नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनंतन उवाच ।।
मूर्द्धास्यबाहुहृत्क्रोडांतर्बस्तिव्यंजसोनखः ।।
जानुजंघांघ्नियुगलं कालांगानि क्रियादयः ।। ५५-१ ।।

भौमास्फुजिबुधेंदुश्च रविसौम्यसिताः कुजः ।।
गुरुमंदार्किगुरवो मेषादीनामधीश्वराः ।। ५५-२ ।।

होरे विषमभेर्केदोः समये शशिसूर्ययोः ।।
आदिपञ्चनवाधीशाद्रेष्काणेशाः प्रकीर्तिताः ।। ५५-३ ।।

पंचेष्टाष्टाद्रिपंचांशा कुजार्कीज्यज्ञशुक्रगाः ।।
ओजे विपर्ययाद्युग्मे त्रिशांशेशाः समीरिताः ।। ५५-४ ।।

क्रियणतौलिकर्काद्या मेषादिषु नवांशकाः ।।
स्वभाद्द्वादशभागेशाः षड्र्गं राशिपूर्वकम् ।। ५५-५ ।।

गोजाश्च कर्कयुग्मेन रात्र्याख्या पृष्टकोदयाः ।।
शेषा दिनाख्यास्तूभयं तिमिः क्रूरः सौम्यः पुमान् ।। ५५-६ ।।

पुमान् स्री च क्लीबश्चरस्थिरद्विःस्वभावकाः ।।
मेषाद्याः पूर्वतोदिक्स्थाः स्वस्वस्थानचरास्तथा ।। ५५-७ ।।

अजोक्षेणांगनाकीटझषजूका इनादितः ।।
उच्चानि द्वित्रिमनुयुक्तिथीषुभनखांशकैः ।। ५५-८ ।।

तत्तत्सप्तमनीचानि प्राङ्मध्यांत्यांशकाः क्रमात् ।।
वर्गोत्तमाश्चराधेषु भावाद्द्वादश मूर्तिमान् ।। ५५-९ ।।

सिंहोक्षाविस्रश्चतौ लिकुभाः सूर्यात्रिकोणभम् ।।
चतुरस्रं तूर्यमृत्युत्रिकोणं नवपंचमम् ।। ५५-१० ।।

रिःफाष्टषट्कं त्रिकभं केंद्रं प्राक्तुर्यसप्तखम् ।।
नृपादः कीटपशवो बलाढ्याः केंद्रगाः क्रमात् ।। ५५-११ ।।

केंद्रात्परं पणफरमापोक्लिममतः परम् ।।
रक्तः श्वेतः शुकनिभः पाटलो धूम्रपांडुरौ ।। ५५-१२ ।।

चित्रः कृष्णः पीतपिंगौ बभ्रुः स्वच्छः प्रभाक्रियात् ।।
साम्याशाख्यप्लवत्वं स्याद्द्वितीये वशिरर्कभात् ।। ५५-१३ ।।

कालात्मार्को मनश्चन्द्रः कुजः सत्वं वचो बुधः ।।
जीवो ज्ञानं सुखं शुक्रः कामो दुःखं दिनेशजः ।। ५५-१४ ।।

नृपौ रवीन्दू नेतासृक् कुमारो ज्ञः कवीज्यकौ ।।
सचिवो सूर्यजः प्रेष्यो मतो ज्योतिर्विदां वरैः ।। ५५-१५ ।।

ताम्रशुक्लरक्तहरित्पीतचित्रासिता रवेः ।।
वर्णा व अव्यहहरीद्रा शचीकौधिपारवेः ।। ५५-१६ ।।

रविशुक्रारराह्वर्केन्दुविदीज्या दिगीश्वराः ।।
क्षीणेंद्वर्काररविजाः पापा पापयुतो बुधः ।। ५५-१७ ।।

क्लिबौ बुधार्की शुक्रेन्दू स्रियौ शेषा नराः स्मृताः ।।
शिखिभूमिपयोवारिवासिनो भूसुतादयः ।। ५५-१८ ।।

कवीज्यौ कुजसूर्यौ च वेदो ज्ञो वर्णपाः क्रमात् ।।
सौरोंऽत्यजाधिपः प्रोक्तो राहुर्म्लेच्छाधिपस्तथा ।। ५५-१९ ।।

