नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
अथ दीपविधिं वक्ष्ये सरहस्यं हनूमतः ।।
यस्य विज्ञानमात्रेण सिद्धो भवति साधकः ।। ७५-१ ।।

दीपपात्रप्रमाणं च तैलमानं क्रमेण तु ।।
द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात् ।। ७५-२ ।।

स्थानभेदं च मंत्रं च दीपदानमनुं पृथक् ।।
पुष्पवासिततैलेन सर्वकामप्रदं मतम् ।। ७५-३ ।।

तिलतैलं श्रियः प्राप्त्यै पथिकागमनं प्रति ।।
अतसीतैलमुद्दिष्टं वश्यकर्मणि निश्चितम् ।। ७५-४ ।।

सार्षापं रोगनाशाय कथितं कर्मकोविदैः ।।
मारणे राजिकोत्थं वा विभीतकसमुद्भवम् ।। ७५-५ ।।

उच्चाटने करजोत्थं विद्वेषे मधुवृक्षजम् ।।
अलाभे सर्वतैलानां तिलजं तैलमुत्तमम् ।। ७५-६ ।।

गोधूमाश्च तिला माषा मुद्गा वै तंडुलाः क्रमात् ।।
पंचधान्यमिदं प्रोक्तं नित्यदीपं तु मारुतेः ।। ७५-७ ।।

पंचधान्यसमुद्भूतं पिष्टमात्रं सुशोभनम् ।।
सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके ।। ७५-८ ।।

वश्ये तडुलपिष्टोत्थं मारणे माषपिष्टजम् ।।
उञ्चाटने कृष्णतिलपिष्टजं च प्रकीर्तितम् ।। ७५-९ ।।

पथिकागमने प्रोक्तं गोधूमोत्थं सतंडुलम् ।।
मोहने त्वाढकीजात विद्वेषे च कुलत्थजम् ।। ७५-१0 ।।

संग्रामे केवला माषाः प्रोक्ता दीपस्य पात्रके ।।
संधौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम् ।। ७५-११ ।।

एलालवंगकर्पूरमृगनाभिसमुद्भवम् ।।
कन्याप्राप्त्यै तथा राजवंश्ये सख्ये तथैव च ।। ७५-१२ ।।

अलाभे सर्ववस्तूनां पंचधान्यं वरं स्मृतम् ।।
अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम् ।। ७५-१३ ।।

पुष्कलानां चतुर्णां च ह्याढकः परिकीर्तितः ।।
चतुराढको भवेद्द्रोणः खारी द्रोणचतुष्टयम् ।। ७५-१४ ।।

खारीचतुष्टय प्रस्थसंज्ञा च परिकीर्तिता ।।
अथवान्यप्रकारेण मानमत्र निगद्यते ।। ७५-१५ ।।

पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् ।।
चतुर्भिः कुडवैः प्रस्थस्तैश्चतुर्भिस्तथाढकः ।। ७५-१६ ।।

चतुराढको भवेद्द्रोणःऋ खारी द्रोणचतुष्टयम् ।।
क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्मसंभवे ।। ७५-१७ ।।

पञ्च सप्त नव तथा प्रमाणास्ते यथाक्रमम् ।।
सौगंधे नैव मानं स्यात्तद्यथारुचि संमतम् ।। ७५-१८ ।।

नित्यपात्रे तु तैलानां नियमो वार्तिकोद्भवः ।।
सोमवारे गृहीत्वातद्ध्वान्यं तोयप्लुतं धरेत् ।। ७५-१९ ।।

पश्चात्प्रमाणतो ज्ञेयं कुमारीहस्तपेषणम्‌ ।।
तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिंडितम् ।। ७५-२0 ।।

दीपपात्रं ततः कुर्याच्छुद्धः प्रयतमानसः ।।
दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत् ।। ७५-२१ ।।

शुद्धभूमौ समास्थाप्य भौमे दीपं प्रदापयेत् ।।
मालामनूनां ये वर्णाः साध्यनामसमन्विताः ।। ७५-२२ ।।

वर्तिकायां प्रकर्त्तव्यास्तंतवस्तत्प्रमाणकाः ।।
तत्त्रिंशांशेन वा ग्राह्या गुरुकार्येऽखिलाढ्यता ।। ७५-२३ ।।

कूटतुल्याः स्मृता नित्ये सामान्येऽथ विशेषके ।।
रुद्राः कूटगणाः प्रोक्ता न पात्रे नियमो मतः ।। ७५-२४ ।।

एकविंशतिसंख्याकास्तन्तवोऽथाध्वनि स्मृताः ।।
रक्तसूत्रं हनुमतो दीपदाने प्रकीर्तितम् ।। ७५-२५ ।।

कृष्णमुञ्चाटने द्वेषेऽरुणं मारणकर्मणि ।।
कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम् ।। ७५-२६ ।।

