नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनन्दन उवाच-
एतदध्यात्ममानाढ्यं वचः केशिध्वजस्य सः।
खाडिक्योऽमृतवच्छ्रुत्वा पुनराह तमीरयन् 1.47.१।
खाण्डिक्य उवाच-।
तद् ब्रूहि त्वं महाभाग योगं योगविदुत्तम।
विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसन्ततौ २।
केशिध्वज उवाच-।
योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम।
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ३।
मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
बंधस्य विषयासङ्गि मुक्तेर्निर्विषयं तथा ४।
विषयेभ्यः समाहृत्य विज्ञानात्मा बुधो मनः।
चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ५।
आत्मभावं नयेत्तेन तद्ब्रह्माध्यापनं मनः।
विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ६।
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीते ७।
एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणम्।
यस्य योगः स वै योगी मुमुक्षुरमिधीयते ८।
योगयुक् प्रथमं योगी युञ्जमानोऽभिधीयते।
विनिष्पन्नसमाधिस्तु परब्रह्मोपलब्धिमान् ९।
यद्यन्तरायदोषेण दूष्यते नास्य मानसम्।
जन्मान्तरैरभ्यसनान्मुक्तिः पूर्वस्य जायते १०।
विनिष्पन्नसमाधिस्तु मुक्तिस्तत्रैव जन्मनि।
प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ११।
ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान्।
सेवेतयोगी निष्कामो योगितां स्वमनो नयन् १२।
स्वाध्यायशौचसन्तोषतपांसि नियमान्यमान्।
कुर्व्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः १३।
एते यमाश्च नियमाः पञ्च पञ्चप्रकीर्तिताः।
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः १४।
एवं भद्रा सनादीनां समास्थाय गुणैर्युतः।
यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः १५।
प्राणाख्यमवलंबस्थमभ्यासात्कुरुते तु यत्।
प्राणायामः स विज्ञेयः सबीजोऽबीज एव च १६।
परस्परेणाभिभवं प्राणापानौ यदानिलौ।
कुरुतः सद्विधानेन तृतीयः संयमात्तयोः १७।
तस्य चालंबनवत्स्थूलं रूपं द्विषत्पते।
आलंबनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् १८।
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित्।
कुर्य्याच्चित्तानुकारीणि प्रत्याहारपरायणः १९।
वश्यता परमा तेन जायते निश्चलात्मनाम्।
इन्द्रि याणामवश्यैस्तैर्न योगी योगसाधकः २०।
प्राणायामेन पवनैः प्रत्याहरेण चेन्द्रि यैः।
वशीकृतैस्ततः कुर्यात्स्थिरं चेतः शुभाश्रये २१।
खाण्डिक्य उवाच-।
कथ्यतां मे महाभाग चेतसो यः शुभाश्रयः।
यदाधारमशेषं तु हन्ति दोषसमुद्भवम् २२।
केशिध्वज उवाच-।
आश्रयश्चेतसो ज्ञानिन् द्विधा तच्च स्वरूपतः।
रूपं मूर्तममूर्तं च परं चापरमेव च २३।
त्रिविधा भावना रूपं विश्वमेतत्त्रिधोच्यते।
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका २४।
कर्मभावात्मिका ह्येका ब्रह्मभावात्मिका परा।
उभयात्मिका तथैवान्या त्रिविधा भावभावना २५।
सनकाद्यासदा ज्ञानिन् ब्रह्मभावनया युताः।
कर्मभावनया चान्ये देवाद्याः स्थावराश्चराः २६।
हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा।
अधिकारबोधयुक्तेषु विद्यते भावभावना २७।
अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु।
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृप २८।
प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम्।
वचसामात्मसन्तोद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् २९।
तच्च विष्णोः परं रूपमरूपस्याजनस्य च।
विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ३०।
न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः।
ततः स्थूलं हरे रूपं चिन्त्यं यच्चक्षुगोचरम् ३१।
हिरण्यगर्भो भगवान्वासवोऽथ प्रजापतिः।
मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ३२।
गन्धार्वा यक्षदैत्याश्च सकला देवयोनयः।
मनुष्याः पशवः शैला समुद्रा ः! सरितो द्रुमाः ३३।
भूप भूतान्यशेषाणि भूतानां ये च हेतवः।
प्रधानादिविशेषान्ताश्चेतनाचेतनात्मकम् ३४।
एकपादं द्विपादं च बहुपादमपादकम्।
मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ३५।
एतत्सर्वमिदं विश्वं जगदेतच्चराचरम्।
परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ३६।
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा।
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ३७।
येयं क्षेत्रज्ञशक्तिः सा चेष्टिता नृप कर्मजा।
असारभूते संसारे प्रोक्ता तत्र महामते ३८।
संसारतापानखिलानवाप्नोत्यनुसंज्ञितान्।
तया तिरोहितत्वात्तु शक्तिः क्षेत्रज्ञसंज्ञिता ३९।
सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते।
अप्राणवत्सु खल्वल्पा स्थावरेषु ततोऽधिका ४०।
सरीसृपेषु तेभ्योऽन्याप्यतिशक्त्या पतत्त्रिषु।