चंद्रार्कजीवाज्ञसितौ कुजार्की सात्त्विकादिकाः ।।
देवतेंद्वग्निरैवलाभूकोसखायोपराधिपाः ।। ५५-२० ।।

वस्रं स्थलं नवं वह्निकहतं मद्यदं तथा ।।
स्फुटितं रवितस्तांम्रं तारे ताम्रपुनिस्तथा ।। ५५-२१ ।।

हेमकांस्यायसी त्र्यंशैःशिशिराद्याः प्रकीर्तिताः ।।
सौरशुक्रारचंद्रज्ञगुरुषूद्यत्सु च क्रमात् ।। ५५-२२ ।।

त्र्याशत्रिकोणतुर्याष्टसप्तमान्येन वृद्धितः ।।
सौरेज्यारापरे पूर्णे क्रमात्पश्यंति नारद ।। ५५-२३ ।।

अयनक्षणघस्रर्तुमासार्द्धशरदो रवेः ।।
कटुतिक्तक्षारमिश्रमधुराम्लकषायकाः ।। ५५-२४ ।।

त्रिकोणात्सांत्यधाधर्मायुः सुखखोद्यपः सुहृत् ।।
जीवो जीवज्ञौ सितज्ञौ व्यर्का व्याराः क्रमादमी ।। ५५-२५ ।।

वींद्वर्का विकुजेंद्वर्काः सुहृदोऽन्येरवेर्धृताः ।।
मिथोधनव्ययायत्रिबंधुव्यापारगः सुहृत् ।। ५५-२६ ।।

ध्येकानुभक्ता मयान् ज्ञात्वा मिश्रीदीत्सहजान्मुने ।।
मत्कालोधिसुहृन्मित्रपूर्वकान्कल्पयेत्पुनः ।। ५५-२७ ।।

स्वोच्चत्रिकोणगेहा प्रनवांशैस्थानजं बलम् ।।
दिक्षु सौम्येज्ययोः सूर्यारयोः सौरे सिताब्जयोः ।। ५५-२८ ।।

रवाहृतूदगनेन्ये तु वक्रि च समागमे ।।
उत्तरस्था दीप्तकराश्चेष्टा वीर्ययुता मताः ।। ५५-२९ ।।

निशींदुकुजसौराश्च सर्वदा क्षोह्नि चापरे ।।
क्रूराः कृष्णे सिते सौम्याः मतं कालबलं बुधैः ।। ५५-३० ।।

सौरारज्ञेज्यशुक्रेंदुसूर्याधिक्यं परस्परम् ।।
पापास्तु बलिनः सौम्या विवक्षाः कण्टकोपगे ।। ५५-३१ ।।

क्लीबे तदूशनाद्वापि चंद्रार्कांशसमं जनुः ।।
स्वांशे पापाः परांशस्थाः सौम्यालग्नं वियोनिजम् ।। ५५-३२ ।।

निर्बलं च तदादेश्यं वियोनेर्जन्म पंडितैः ।।
शीर्षं वक्रगले पादावंसौ पृष्टमुरस्तथा ।। ५५-३३ ।।

पार्श्वे कुक्षी त्वपानांघ्री मेढ्रमुष्कौ तथा स्फिजौ ।।
पुच्छं चतुष्पदांगेषु मेषाद्या राशयः स्मृताः ।। ५५-३४ ।।

लग्नांशाद्ग्रहयुग्दृष्ट्वा वर्णान्बलयुताद्वदेत् ।।
दृक्समानप्रमाणांश्च इष्टे रेखां स्मरस्थितैः ।। ५५-३५ ।।

खगत्र्यंशे बलाग्नेगे चरमांशे ग्रहान्विते ।।
वांशे स्थलांबुजः सौरेर्द्वीक्षायोगभवा द्विजाः ।। ५५-३६ ।।

विप्रलैस्तनुजचंद्रेज्यार्कैस्तरूणां जनिं वदेत् ।।
स्थलांबुभेंदोशकृतश्चेतरेषामुदाहृतः ।। ५५-३७ ।।

स्थलांबु च पतिः खेटो लग्नाद्यावन्मिते गृहे ।।
तावंत एव तखः स्थलजा जलजास्तथा ।। ५५-३८ ।।

अंतःसारा रवौ सौरे दुर्भगाः क्षीरिणो विधौ ।।
भौमे कंटकिनो वृक्षा ईज्ये ज्ञे सफलाफलौ ।। ५५-३९ ।।