नित्ये पंचपलं प्रोक्तमथवा मानसी रुचिः ।। ७५-२७ ।।

हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम् ।।
शिवालयेऽथवा कुर्यान्नित्यनैमित्तिके स्थले ।। ७५-२८ ।।

विशेषोऽस्त्यत्र यः कश्चिन्मारुते रुच्यते मया ।। ७५-२९ ।।

प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च ।।
चतुष्पथे तथा प्रोक्तं षट्सु दीपप्रदापनम् ।। ७५-३0 ।।

सन्निधौ स्फाटिके लिंगे शालग्रामस्य सन्निधौ ।।
नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः ।। ७५-३१ ।।

गणेशसन्निधौ विघ्नमहासंकटनाशने ।।
विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम् ।। ७५-३२ ।।

दुर्गायाः सन्निधौ प्रोक्तं संग्रामे दीपदापनम् ।।
चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च ।। ७५-३३ ।।

राजद्वारे बंधमुक्तौ कारागारेऽथवा मतम् ।।
अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये ।। ७५-३४ ।।

वश्ये भये विवादे च वेश्मसंग्रामसंकटे ।।
द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा ।। ७५-३५ ।।

मृतकोत्थापने चैव प्रतिमाचालने तथा ।।
विषे व्याधौ ज्वरे भूतग्रहे क्रृत्याविमोचने ।। ७५-३६ ।।

क्षतग्रंथौ महारण्ये दुर्गेव्याघ्ने च दंतिनि ।।
क्रूरसत्त्वेषु सर्वेषु शश्वदूंधविमोक्षणे ।। ७५-३७ ।।

पथिकागमने चैव दुःस्थाने राजमोहने ।।
आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम् ।। ७५-३८ ।।

दीपदानं हनुमतो नात्र कार्या विचारणा ।। ७५-३९ ।।

रुद्रैकविंशपिंडांश्च त्रिधा मंडलमानकम् ।।
लघुमानं स्मृतं पंच सप्त वा नव वा तथा ।। ७५-४0 ।।

क्षीरेण नवनूतेन दध्ना वा गोमयेन च ।।
प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने ।। ७५-४१ ।।

दक्षिणाभिमुखं वीरं कृत्वा केसरिविक्रमम् ।। ७५-४२ ।।

ऋक्षविन्यस्तपादं च किरीटेन विराजितम् ।।
लिखेद्भित्तौ पटे वापि पीठे वा मारुतेः शुभे ।। ७५-४३ ।।

मालामंत्रेण दातव्यं दीपदानं हनूमतः ।।
नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया ।। ७५-४४ ।।

विशेषस्तत्र यस्तं वै दीपदानेऽवधारय ।।
षष्ट्यादौ च द्वितीयादाविमं दीपमितीरयेत् ।। ७५-४५ ।।

गृहाणेति पदं पश्चाच्छेषं पूर्ववदुच्चरेत् ।।
कूटादौ नित्यदीपे च मंत्रं सूर्याक्षरं वदेत् ।। ७५-४६ ।।

तत्र मालाख्यमनुना तत्तत्कार्येषु कारयेत् ।।
गोमयेनोपलिप्तायां भूमौ तद्गतमानसः ।। ७५-४७ ।।

षट्कोणं वसुपत्रं च भूमौ रेखासमन्वितम् ।।
कमलं च लिखेद्भद्रं तत्र दीपं निधापयेत् ।। ७५-४८ ।।

शैवे वा वैष्णवे पीठे पूजयेदंजनासुतम् ।।
कूटषट्कं च षट्कोणे अंतराले परलिखेत् ।। ७५-४९ ।।

षट्कोणेषु षडंगानि बीजयुक्तानि संलिखेत् ।।
सौम्यं मध्यगतं लेख्यं तत्र संपूज्य मारुतिम् ।। ७५-५0 ।।

षट्कोणेषु षडंगानि नामानि च पुरोक्तवत् ।।
वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः ।। ७५-५१ ।।

सुग्रीवायांगदायाथ सुषेणाय नलाय च ।।
नीलायाथो जांबवते प्रहस्ताय तथैव च ।। ७५-५२ ।।

सुवेषाय ततः पश्चाद्यजेत्षडंगदेवताः ।।
आदावंजनापुत्राय ततश्च रुद्रमूर्तये ।। ७५-५३ ।।

ततो वायुसुतायाथ जानकीजीवनाय च ।।
रामदूताय ब्रह्मास्त्रनिवारणाय तत्परम् ।। ७५-५४ ।।

पंचोपचारैः संपूज्य देशकालौ च कीर्तेत् ।।
कुशोदकं समादाय दीपमंत्रं समुञ्चरेत् ।। ७५-५५ ।।

