नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
वर्णाश्रमाचारविधिं प्रवक्ष्यामि विशेषतः ।।
श्रृणुष्व तन्मुनिश्रेष्ट सावधानेन चेतसा ।। २५-१ ।।

यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् ।।
पाषंडः स हि विज्ञेयः सर्वधर्मबहिष्कृतः ।। २५-२ ।।

गर्भाधानादिसंस्काराः कार्या मंत्रविधानतः ।।
स्त्रीणाममंत्रतः कार्या यथाकालं यथाविधि ।। २५-३ ।।

सीमंतकर्म प्रथमं चतुर्थे मासि शस्यते ।।
षष्टे वा सत्पमे वापि अष्टमे वापि कारयेत् ।। २५-४ ।।

जाते पुत्रे पिता स्नात्वा सचैलं जातकर्म च ।।
कुर्य्याच्च नांदीश्राद्धं च स्वस्तिवाचनपूर्वकम् ।। २५-५ ।।

हेम्ना वा रजतेनापि वृद्धिश्राद्धं प्रकल्पयेत् ।।
अन्नेन कारयेद्यस्तु स चंडाल समो भवेत् ।। २५-६ ।।

कृत्वाभ्युदयिकं श्राद्धं पिता पुत्रस्य वाग्यतः ।।
कुर्वीत नामनिर्द्देशं सूतकांते यथाविधि ।। २५-७ ।।

अस्पष्टमर्थहीनं च ह्यतिगुर्वक्षरान्वितम् ।।
न दद्यान्नाम विप्रेन्द तथा च विषमाक्षरम् ।। २५-८ ।।

तृतीयवर्षे चौलं च पंचमे षष्टसम्मिते ।।
सत्पमे चाष्टमे वापि कुर्याद् गृह्योक्तमार्गतः ।। २५-९ ।।

दैवयोगादतिक्रांते गर्भाधानादिकर्मणि ।।
कर्तव्यः पादकृच्छ्रो वै चौले त्वर्द्धं प्रकल्पयेत् ।। २५-१० ।।

गर्भाष्टमेऽष्टमे वाब्दे बटुकस्योपनायनम् ।।
आषोडशाब्दपर्यंतं गौणं कालमुशंति च ।। २५-११ ।।

गर्भैकादशमेऽब्दे तु राजन्यस्योपनायनम् ।।
आद्वाविंशाब्दपर्यंतं कालमाहुर्विपश्चितः ।। २५-१२ ।।

वैश्वोपनयनं प्रोक्तं गर्भाद्द्वादशमे तथा ।।
चतुर्विंशाब्दपर्यंतं गौणमाहुर्मनीषिणः ।। २५-१३ ।।

एतत्कालावधेर्यस्य द्विजस्यातिक्रमो भवेत् ।।
सावित्रीपतितं विद्यात्तं तु नैवालपेत्कदा ।। २५-१४ ।।

द्विजोपनयने विप्र मुख्यकालव्यतिक्रमे ।।
द्वादशाब्दं चरेत्कृच्छ्रं पश्चाज्चांद्रायणं तथा ।।
सांतपनद्वयं चैव कृत्वा कर्म समाचरेत् ।। २५-१५ ।।

अन्यथा पतितं विद्यात्कर्त्तापि ब्रह्महा भवेत् ।।
र्मौजी विप्रस्य विज्ञेया धनुर्ज्या क्षत्त्रियस्य तु ।। २५-१६ ।।

आवी वैश्यस्य विज्ञेया श्रूयतामजिने तथा ।।
विप्रस्य चोक्तमैणेयं रौरवं क्षत्रियस्य तु ।। २५-१७ ।।

आजं वेश्यस्य विज्ञेयं दंडान्वक्ष्ये यथाक्रमम् ।।
पालाशं ब्राह्मणस्योक्तं नृपस्यौदुम्बरं तथा ।। २५-१८ ।।


बैल्वं वैश्यस्य विज्ञेय तत्प्रमाणं श्रृणुष्व मे ।।
विप्रस्य केशमानं स्यादाललाटं नृपस्य च ।। २५-१९ ।।

नासाग्रसंमितं दण्डं वैश्यस्याहुर्विपश्चितः ।।
तथा वासांसि वक्ष्यामि विप्रादीनां यथाक्रमम् ।। २५-२० ।।

कषायं चैव मांजिष्टं हारिद्रं च प्रकीर्तितम् ।।
उपनीतो द्विजो विप्र परिचर्यापरो गुरोः ।। २५-२१ ।।