पुष्पिता भार्गवे स्निग्धाश्चंद्रेऽथ कटुकाः कुजे ।।
अशुभर्क्षे शुभः खेटः शुभं वृक्षं कुभूमिजम् ।। ५५-४० ।।

कुर्याद्विलोमगो वापि स्वांशोक्तपरगैः समम् ।।
कुजेंदुहेतुकं स्रीणां प्रतिमासमिहार्तवम् ।। ५५-४१ ।।

नेष्टस्थेज्येऽन्यथास्ते स्रीयुंक्तासन्नरेक्षिते ।।
पापयुक्तेक्षिते द्यूने रुषा प्रीत्या शुभग्रहैः ।। ५५-४२ ।।

शुक्रार्केंदुजैः स्वांशस्थैरीज्य चांगत्रिकोणगे ।।
भवेदपत्यं विप्रेन्द्र पुंसां सद्वीर्यशालिनाम् ।। ५५-४३ ।।

अस्रेऽर्केंदो कुजार्की चेत्पुंस्रियोरामयप्रदौ ।।
व्ययखगो युक्तौ चैकदृष्ट्या नृत्युप्रदौ तयोः ।। ५५-४४ ।।

शुक्रार्क्रौ मातृपितरौ दिवा नक्तं शशीनजौ ।।
मातृष्वसृपितृव्याख्यौ वा पद्मेजि समे शुभौ ।। ५५-४५ ।।

पापदृष्टे शुभे क्षीणे तुंगे वा लग्नगेयमे ।।
क्षीणेंदुकुजसंदृष्टे मृत्युमेत्य गता ध्रुवम् ।। ५५-४६ ।।

युगपद्वा पृथक्सस्थौ लग्नेंदू पापमध्यगौ ।।
यदा तदा गर्भयुता नारी मृत्युमवाप्नुयात् ।। ५५-४७ ।।

लग्नांञ्चद्राच्च तुर्यस्थैः पापैर्निधनगे कुजे ।।
नष्टेंदौ कुजरव्योश्च बंधुरिष्पगयोर्मृतिः ।। ५५-४८ ।।

तन्वस्तसंस्थयोर्भौमरव्योः शस्रभवः क्षयः ।।
यन्मासाधिपतिर्नष्टस्तन्मासं संस्रवे त्यजेत् ।। ५५-४९ ।।

लग्नेंदुगैः शुभैः खेटैस्रिकोणार्थास्तभूखगैः ।।
पापैस्रिषष्टलाभस्थैः सुखी गर्भो रवीक्षितः ।। ५५-५० ।।

ओजभे पुरुषांशेऽर्केज्येंदुलग्नैर्बलान्वितैः ।।
गुर्वर्कौ विषमस्थौ वा युंजन्म प्रवदेत्तदा ।। ५५-५१ ।।

युग्मभांशस्थितैस्तैस्तु वक्रेंदुभृगुभिस्तथा ।।
यामस्थानगतैर्वाच्यं स्रियो जन्म मनीषिभिः ।। ५५-५२ ।।

द्व्यंगस्था बुधसंदृष्टाः स्वपक्षेय मलंकराः ।।
लग्नं विनौजभावस्थः सौरः पुंजन्मकृत्तथा ।। ५५-५३ ।।

मिथो रवींदूर्ज्ञार्की वा पश्यतः समगं रविः ।।
वक्रो वांगविधू ओजे जज्ञौ युग्मौजसंस्थितौ ।। ५५-५४ ।।

कुजेक्षितेपुमांशेदुहिता क्लीब जन्मदा ।।
समे सितेन्दू ओजस्था ज्ञारांगोज्या नृवीक्षितौ ।। ५५-५५ ।।

लग्नेंदुसमगौ युग्मस्थाने वा यमलंकराः ।।
ग्रहोदयस्थान्द्यंगांशान्पश्यति ज्ञे स्वभागगे ।। ५५-५६ ।।

त्रितयं ज्ञांशकाद्युग्मममिश्रैः सममादिशेत् ।।
लग्ने चापांत्यभागस्थे तदंशस्थबलिग्रहैः ।। ५५-५७ ।।