उत्तगभिमुखो जप्त्वा साधयेत्साधकोत्तमः ।।
तं मंत्रं कूटधा जप्त्वा जलं भूमौ विनिक्षिपेत् ।। ७५-५६ ।।

ततः करपुटं कृत्वा यथाशक्ति जपेन्मनुम् ।।
अनेन दीपवर्येण उदङ्मुखगतेन वै ।। ७५-५७ ।।

तथा विधेहि हनुमन्यथा स्युर्मे मनोरथाः ।।
त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी ।। ७५-५८ ।।

अलक्तं दरदं रक्तचंदनं चंदनं मधु ।।
कस्तूरिका दधि क्षीरं नवनीतं धृतं तथा ।। ७५-५९ ।।

गोमयं द्विविधं तत्र प्रोक्तं गोमहिषीभवम् ।।
पश्चाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्मृतम् ।। ७५-६0 ।।

पथिकागमने दूरान्महादुर्गस्य रक्षणे ।।
बालादिरक्षणे चैव चौरादिभयनाशने ।। ७५-६१ ।।

स्त्रीवश्यादिषु कार्येषु शस्तं गोगोमयं मने ।।
भूमिस्पृष्टं न तद्ग्राह्यमंतरिक्षाञ्च भाजने ।। ७५-६२ ।।

चतुर्विधा मृत्तिका तु श्वेता पीतारुणासिता ।।
तत्र गोपीचंदनं तु हरितालं च गौरिकम् ।। ७५-६३ ।।

मषी लाक्षारसोद्भूता सर्वं वान्यत्स्फुटं मतम् ।।
कृत्वा गोपीचदंनेन चतुरस्रं गृहं सुधीः ।। ७५-६४ ।।

तन्मध्ये माहिषेणाथ कुर्यान्मूर्तिं हनूमतः ।।
बीजं क्रोधाञ्च तत्पुच्छं लिखेन्मंत्री समाहितः ।। ७५-६५ ।।

तैलेन स्नापयेन्मूर्तिं गुडेन तिलकं चरेत् ।।
शतपत्रसमो धूपः शालनिर्याससंभवः ।। ७५-६६ ।।

कुर्य्याञ्च तैलदीपं तु वर्तिपंचकसंयुतम् ।।
दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः ।। ७५-६७ ।।

वारत्रयं कंठदेशे सशेषविषमुञ्चरन् ।।
एवं कृते तु नष्टानां महिषीणां गवामपि ।। ७५-६८ ।।

दासीदासादिकानां च नष्टानां प्राप्तिरीरिता ।।
चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः ।। ७५-६९ ।।

तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम् ।।
पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा ।। ७५-७0 ।।

सर्पस्तु पश्चिमे द्वारे व्याघ्रश्चैवोत्तरे तथा ।।
एवं क्रमेण खड्गं च क्षुरिकादंडमुद्गरान् ।। ७५-७१ ।।

विलिख्य मध्ये मूर्तिं च महिषीगोमयेन वै ।।
कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः ।। ७५-७२ ।।

पयसा स्नापनं रक्तचंदनेनानुलेपनम् ।।
जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत् ।। ७५-७३ ।।

घृतेन दीपं दत्त्वाथ पायसान्नं निवेदयेत् ।।
गगनं दीपिकेंद्वाढ्यां शास्त्रं च पुरतो जपेत् ।। ७५-७४ ।।

एवं सप्तदिनं कृत्वा मुच्यते महतो भयात् ।।
अनयोर्भौमवारे तु कुर्यादारंभमादरात् ।। ७५-७५ ।।

शत्रुसेनाभये प्राप्ते गैरिकेण तु मंडलम् ।।
कृत्वा तदंतरे तालमीष्टन्नम्रं समालिखेत् ।। ७५-७६ ।।

तत्रावलंबमानां च प्रतिमां गोमयेन तु ।।
वामहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका ।। ७५-७७ ।।

तालमूलात्स्वकाष्टायां मार्गे हस्तमिते गृहम् ।।
चतुरस्र विधायाथ तन्मध्ये मूर्तिमालिखेत् ।। ७५-७८ ।।

दक्षिणाभिमुखीं रम्यां हृदये विहितांजलिम् ।।
तोयेन स्नानगंधादि यथासंभवमर्पयेत् ।। ७५-७९ ।।

कृशारान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत् ।।
किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने ।। ७५-८0 ।।

एवं कृते भवेच्छीघ्रं पथिकानां समागमः ।।
श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम् ।। ७५-८१ ।।

प्राकारं तु चतुर्द्वारयुक्तं द्वारेषु तत्र वै ।।
अन्योन्यपुच्छ रिधित्रययुक्तां हनूमतः ।। ७५-८२ ।।

कुर्यान्मूर्तिं गोमयेन धत्तूरकुसुमैयजेत् ।।
जटामांसीभवं धूपं तैलाक्तघृतदीपकम् ।। ७५-८३ ।।