वेदग्रहणपर्यंतं निवसेद्गुरुवेश्मनि ।।
प्रातः स्नायी भवेद्वर्णी समित्कुशफलादिकान् ।। २५-२२ ।।

गुर्वर्थमाहरेन्नित्यं कल्ये कल्ये मुनीश्वर ।।
यज्ञोपवीतमजिनं दंडं च मुनिसत्तम ।। २५-२३ ।।

नष्टे भ्रष्टे नवं मंत्राद्धृत्वा भ्रष्टं जले क्षिपेत् ।।
वर्णिनो वर्त्तनं प्राहुर्भिक्षान्नेनैव केवलम् ।। २५-२४ ।।

भिक्षा च श्रोत्रियागारादाहरेत्प्रयतेंद्रियः ।।
भवत्पूर्वं ब्राह्मणस्य भवन्मध्यं नृपस्य च ।। २५-२५ ।।

भवदत्यं विशः प्रोक्तं भिक्षाहरणकं वचः ।।
सांयप्रातर्वह्निकार्यं यथाचारं जितेंद्रियः ।। २५-२६ ।।

कुर्यात्प्रतिदिनं वर्णीं ब्रह्मयज्ञं च तर्पणम् ।।
अग्निकार्यपरित्यागी पतितः प्रोच्यते बुधैः ।। २५-२७ ।।

ब्रह्मयज्ञविहीनश्च ब्रह्महा परिकीर्तितः ।।
देवताभ्यर्च्चनं कुर्याच्छुश्रूषानुपदं गुरोः ।। २५-२८ ।।

भिक्षान्नं भोजयेन्नित्यं नैकान्नाशी कदाचन ।।
आनीयानिन्द्यविप्राणां गृहाद्भिक्षां जितेंद्रियः ।। २५-२९ ।।

निवेद्य गुरवेऽश्रीयाद्वाग्यतस्तदनुज्ञया ।।
मधुस्त्रीमांसलवणं ताम्बूलं दंतधावनम् ।। २५-३० ।।

उच्छिष्टभोजनं चैव दिवास्वापं च वर्जयेत् ।।
छत्रपादुक गंधांश्च तथा माल्यानुलेपनम् ।। २५-३१ ।।

जलकेलिं नृत्यगीतवाद्यं तु परिवर्जयेत् ।।
परिवादं चोपतापं विप्रलापं तथांजनम् ।। २५-३२ ।।

पाषण्ड जनसंयोगं शूद्रसंगं च वर्जयेत् ।।
अभिवादनशीलः स्याद् वृद्धेषु च यथाक्रमम् ।। २५-३३ ।।

ज्ञानवृद्धास्तपोवृद्धा वयोवृद्धा इति त्रयः ।।
आध्यात्मिकादिदुःखानि निवारयति यो गुरुः ।। २५-३४ ।।

वेदशास्त्रोपदेशेन तं पूर्वमभिवादयेत् ।।
असावहमिति ब्रूयाद्दिजो वै ह्यभिवादने ।। २५-३५ ।।

नाभिवाद्याश्च विप्रेण क्षत्रियाद्याः कथंचन ।।
नास्तिकं भिन्नमर्यादं कृतन्घं ग्रामयाजकम् ।। २५-३६ ।।

स्तेनं च कितवं चैव कदाचिन्नाभिवादयेत् ।।
पाषण्डं पतितं व्रात्यं तथा नक्षत्रजीविनम् ।। २५-३७ ।।

तथा पातकिनं चैव कदाचिन्नाभिवादयेत् ।।
उन्मत्तं च शठं धूर्त्तं धावन्तमशुचिं तथा ।। २५-३८ ।।

अभ्यक्तशिरसं चैव जपन्तं नाभिवादयेत् ।।
विवादशीलिनं चंडं वमंतं जलमध्यगम् ।। २५-३९ ।।

भिक्षान्नधारिणं चैव शयानं नाभिवादयेत् ।।
भर्तृघ्नी पुष्पिणीं जारां सूतिकां गर्भपातिनीम् ।। २५-४० ।।

कृतन्घीं च तथा चंडीं कदाचिन्नाभिवादयेत् ।।
सभायां यज्ञशालायां देवतायतनेष्वपि ।। २५-४१ ।।

प्रत्येकं तु नमस्कारो हंति पुण्यं पुराकृतम् ।।
श्राद्धं व्रतं तथा दानं देवताभ्यार्चनं तथा ।। २५-४२ ।।