वीर्याढ्यज्ञार्किसदृष्टैः कोशस्थावहवोगिनः ।।
सितारेज्यार्कचंद्रार्किज्ञांगेशोर्केंदवोऽधिपाः ।। ५५-५८ ।।

मासानां तत्समं वाच्यं गर्बगस्थस्य शुभाशुभम् ।।
त्रिकोमे ज्ञे परैर्नष्टैर्द्विमुखाह्निकपान्वितः ।। ५५-५९ ।।

अवागावाटावशुभैर्भसंधिस्थैः प्रजायते ।।
वीरान्सगीश्चदष्टेध्वष्टार्कातभसंहिताः ।। ५५-६० ।।

आरार्की चेज्यभांशस्थौ सदंतोगर्भकस्तदाः ।।
खर्भेजे भुविमंदारदृष्टे कुब्जस्तु गर्भगः ।।

पर्गुर्मीने यमेद्वारैर्दष्टेथांगेभघसंधिगे ।। ५५-६१ ।।
पापैर्जडो विधौ गर्भः शुभदृष्टिविवर्जिते ।।

मृगांत्यगे वामनकः सौरेंद्रर्कनिरीक्षिते ।।
धीनयोदपगैस्त्र्यंशैः पापास्तैरसिरोह्रदाः ।। ५५-६२ ।।

रवींदुयुक्ते सिंहेंगे माहेयार्किनिरीक्षिते ।।
नेत्रहीना मिश्रखेटैर्दृष्टे बुद्धुदलोचनाः ।।

व्ययेजो वामनयनं दक्षं सूर्यो विनाशयेत् ।। ५५-६३ ।।
नेष्टा योगाः शुभैर्दृष्टाः पापाः स्युर्नात्र संशयः ।।

मंदेऽस्ते मंदभांशेंगे निषैकेब्दत्रये जनिः ।। ५५-६४ ।।

द्वादशाब्दे शशिन्येवं सुतावपि विचिंतयेत् ।। ५५-६५ ।।

आधानेंदुद्वादशांशा पापास्तद्राशिभिः पुरः ।। ५५-६६ ।।

शशांके जन्मभागादिद्वि घ्नमिष्टकलाः स्मृताः ।। ५५-६७ ।।

पितुः परोक्षे जन्मस्यादिन्दौ लग्नमपश्यति ।। ५५-६८ ।।

मध्याद्भ्रष्टेर्के विदेशस्थे जनने नारिजन्म वै ।।
मंदेंगस्थे कुजेस्ते च ज्ञोस्फुजि मध्यगे विधौ ।। ५५-६९ ।।

पापांगेब्जे त्रिभागे लौ स्वायगैः सद्भिरुद्गतः ।।
सूर्यस्तद्दृष्टिगो वापि ज्ञेयो ज्योतिर्विदां वरैः ।। ५५-७० ।।

चतुष्पदर्क्षगे भानौ शेर्षैबलयुतैः खगैः ।।
कोशादतौ तु यमलौ जायेते मुनिसत्तम ।। ५५-७१ ।।

सार्क्यारसिंहोज्ञाजांसे भांशतुत्यांगनालयुक् ।।
लग्नमिंदुं च सार्केंदुं न पश्यति यदा गुरुः ।। ५५-७२ ।।

सपापगोऽर्को जायो वा परवीर्यप्रसूतिकृत् ।।
पापभस्थौ पापखेटैः सूर्यार्घानत्रिकोणगौ ।। ५५-७३ ।।

विदेशगः पितावृद्धः खेवा राशिवशात्यये ।।
पूर्ण इंढौ स्वभेशेज्ञे शुभे मुव्यंवुजे तनौ ।। ५५-७४ ।।

द्यूनस्थे वा विधौ यातेंगना नारी प्रसूयते ।।
अब्धांगमन्भगः पूर्णे ज्यो वा पश्यति नारद ।। ५५-७५ ।।

स्वबंलग्नगः सूतिः सलिले नात्र संशयः ।।
पापदृष्टे यमे गुद्यां जन्मांगाजव्ययस्थिते ।। ५५-७६ ।।

कर्कातिलग्नगेशौरेवटे जन्माब्जवीक्षिते ।।
मंदे जन्मगते लग्ने बुधसूर्येंदुवीक्षिते ।। ५५-७७ ।।

क्रीडास्थाने देवगेहेप्यूषरे च क्रमाज्जनिः ।।
श्मशाने लग्नदृगसृग्राम्यस्थानेब्जभार्गवौ ।। ५५-७८ ।।

