।।
सदाशिवं शाकिनीं च षोडशस्वरपूर्वकम् ।। ८५-५४ ।।

कण्ठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् ।।
आज्ञाचक्रे परशिवं हाकिनीसंयुतं न्यसेत् ।। ८५-५५ ।।

लक्षार्णपूवं भ्रूमध्यसंस्थितेऽतिमनोहरे ।।
तारादिपंचमं न्यासं कुर्यात्सर्वेष्टसिद्धये ।। ८५-५६ ।।

अष्टौ वर्गान्स्वरद्वंद्वपूर्वकान् बीजसंयुतान् ।।
ताराद्या न्यासपूर्वाश्च प्रयोज्या अष्टशक्तयः ।। ८५-५७ ।।

ताराथोग्रा महोग्रापि वज्रा काली सरस्वती ।।
कामेश्वरी च चामुंडा इत्यष्टौ तारिकाः स्मृताः ।। ८५-५८ ।।

ब्रह्मरंध्रे ललाटे च भ्रूमध्ये कण्ठदेशतः ।।
हृदि नाभौ फले मूलाधारे चेताः क्रमान्न्यसेत् ।। ८५-५९ ।।

अङ्गन्यासं ततः कुर्यात्पीठाख्यं सर्वसिद्धिदम् ।।
आधारे कामरूपाख्यं बीजं ह्रस्वार्णपूर्वकम् ।। ८५-६० ।।

हृदि जालंधरं बीजं दीर्घपूर्वं प्रविन्यसेत् ।।
ललाटे पूर्णगिर्याख्यं कवर्गाद्यं न्यसेत्सुधीः ।। ८५-६१ ।।

उड्डीयानं चवर्गाद्यं केशसन्धौ प्रविन्यसेत् ।।
कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत् ।। ८५-६२ ।।

षोढा न्यासस्तु तारायाः प्रोक्तोऽभीष्टप्रदायकः ।।
हृदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत् ।। ८५-६३ ।।

वज्रोदके शिखां पातु उग्रतारां तु वर्मणि ।।
महोग्रा वत्सरे नेत्रे पिंगाग्रैकजटास्त्रके ।। ८५-६४ ।।

षड्रदीर्गयुक्तमायाया एतान्यष्टौ षडंगके ।।
अंगुष्ठादिष्वंगुलीषु पूर्वं विन्यस्य यत्नतः ।। ८५-६५ ।।

तर्जनीमध्यमाभ्यां तु कृत्वा तालत्रयं ततः ।।
छोटिकामुद्राया कुर्याद्दिग्बन्धं देवतां स्मरन् ।। ८५-६६ ।।

विद्यया तारपुटया व्यापकं सप्तधा चरेत् ।।
उग्रतारां ततो ध्यायेत्सद्यो वादेऽतिसिद्धिदाम् ।। ८५-६७ ।।

लयाब्धावंबुजन्मस्थां नीलाभां दिव्यभूषणाम् ।।
कम्बुं खङ्गं कपालं च नीलाब्जं दधतीं करैः ।। ८५-६८ ।।

नागश्रेष्ठालंकृतांगीं रक्तनेत्रत्रयां स्मरेत् ।।
जपेल्लक्षचतुष्कं हि दशांशं रक्तपद्मकैः ।। ८५-६९ ।।

हुनेत्क्षीराज्यसंमिश्रैः शंखं संस्थाप्य संजपेत् ।।
नारीं पश्यन्स्पृशन्गच्छन्महानिशि बलिं चरेत् ।। ८५-७० ।।

श्मशाने शून्यसदने देवागारेऽथ निर्जने ।।
पर्वते वनमध्ये वा शवमारुह्य मंत्रवित् ।। ८५-७१ ।।

समरे शत्रुनिहतं यद्वा षाण्यासिकं शिशुम् ।।
विद्यां साधयतः शीघ्रं साधितैवं प्रसिद्ध्यति ।। ८५-७२ ।।

मेधा प्रज्ञा प्रभा विद्या धीवृत्तिस्मृतिबुद्धयः ।।
विश्वेश्वरीति संप्रोक्ताः पीठस्य नव शक्तयः ।। ८५-७३ ।।

भृगुमन्विंदुसंयुक्तं मेघवर्त्म सरस्वती ।।
योगपीठात्मने हार्द्दं पीठस्य मनुरीरितः ।। ८५-७४ ।।

दत्त्वानेनासनं मूर्तिं मूलमंत्रेण कल्पयेत् ।।
पूजयेद्विधिवद्देवीं तद्विधानमथोच्यते ।। ८५-७५ ।।

तारो माया भगं ब्रह्मा जटे सूर्यः सदीर्घकम् ।।
यक्षाधिपतये तंद्रीसोपनीतं बलिं ततः ।। ८५-७६ ।।