पतत्त्रिभ्यो मृगास्तेभ्यः स्वशक्त्या पशवोऽधिकाः ४१।
पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः।
तेभ्योऽपि नागगन्धर्वयक्षाद्या देवता नृप ४२।
शक्रः समस्तदेवेभ्यस्ततश्चातिप्रजापतिः।
हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः ४३।
एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव।
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ४४।
द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते।
अमूर्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ४५।
समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः।
नहि स्वरूपरूपं वै रूपमन्यद्धरेर्महत् ४६।
समस्तशक्तिरूपाणि तत्करोति जनेश्वर।
देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ४७।
जगतामुपकाराय तस्य कर्मनिमित्तजा।
चेष्टा तस्याप्रमेयस्य व्यापिन्यविहितात्मिका ४८।
तद्रू पं विश्वरूपस्य चिन्त्यं योगयुजा नृप।
तस्य ह्यात्मविशुर्द्ध्य्थं सर्वकिल्बिषनाशनम् ४९।
यथाग्निरुद्धतशिखः कक्षं दहति सानिलः।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ५०।
तस्मात्समस्तशक्तीनामाद्यान्ते तत्र चेतसः।
कुर्वीत संस्थितं साधु विज्ञेया शुद्धलक्षणा ५१।
शुभाश्रयः सचित्तस्य सर्वगस्य तथात्मनः।
त्रिभावभावनातीतो मुक्तये योगिनां नृप ५२।
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ५३।
मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहः।
एषा वै धारणा ज्ञेया यच्चित्तं तत्र धार्यते ५४।
तत्र मूर्त्तं हरे रूपं यादृक् चिन्त्यं नराधिप।
तच्छ्रूयतामनाधारे धारणा नोपपद्यते ५५।
प्रसन्नचारुवदनं पद्मपत्रायतेक्षणम्।
सुकपोलं सुविस्तीर्णं ललाटफलकोज्ज्वलम् ५६।
समकर्णांसविन्यस्तचारुकर्णोपभूषणम्।
कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ५७।
बलित्रिभङ्गिना भुग्ननाभिना चोदरेण वै।
प्रलम्बाष्टभुजं विष्णुमथवापि चतुर्भुजम् ५८।
समस्थितोरुजघनं सुस्थिराङिघ्रकराम्बुजम्।
चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ५९।
किरीटचारुकेयूरकटकादिविभूषितम्।
शार्ङ्गशङ्खगदाखड्गप्रकाशवलयाञ्चितम् ६०।
चिन्तयेत्तन्मयो योगी समाधायात्ममानसम्।
तावद्यावद् दृढीभूता तत्रैव नृप धारणा ६१।
वदतस्तिष्ठतो यद्वा स्वेच्छया कर्म कुर्वतः।
नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ६२।
ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः।
चिन्तयेद्भगवद्रू पं प्रशान्तं साक्षसूत्रकम् ६३।
सा यदा धारणा तद्वदवस्थानवती ततः।
किरीटकेयूरमुखैर्भूषणैः रहितं स्मरेत् ६४।
तदेकावयवं चैवं चेतसा हि पुनर्बुधः।
कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ६५।
तद्रू पप्रत्यये चैकसंनतिश्चान्यनिःस्पृहा।
तद्ध्य्नां प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ६६।
तस्यैवं कल्पनाहीनं स्वरूपग्रहणं हि यत्।
मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ६७।
विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव।
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ६८।
क्षेत्रज्ञकरणीज्ञानं करणं तेन तस्य तत्।
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते ६९।
तद्भावभावनापन्नस्ततोऽसौ परमात्मनः।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ७०।
विभेदजनके ज्ञाने नाशमात्यन्तिकं गते।
आत्मनो ब्रह्मणाभेदं संमतं कः करिष्यति ७१।
इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः।
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ७२।
खाण्डिक्य उवाच।
कथितो योगसद्भावः सर्वमेव कृतं मम।
तवोपदेशात्सकलो नष्टश्चित्तमलो मम ७३।
ममेति यन्मया प्रोक्तमसदेतन्न चान्यथा।
नरेन्द्र गदितुं शक्यमपि विज्ञेयवेदिभिः ७४।
अहं ममेत्यविद्येयं व्यवहारस्तथानयोः।
परमार्थस्त्वसंलाप्यो वचसां गोचरो न यः ७५।
तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम्।
यद्विमुक्तिपरो योगः प्रोक्तः केशिध्वजाव्ययः ७६।
सनन्दन उवाच-।
यथार्हपूजया तेन खाण्डिक्येन स पूजितः।
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ७७।
खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये।
विशालामगमत्कृष्णे समावेशितमानसः ७८।
स तत्रैकान्तिको भूत्वा यमादिगुणसंयुतः।
विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ७९।
केशिध्वजोऽपि मुक्त्यर्थं स्वकर्मक्षपणोन्मुखः।
बुभुजे विषयान्कर्म चक्रे चानभिसन्धितम् ८०।
स कल्याणोपभोगैश्च क्षीणपापोऽमलस्ततः।
अवाप सिद्धिमत्यन्तत्रितापक्षपणीं मुने ८१।
एतत्ते कथितं सर्वं यन्मां त्वं परिपृष्टवान्।
तापत्रयचिकित्सार्थं किमन्यत्कथयामि ते ८२।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे सप्तचत्वारिंशत्तमोऽध्यायः ४७।