अग्निहोत्रगृहे जीवोऽर्को भूषाभरणे गृहे ।।
शिल्पालये बुधो जन्म कुर्याद्बलसमन्वितः ।। ५५-७९ ।।

भासमाने सरे मार्गे स्थिरे स्वर्क्षांशगे गृहे ।।
त्रिकोणगज आरार्क्योरस्ते वा सृज्यतेऽम्बया ।। ५५-८० ।।

गुरुदृष्टे तु दीर्घायुः परं च प्राप्यते पुनः ।।
पापदृष्टे विधौलग्नेऽस्तेकुजे तु विनश्यति ।। ५५-८१ ।।

भवे कुजार्क्योः संदृष्टे परहस्तगतः सुखी ।।
पापेद्यतायुर्भवति मासः सार्थैः परैरपि ।। ५५-८२ ।।

पितृमातृगेहे जन्म तदधीशबलान्मुने ।।
तरुगेहे शुभे नीचे नैकस्थदृष्टौ लग्नेंदुः ।। ५५-८३ ।।

एतल्लक्षणसंपन्ना प्रसीतिर्विजने तदा ।।
मंदर्क्षांशे विधौ तुर्ये मंददृष्टेऽब्जगेऽपि वा ।। ५५-८४ ।।

मंदार्चने वा तमसि शयनं नीचगेभुवि ।।
शीर्षे पृष्टोदये जन्म तद्वदेव विनिर्दिशेत् ।। ५५-८५ ।।

चंद्रास्तसुखगः पापैर्मातुः पीडां समादिशेत् ।।
जीर्णोद्धृतं गृहं मंदे सृजि दग्धं न वा विधौ ।। ५५-८६ ।।

काष्टाढ्यमदृढं सूय बहुशिल्पयुतं बुधे ।।
चित्रयुक्तं नवं शुक्रे दृढे रम्ये गुरौ गृहम् ।। ५५-८७ ।।

धटाजकर्क्यलिघटे पूर्वे ज्ञेज्यगृहे ह्युदक् ।।
वृषे पश्चान्मृगे सिंहे दक्षिणे वसतिर्भवेत् ।। ५५-८८ ।।

गृहप्राच्यादिगौ द्वौ द्वौ व्द्यंगाः कोणेष्वजादयः ।।
पर्यंके वास्तुवत्पादास्रिषदंकांत्यराशयः ।। ५५-८९ ।।

चंद्रागांतरगैः खेटैः सूतिकाः समुदाहृताः ।।
चक्राद्धि बहिरंतश्च दृश्यादृश्योपरेऽन्यथा ।। ५५-९० ।।

लग्राशयसमानांगोबालिखेटंसमोपि वा ।।
चंद्रनंदांशवद्वर्णः शीर्षाद्यंगविभाग युक् ।। ५५-९१ ।।

शीर्षकं दक्श्रवे नासा कपोलहनवो मुखम् ।।
कंठांसपार्श्वहृद्द्वोषः क्रोडंनाभिश्च बास्तिकाः ।। ५५-९२ ।।

शिंश्नापाते च वृषणौ जघने जानुनी तथा ।।
जंघेपादौ चोभघयत्र त्र्यंशैः समुदितैर्वदेत् ।। ५५-९३ ।।

पापयुक्ते व्रणस्तस्मिन्नंगे लक्ष्म च तद्युते ।।
स्वर्क्षांशे स्थिरयुक्ते तु नैज आगंतुकोऽन्यथा ।। ५५-९४ ।।

मंदेऽनिलाश्मजो भौमे विषशस्राग्निजो बुधे ।।
भुजेऽर्के काष्टपशुजो जेतुः श्रृंग्यजयोनिजः ।। ५५-९५ ।।

यस्मिन्संज्ञास्रयः खेटा अंगेस्युस्तत्र निश्चितम् ।।
व्रणोशुभकृतः पृष्टेतनौ राशिसमाश्रिते ।। ५५-९६ ।।

तिलकृन्मसकृदष्टसौम्यैर्युक्तश्च लक्ष्मवान् ।।
चतुरस्रः पिंगदृक् च पैत्तिकोऽल्पकचो रविः ।। ५५-९७ ।।