गृहयुग्मं शिवा स्वाहा बलिमंत्रोऽयमीरितः ।।
दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे ।। ८५-७७ ।।

जलदानादिकं मंत्रैर्विदध्याद्दशभिस्ततः ।।
ध्रुवो वज्रोदके वर्म फट्सप्तार्णो जलग्रहे ।। ८५-७८ ।।

ताराद्या वह्निजायांता माया हि क्षालने मता ।।
तारो मायाः भृगुः कर्णोविशुद्धं धर्मवर्मतः ।। ८५-७९ ।।

सर्वपापानि शाम्यंते छेतो नेत्रयुतं जलम् ।।
कल्पान्तनयनस्वाहा मंत्र आचमने मतः ।। ८५-८० ।।

ध्रुवो मणिधरीत्यंते वज्रिण्यक्षियुता मृतिः ।।
खरिविद्यायुग्रिजश्व सर्ववांते बकोऽब्जवान् ।। ८५-८१ ।।

कारिण्यंते दीर्घवर्म अस्त्रं वह्निप्रियांतिमः ।।
त्रयोविंशतिवर्णात्मा शिखाया बंधने मनुः ।। ८५-८२ ।।

प्रणवो रक्षयुगलं दीर्घवर्मास्त्रठद्वयम् ।।
नवार्णेनामुना मंत्री कुर्याद्भूमिविशोधनम् ।। ८५-८३ ।।

नारांते सर्वविघ्नानुत्सारयेति पदं ततः ।।
हुं फट् स्वाहा गुणेंद्वर्णो मनुर्विघ्ननिवारणम् ।। ८५-८४ ।।

मायाबीजं जपापुष्पनिभं नाभौ विचिंयेत् ।।
तदुत्थेनाग्निना देहं दहेत्साद्धस्वपाप्मना ।। ८५-८५ ।।

ताराबीजं सुवर्णाभं चिंतयेद्धृदि मंत्रवित् ।।
पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि ।। ८५-८६ ।।

तुरीयं चंद्रकुंदाभं बीजं ध्यात्वाललाटतः ।।
तदुत्थसुधयादे हं स्वयं वै देवतानिभम् ।। ८५-८७ ।।

अनया भूतशुद्ध्या तु देवीसादृश्यमाप्नुयात् ।।
तारोऽनंतो भगुः कर्णो पद्मनाभयुतो बली ।। ८५-८८ ।।

खे वज्ररेखे क्रोधाख्यं बीजं पावकल्लभा ।।
अमुना द्वादशार्णेन रचयेन्मंडलं शुभम् ।। ८५-८९ ।।

तारो यथागता निद्रा सदृक्षेकभृगुर्विषम् ।।
सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः ।। ८५-९० ।।

क्रोधोऽस्त्रं मनुवर्णोऽयं मनुः पुष्पादिशोधने ।।
तारः पाशः परा स्वाहा पंचार्णस्चित्तशोधने ।। ८५-९१ ।।

मनवो दश संप्रोक्ता अर्ध्यस्थापनमुच्यते ।।
सेंदुभ्यां मासतो माया भुवं संसृज्य भूगृहम् ।। ८५-९२ ।।

वृतं त्रिकोणसंयुक्तं कुर्यान्मंडलमंत्रतः ।।
यजेत्तत्राधारशक्तिं वह्निमंडलमध्यगाम् ।।
वह्निमंडलमभ्यर्च्य महाशंखं निधापयेत् ।। ८५-९३ ।।

वामकर्णेन्दुयुक्तेन फडंतेन विहायसा ।।
प्रक्षालितं भृगुर्दंडी त्रिमूर्तींतुयुतं पठेत् ।। ८५-९४ ।।

ततोऽर्चयेन्महाशंखं जपन्मंत्रचतुष्टयम् ।।
दीर्घत्रयान्विता माया काली सृष्टिः सदीर्घसः ।। ८५-९५ ।।

प्रतिमासंयुतं मासं यवनं हृदयं ततः ।।
एकाधशार्णः प्रथमो महाशंखार्चने मनुः ।। ८५-९६ ।।

हंसो हरिभुजंगेशयुक्तो दीर्घंत्रयेंदुयुक् ।।
तारिण्यंते कपालाय नमोंतो द्वादशाक्षरः ।। ८५-९७ ।।

स्वं दीर्घत्रयमन्वाढ्यमेषो वामदगन्वितः ।।
लोकपालाय हृदयं तृतीयोऽयं शिवाक्षरः ।। ८५-९८ ।।

मायास्त्रीबीजमर्द्धैदुयुतं स्वं स्वर्गखादिमः ।।
पालाय सर्वाधाराय सर्वः सर्वोद्भवस्तथा ।। ८५-९९ ।।