नैवेद्यं तिलतैलाक्तसक्षारा माषरोटिका ।।
ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः ।। ७५-८४ ।।

वामहस्तेन पाषाणैस्त्रासयन्परसैनिकान् ।।
प्नारयन्भ्रुकुटीं बद्ध्वा भीषयन्मथयन्स्थितः ।। ७५-८५ ।।

जपेञ्च भुग्भुगिति वै सहस्रं ध्यानतत्परः ।।
एवं कृतविधानेन परसैन्यं विनाशयेत् ।। ७५-८६ ।।

रक्षा भवति दुर्गाणां सत्यं सत्य न संशयः ।।
प्रायोगा बहवस्तत्र संक्षेपाद्गदिता मया ।। ७५-८७ ।।

प्रत्यहं यो विधानेन दीपदानं हनूमतः ।।
तस्यासाध्यं न वै किंचिद्विद्यते भुवनत्रये ।। ७५-८८ ।।

न देयं दुष्टहृदये दुष्टचिंतनबुद्धये ।।
अविनीताय शिष्याय पिशुनाय कदाचन ।। ७५-८९ ।।

कृतघ्नाय न दातव्यं दातव्यं च परीक्षिते ।।
बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ।। ७५-९0 ।।

अथ मन्त्रान्तरं वक्ष्ये तत्त्वज्ञानप्रदायकम् ।।
तारो नमो हनुमते जाठरत्रयमीरयेत् ।। ७५-९१ ।।

दनक्षोभं समाभाष्य संहरद्वयमीरयेत् ।।
आत्मतत्त्वं ततः पश्चात्प्रकाशययुगं ततः ।। ७५-९२ ।।

वर्मास्त्रवह्निजायांतः सार्द्धूषड्विंशदर्णवान् ।।
वसिष्ठोऽस्य मुनिश्छन्दोऽनुष्टुप् च देवताः पुनः ।। ७५-९३ ।।

हनुमान्मुनिसप्तर्तुवेदाष्टनिगमैः क्रमात् ।।
मंत्रार्णैश्च षडंगानि कृत्वा ध्यायेत्कपीश्वरम् ।। ७५-९४ ।।

जानुस्थावामबाहुं च ज्ञानमुद्रापरं हृदि ।।
अध्यात्मचित्तमासीनं कदलीवनमध्यगम् ।। ७५-९५ ।।

बालार्ककोटिप्रतिमं ध्यायेज्ज्ञानप्रदं हरिम् ।।
ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः ।। ७५-९६ ।।

साज्यैः संपूजयेत्पीठे पूर्वोक्ते पूर्ववत्प्रभुम् ।।
जप्तोऽयं मदनक्षोभं नाशयत्येव निश्चितम् ।। ७५-९७ ।।

तत्त्वज्ञानमवाप्नोति कपींद्रस्य प्रसादतः ।।
अथ मंत्रातरं वाक्ष्ये भूतविद्रावणं परम् ।। ७५-९८ ।।

तारः काशींकुक्षिपरवराहश्चांजनापदम् ।।
पवनो वनपुत्रांते आवेशिद्वयमीरयेत् ।। ७५-९९ ।।

तारः श्रीहनुमत्यश्चादस्त्ररचभुजाक्षरः ।।
ब्रह्मा मुनिः स्याद्गायत्री छंदोऽत्र देवता पुनः ।। ७५-१00 ।।

हनुमान्कमला बीजं फट् शक्तिः परिकीर्तितः ।।
षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत् ।। ७५-१0१ ।।

आंजनेय पाटलास्यं स्वर्णाद्रिसमविग्रहम् ।।
पारिजातद्रुमूलस्थं चिंतयेत्साधकोत्तमः ।। ७५-१0२ ।।

एवं ध्यात्वा जपेल्लक्षं दशांशं जुहुयात्तिलैः ।।
त्रिमध्वक्तैर्यंजत्पीठे पूर्वोक्तेपूर्ववत्सुधीः ।। ७५-१0३ ।।

अनेन मनुना मंत्री ग्रहग्रस्तं प्रमार्जयेत् ।।
आक्रंदंस्तं विमुच्याथ ग्रहः शीघ्रं पलायते ।। ७५-१0४ ।।

मनवोऽमी सदागोप्या न प्रकाश्या यतस्ततः ।।
परीक्षिताय शिष्याय देया वा निजसूनवे ।। ७५-१0५ ।।

हनुमद्भजनासक्तः कार्तवीर्यार्जुनं सुधीः ।।
विशेषतः समाराध्य यथोक्तं फलमाप्नुयात् ।। ७५-१0६ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दीपविधिनिरूपणं नाम पञ्चसप्ततितमोऽध्यायः ।। ७५ ।।