वृतो वातकफी प्राज्ञो मंदवाक् शुभदृक् शशी ।।
क्रृरदृक्तरुणो भौमः पैत्तिकश्चपलस्तथा ।। ५५-९८ ।।

त्रिधानुपवृतिर्हास्यरुचिज्ञः श्लिष्टवाक्तथा ।।
पिंगके श्लक्षणो दीर्घः कफीधीमान्गुरुर्मतः ।। ५५-९९ ।।

सुवपुर्लोचनः कृष्णवक्रकेशो भृगुः सुखी ।।
दीर्घः कपिलदृड्भंदो निलीखरकचोलसः ।। ५५-१०० ।।

स्नाय्वस्थिरक्तत्वक्शुक्रवसामज्जास्तु धातवः ।।
मंदार्कचंद्रसोम्यास्पुजिज्जीवकुभुवः क्रमात् ।। ५५-१०१ ।।

चंद्रांगपापैर्भांत्यस्थैः सेंवुपापचतुष्टयैः ।।
चक्रपूर्वापरे पापसौम्यैः कीटतनौ मृतिः ।। ५५-१०२ ।।

उदयास्तगतौ पापौ चंद्रः क्रूरयुतैः शुभैः ।।
न चेद्दृष्टस्तदा मृत्युर्जातस्य भवति ध्रुवम् ।। ५५-१०३ ।।

क्षीणेऽब्जे व्ययगे पापैर्लग्नाष्टस्थैः शुभा न चेत् ।।
केंद्रेषु वाब्जोसंयुक्तः स्मरांत्यमृतिलग्नगः ।। ५५-१०४ ।।

केंद्राद्या हस्त सन्खेटैरदृष्टो मृत्युदस्तथा ।।
षष्टेमेब्जेऽसदृष्टेसद्यो मृत्युः शुभेक्षिते ।। ५५-१०५ ।।

समाष्टके मिश्रखेटैर्दृष्टे मृतिः शिशोः ।।
क्षीणेब्जेंगे रन्ध्रकेन्दे पापे पापान्तरस्थिते ।। ५५-१०६ ।।

भूद्यूननिधने वाब्जे लग्नेऽप्येवं शिशोर्मृतिः ।।
पापैश्चन्द्रास्तगैर्मात्रा सार्द्धं सदृष्टिमंतरा ।। ५५-१०७ ।।

शुभादृष्टे भान्त्यगेब्जे त्रिकोणोपरतैः खलैः ।।
सग्नस्थे वा विधौपापैरस्तस्थैर्मृतिमाप्नुयात् ।। ५५-१०८ ।।

ग्रस्तेऽब्जेऽसद्भिरष्टस्थै सृज्यवात्मजयोर्मृतिः ।।
लग्ने रवौ तु शस्रेण सवीर्यासद्भिरष्टगैः ।। ५५-१०९ ।।

कर्केन्द्वीज्ययुते लग्ने केंद्रे सौम्ये च भार्गवे ।।
शषैस्त्र्यरीशगैरायुरमितं भवति ध्रुवम् ।। ५५-११० ।।

वंर्गोत्तमे मीनलग्ने वृषेऽब्जे तत्त्वलिप्सिके ।।
स्वतुंगस्थेष्वशेषेषु परमायुः प्रकीर्तितम् ।। ५५-१११ ।।

शुभैर्दृष्टः सवीर्योगे केंद्रस्थे चायुरर्थदः ।।
स्वच्चोब्जे स्वर्क्षगैः सौम्यैः सवीर्येंगाधिपे तनौ ।। ५५-११२ ।।

षष्ट्यब्दकेंद्रसौम्येभेष्टशुद्धे सप्ततिर्गुरौ ।।
मूलत्रिकोणगैः सौम्यैर्गुरो स्वोच्चसमन्विते ।। ५५-११३ ।।

लग्नाधिपे बलयुतशीत्यब्दं त्वायुरीरितम् ।।
सवीर्ये सत्सु केंद्रेषु त्रिंशच्छुद्धियुतेऽष्टमे ।। ५५-११४ ।।

लयेशे धर्मगेजीवेष्टस्थे क्रूरक्षिते जिताः ।।
लग्नाष्टमेशावष्टस्थौ भाब्दमायुः करौ मतौ ।। ५५-११५ ।।