सर्वशुद्धिमयश्चेति ङेंताः सर्वासुरांतिकम् ।।
रुधिरा रतिदीर्घा च वायुः शुभ्रानिलः सुरा ।। ८५-१०० ।।

भाजनाय भगी सत्या विकपालाय हृन्मनुः ।।
तुर्यो रसेषु वर्णोऽयं महाशंखप्रपूजने ।। ८५-१०१ ।।

नवार्कमंडलं चेष्ट्वा सलिलं मूलमंत्रतः ।।
प्रपूरयेत्सुधाबुद्ध्या गंधपुष्पाक्षतादिभिः ।। ८५-१०२ ।।

मुद्रां त्रिखंडां संदर्श्य पूजयेच्चंद्रमंडलम् ।।
वाक्सत्यपद्मागगने रेफानुग्रहबिंदुयुक् ।। ८५-१०३ ।।

मूलमंत्रो विपद्ध्वंसमनुसर्गसमन्वितम् ।।
अष्टकृत्वोऽमुना मंत्री मंत्रयेत्प्रयतो जलम् ।। ८५-१०४ ।।

मायया मदिशं क्षिप्त्वा खं योनिं च प्रदर्शयेत् ।।
तत्र वृत्ताष्टषट्कोणं ध्यात्वा देवीं विचिंतयेत् ।। ८५-१०५ ।।

पूर्वोक्तां पूजयेत्त्वेनां मूलेनाथ प्रतर्पयेत् ।।
तर्जनूमध्यमानामाकनिष्ठाभिर्महेश्वरीम् ।। ८५-१०६ ।।

सांगुष्ठानिश्चुतुर्वारं महाशंखस्थिते जले ।।
खंरेफमनुबिंद्वाढ्यां भृगुमन्विंदुयुक्तया ।। ८५-१०७ ।।

ध्रुवाद्येन नमोंतेन तर्प्यादानंदभैरवम् ।।
ततस्तेनार्धतोयेन प्रोक्षेत्पूजनसाधनम् ।। ८५-१०८ ।।

योमिमुद्रां प्रदर्श्यापि प्रणमेद्भवतारिणीम् ।।
विधानमर्घे संप्रोक्तं सर्वसिद्धिप्रदायकम् ।। ८५-१०९ ।।

पूर्वोक्ते पूजयेत्पीठे पद्मे षट्कोणकर्णिके ।।
धरागृहावृते रम्ये देवीं रम्योपचारकैः ।। ८५-११० ।।

महीगृहे चतुर्दिक्षु गणेशादीन्प्रपूजयेत् ।।
पाशांकुशौ कपालं च त्रिशूलं दधतं करैः ।। ८५-१११ ।।

अलंकारचयोपेतं गणेशं प्राक्तमर्चयेत् ।।
कपालशूले हस्ताभ्यां दधतं सर्पभूषणम् ।। ८५-११२ ।।

स्वयूथवेष्टितं रम्यं बटुकं दक्षिणेऽर्चयेत् ।।
असिशूलकपालानि डमरुं दधतं करैः ।। ८५-११३ ।।

कृष्णं दिगंबरं क्रूरं क्षेत्रपालं च पश्चिमे ।।
कपालं डमरुं पाशं लिंगं शंबिभ्रतीं करैः ।। ८५-११४ ।।

अध्याकन्या रक्तवस्त्रा योगिनीरुत्तरे यजेत् ।।
अक्षोभ्यं प्रयजेन्मूर्ध्नि देव्या मंत्रऋषिं शुभम् ।। ८५-११५ ।।

अक्षोभ्यं वस्त्रपुष्पं च प्रतीच्छानवल्लभा ।।
अक्षोभ्यपूजने मंत्रः षट्कोगकम् ।। ८५-११६ ।।

वैराचनं चामिताभं पद्मनाभिभिधं तथा ।।
शंखं पांडुरसंज्ञं च दिग्दलेषु प्रपूजयेत् ।। ८५-११७ ।।

लाभकां मानकां चैव पांडुरां तारकां तथा ।।
विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये ।। ८५-११८ ।।

बिंदुनामादिवर्णाद्याः संबुद्ध्यंतास्तथाभिधाः ।।
व्रजपुष्पं प्रतीच्छाग्निप्रियांताः प्रणवादिकाः ।। ८५-११९ ।।

वैराचनादि पूजायां मनवः परिकीर्तिताः ।।
भूधरश्च चतुर्द्वार्षु पद्मांतकयमांतकौ ।। ८५-१२० ।।

विद्यांतकाभिधः पश्चान्नरांतक इमान्यजेत् ।।
शक्रादींश्चैव वज्रादीन्प्रजपेत्तदनंतरम् ।। ८५-१२१ ।।