यज्ञं च तर्पणं चैव कुर्वंतं नाभिवादयेत् ।।
कृतेऽभिवादने यस्तु न कुर्यात्प्रतिवादनम् ।। २५-४३ ।।

नाभिवाद्यः स विज्ञेयो यया शूद्रस्तथैव सः ।।
प्रक्षाल्य पादावाचम्य गुरोरभिमुखः सदा ।। २५-४४ ।।

तस्य पादौ च संगृह्य अधीयीत विचक्षणः ।।
अष्टकासु चतुर्दश्यां प्रतिपत्पर्वणोस्तथा ।। २५-४५ ।।

महाभरण्यां विप्रेद्रं श्रवणद्वादशीदिने ।।
भाद्रपदापरपक्षे द्वितीयायां तथैव च ।। २५-४६ ।।

माघस्य शुक्लसप्तम्यां नवम्यामाश्विनस्य च ।।
परिवेषं गते सूर्ये श्रोत्रिये गृहमागते ।। २५-४७ ।।

बंधिते ब्रह्मणे चैव प्रवृद्धकलहे तथा ।।
संध्यायां गर्जिते मेघे ह्यकाले परिवर्षणे ।। २५-४८ ।।

उल्काशनिप्रपाते च तथा विप्रेऽवमानिते ।।
मन्वादिषु च देवर्षे युगादिषु चतुर्ष्वपि ।। २५-४९ ।।

नाधीयीत द्विजः कश्चित्सर्वकर्मफलोत्सुकः ।।
तृतीया प्राधवे शुक्ला भाद्रे कृष्णा त्रयोदशी ।। २५-५० ।।

कार्त्तिके नवमी शुद्धा माघे पंचदशी तिथिः ।।
एता युगाद्याः कथिता दत्तस्याक्षयकारिकाः ।। २५-५१ ।।

मन्वादींश्च प्रवक्ष्यामि श्रृणुष्व सुसमाहितः ।।
अक्षयुक्छुक्लनवमी कार्तिके द्वादशी सिता ।। २५-५२ ।।

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ।।
आषाढशुक्लदशमी सिता माघस्य सप्तमी ।। २५-५३ ।।

श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णमा ।।
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ।। २५-५४ ।।

कार्तिकी फाल्गुनी चैत्रीं ज्यैष्ठी पंचदशी सिता ।।
मन्वादयः समाख्याता दत्तस्याक्षयकारिकाः ।। २५-५५ ।।

द्विजैः श्रद्धं चकर्त्तव्यं मन्वादिषु युगादिषु ।।
श्राद्धे निमंत्रिते चैवग्रहणे चंद्रसूर्ययोः ।। २५-५६ ।।

अयनद्वितये चैव तथा भूकंपने मुने ।।
गलग्रहे दुर्द्दिने च नाधीयीत कदाचन ।। २५-५७ ।।

एवमादिषु सर्वेषु अनध्यायेषु नारद ।।
अधीयतां सुमूढानांप्रजांप्रज्ञांयशः श्रियम् ।। २५-५८ ।।

आयुष्यं बलमारोग्यं निकृंतति यमः स्वयम् ।।
अनध्याये तु योऽधीते तं विद्याद्वब्रह्मघातकम् ।। २५-५९ ।।

न तं संभाषयेद्विप्रन तेन सह संवसेत् ।।
कुंडगोलकयोः केचिज्जडादीनां च नारद ।। २५-६० ।।

वदंति चोपनयनं तत्पुत्रादिषु केचन ।।
अनधीत्य तु यो वेदमन्त्रय कुरुते श्रमम् ।। २५-६१ ।।

शूद्रतुल्यः स विज्ञेयो नरकस्य प्रियोऽतिथिः ।।
अनधीतश्रुतिर्विप्र आचार प्रतिपद्यते ।। २५-६२ ।।

नाचारफलमान्पोति यथा शूद्रस्तथैव सः ।।
नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् ।। २५-६३ ।।

अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् ।।
शब्दब्रह्ममयो विष्णुर्‌वेदः साक्षाद्धारि स्मृकतः ।। २५-६४ ।।

वेदाध्यायी ततो विप्रः सर्वान्कामानवाप्नुयात् ।। २५-६५ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्ताचारेषु वर्णाश्रमधर्मेष्वध्ययनादिधर्मनिरुपणं नाम पंचविंशोऽध्यायः ।।