लग्नेऽशुभेज्यौ ग्लौदृष्टौ मृत्यौ कश्चन चाकृतिः ।।
धर्मांगस्थेशनौ शुक्रे केंद्रेऽब्जे व्ययधर्मगे ।। ५५-११६ ।।

शताब्दं गीष्पतौ कर्के कटकस्थसितेज्ययोः ।।
लयेशेंगे शुभैर्हीनेऽष्टमे रवाब्धिमितं वयः ।। ५५-११७ ।।

लग्ने शेष्टमगेष्टेशे तनुस्थे पंचवत्सरम् ।।
कवीज्ययोगे सौम्याब्जौ लग्ने मृत्यौ च स्वेषवः ।। ५५-११८ ।।

एतद्योगजमायुः स्यादथ स्पष्टमुदीयते ।।
सूर्याधिक बले पैंडं निसर्गाञ्च विधोर्बले ।। ५५-११९ ।।

अंशायुः सबले लग्ने तत्साधनमथो श्रृणु ।।
गोब्जास्तत्त्वतिथी सूर्यास्तिथिः स्वर्गा नखाः क्रमात् ।। ५५-१२० ।।

नखा विधुर्द्वावंकाश्च धृतिः स्वाक्षिखमार्गणाः ।। ५५-१२१ ।।

पिंडे निसर्गे रवोच्चे नो ग्रहः षट्भाल्पको यदा ।।
चक्रशुद्धस्तदा ग्राह्येस्यांशा आयुषिसंमताः ।। ५५-१२२ ।।

अंशोनाः शंत्रुभे कार्या ग्रहं वक्रगतिं विना ।।
मंदशुक्तौ विनार्द्धोना ग्रहस्यास्तंगतस्य च ।। ५५-१२३ ।।

हानिद्वयेऽधिकाः कार्या यदा क्रूरस्तनौ तदा ।।
विहायारीनंशाद्यैर्हन्यादायुर्लवान् भजेत् ।। ५५-१२४ ।।

भगणांशैर्लब्धहीनास्तेषां कार्या विचक्षणैः ।।
पापस्यांशाः समग्रोना सौम्यस्यार्द्धविवर्जिताः ।। ५५-१२५ ।।

स्पष्टास्तेंशाः खषट्त्र्यासा गुणयित्वा स्वकैर्गणैः ।।
वर्षाणि शेषमर्कध्नं हारात्संमासकाः स्मृताः ।। ५५-१२६ ।।

तच्छेषश्च त्रिगुणितः तेनैवाप्तं दिनानि च ।।
शेषे षष्ट्या हते भक्ते हारेण घटिकादिकम् ।। ५५-१२७ ।।

हित्वा भाज्यंगभागादीन्कलीकृत्य खखाक्षिभिः ।।
भजेद्वर्षाणि शेषे तु गुणिते द्वादशादिभिः ।। ५५-१२८ ।।

द्विसप्तांशे च मासादिलग्रायुर्जायते स्फुटम् ।।
अशायुषी सलग्नानां खेटानामंशका हृताः ।। ५५-१२९ ।।

खयुगैरायुरंशाः स्युस्तत्संस्कारं वदामि ते ।।
ग्रहनलग्नं षड्रात्यं चेत्संस्कारोऽन्यथा नहि ।। ५५-१३० ।।

तदंशः स्वाग्नयो भक्ता लब्धोनोभूर्गुणो भवेत् ।।
यदैकाल्यं तदास्तांशाः स्वाग्र्याप्तोना च भूर्गुणः ।। ५५-१३१ ।।

सौमयस्यार्द्धेन पापस्य समग्रेणेति निश्चयः ।।
गुमकध्नाश्चायुरंशाः संस्कारोऽयमुदाहृतः ।। ५५-१३२ ।।

आयुरंशकलाभक्ताद्विंशत्याब्दा इनाहतम् ।।
शेषं द्विशतभक्तं स्युर्मासाः शेषा दिनादिकम् ।। ५५-१३३ ।।

लग्नायुरंशास्त्रिगुणा दिग्भिक्ता स्युः समास्ततः ।।
शेषेऽर्कादिगुणे भक्ते दिग्भर्मासादिकं भवेत् ।। ५५-१३४ ।।

सबलेंगेभतुल्याब्दैर्युतमायुर्भवेत्स्फुटम् ।।
अंशद्विध्नमक्षांशं मासाः खत्र्यादिसंगुणात् ।। ५५-१३५ ।।