एवं संपूजयन्देवीं पांडित्यं धनमद्भुतम् ।।
पुत्रान्पौत्राञ्छुभां कीर्तिं लभते जनवश्यताम् ।। ८५-१२२ ।।

तारो माया श्रीमदकजटे नीलसरस्वती ।।
महोप्रतारे देवासः सनेत्रो गदियुग्मकम् ।। ८५-१२३ ।।

सर्वदेवपिशाकर्मो दीर्घोग्रिर्मरुसान्मस ।।
अभ्रगुमम जाड्यं च छेदयद्वितयं रमा ।। ८५-१२४ ।।

मायास्त्राग्निप्रियांतोऽयं द्विपंचाशल्लिपिर्मनुः ।।
अनेन नित्यं पूजतिऽन्वहं देव्यै बलिं हरेत् ।। ८५-१२५ ।।

एवं सिद्धे मनौ मंत्री प्रयोगान्विदधाति च ।।
जातमात्रस्य बालस्य दिवसत्रितयादधः ।। ८५-१२६ ।।

जिह्वायां विलिखेन्मंत्रं मध्वाज्याभ्यां शलाकया ।।
सुवर्ण कृतया यद्वा मंत्री धवलदूर्वया ।। ८५-१२७ ।।

गतेऽष्टमेऽब्दे बालोऽपि जायते कविरद्बुतम् ।।
तथापरैरजेयोऽपि भूपसंघैर्द्धनार्चितः ।। ८५-१२८ ।।

उपरागे दतानीव नरदारुसरोजले ।।
निर्माय कीलकं तेन तैलमध्वमृतैर्लिखेत् ।। ८५-१२९ ।।

सरोजिनीदले मंत्रं वेष्टयेन्मातृकाक्षरैः ।।
निखाय तदलं कुंडे चतुरस्रे समेखले ।। ८५-१३० ।।

संस्थाप्य पावकं तत्र जुहुयान्मनुनामुना ।।
सहस्रं रक्तपद्मानां धेनुदुग्धजलाप्लुतम् ।। ८५-१३१ ।।

होमांते विवधै रत्नैः पलैरपि बलिं हरेत् ।।
बलिं मंत्रेण विधिवद्बलिमंत्रः प्रकाश्यते ।। ८५-१३२ ।।

तारः पद्मे युग तंद्री वियद्दीर्घं च लोहितः ।।
अत्रिर्विषभगारूढो वदत्पद्मावतीपदम् ।। ८५-१३३ ।।

झिंटीशाढ्योनिलस्वाहा षोडशार्णो बलेर्मनुः ।।
ततो निशीथे च बलिं पूर्वोक्तमनुना हरेत् ।। ८५-१३४ ।।

एवं कृते पंडितानां स जयी कविराड् भवेत् ।।
निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः ।। ८५-१३५ ।।

शताभिजप्त्या यो मंत्री रोचनां मस्ताके धरेत् ।।
यं यं पश्यति तस्यासौ दासवज्जायते क्षणात् ।। ८५-१३६ ।।

श्मशानांगारमाश्रित्य पूर्वायां कुजवासरे ।।
तेन मत्रेण संवेष्ट्य निबद्धं रक्ततंतुभिः ।। ८५-१३७ ।।

शताभिजप्तं मूलेन निक्षिपेद्वैरिवेश्मनि ।।
उच्चाटयति सप्ताहात्सकुंटुबान्विरोधिनः ।। ८५-१३८ ।।

क्षीराढ्यया निशामंत्रं लिखित्वा पौरुषेऽस्थनि ।।
रविवारे निशीथिन्यां सहस्रमभिमंत्रयेत् ।। ८५-१३९ ।।

तत्क्षिप्तं शत्रुसदने मंडलाद्भ्रंशकं भवेत् ।।
क्षेत्रे क्षिप्तं सस्यहान्योजवहृत्तुरमालयेत् ।। ८५-१४० ।।

षट्कोणांतर्लिखेन्मूलं साध्यार्णं केशरे स्वरैः ।।
बाह्येऽष्टवर्गयुक्पत्रं पद्मभूमिपरावृतम् ।। ८५-१४१ ।।

यंत्रं भूर्जे जहुरसैर्लिखेत्पूताम्बरावृतम् ।।
पट्टसूत्रेण सन्नद्धं शिशुकंठगतं ध्रुवम् ।। ८५-१४२ ।।

भूतभीतिहरं वामवाहौ स्त्रीणां च पुत्रदम् ।।
नृणां दक्षिणबाहुस्थं निर्धनानां धनप्रदम् ।। ८५-१४३ ।।

ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम् ।। ८५-१४४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रभेदनिरूपणं नाम पञ्चाशीतितमोऽध्यायः ।। ८५ ।।