शेषा दिनादिकं योज्यं नैतत्पिंडनिसर्गयोः ।।
लग्नार्कचन्द्रमध्ये तु यो बली तद्दशा पुरा ।। ५५-१३६ ।।

ततः केंद्रादिगानां तु द्वित्र्यादौ सबलस्य च ।।
बह्वायुर्यो वीर्यसाम्येर्काद्युतस्य प्राक् याचकः ।। ५५-१३७ ।।

षड्वर्गार्द्धस्य त्रिंशस्य त्रिकोणगश्च स्मरगः ।।
सप्तमासस्य तूर्यस्य चतुरस्रगतस्य च ।। ५५-१३८ ।।

क्रमः केंद्रादिकोऽत्रापि द्वित्र्यादौ सबलस्य च ।।
पाकपस्याब्धिनागाश्च ह्यर्णवा सहगस्य च ।। ५५-१३९ ।।

त्रिकोणस्थस्य चाष्टाक्षिसूर्याद्यूनगतस्य च ।।
तुर्याष्टगस्य तु स्वर्गा गुणकाः परिकीर्तिताः ।। ५५-१४० ।।

दशागुणैर्हता भक्त्या गुणैक्येन समागताः ।।
शेषेऽर्कादिहते भक्ते मासाद्यैक्येन नारद ।। ५५-१४१ ।।

अंतर्दशासु विदशास्तासु चोपदशास्तथा ।।
दशेशमित्रस्वोच्चक्षंगोब्जोब्ध्येकाद्रिवृद्धिगः ।। ५५-१४२ ।।

शुभगो यद्भगस्तद्भिस्न्वादिस्थेन तद्धिकृत् ।।
प्रोक्तेतरस्थानगतस्तत्तद्भावक्षयं करः ।। ५५-१४३ ।।

खगस्य यद्भवेद्द्रव्यं भावभे क्षणयोगजम् ।।
जीविकादिफलं सर्वं दशायां तस्य योजयेत् ।। ५५-१४४ ।।

विशन्यापदशायां यो वैरिदृष्टो विपत्तिकृत् ।।
शुभमत्रेक्षितश्चेष्टसद्वर्गस्थश्च यो ग्रहः ।। ५५-१४५ ।।

तत्काले बलवानापन्नाशकृत्समुदाहृतः ।।
यस्याष्टवर्गजं चापि फलं पूर्णशुभं भवेत् ।। ५५-१४६ ।।

यश्च मूर्तितनुग्लावो वृद्धिगः स्वोच्चभस्थितः ।।
स्वत्रिकोणसुहृद्भस्थस्तस्य मध्यमसत्फलम् ।। ५५-१४७ ।।

श्रेष्ठं शुभतरं वाच्यं विपरीतगतस्य तु ।।
नेष्टमुत्कटमिष्टं तु स्वल्पं ज्ञात्वा बलं वदेत् ।। ५५-१४८ ।।

चरे सन्मध्यदुष्टाभ्यामंगभंगे विपर्ययात् ।।
स्थिरे नेष्टष्टमध्या च होरायास्त्र्यं शकैः फलम् ।। ५५-१४९ ।।

स्वामीज्यज्ञयुता होरा दृष्टा वा सत्पलावहा ।।
विनाश दृष्टयुक्ता च पापांतरगतान्यथा ।। ५५-१५० ।।

प्राग्ध्वांक्षा बंधु मृत्याय तयोर्द्यूने रविः स्वभात् ।।
वक्रात्स्वादिवसाञ्चार्के शुक्राद्यूनां तु षड्रतः ।। ५५-१५१ ।।

धर्मध्यायारिगो जीवादिकत्र्यारिगो विधोः ।।
पृध्यंत्यधीतपाः सुज्ञा ततोवृद्ध्यंत्यबंधुराः ।। ५५-१५२ ।।

वृद्धिगोंगात्सधनघीतपः स्वाराच्छशी शुभः ।।
स्वदूवृध्यस्तादिषु पृधात्ससाष्टौ पंचयोपगः ।। ५५-१५३ ।।

षट्त्र्यायधीस्थो मंदाञ्च ज्ञाद्द्वित्र्यायाष्टकेंद्रगः ।।
केंद्राष्टायांत्य इज्याद्वा ज्ञज्यायास्तत्र स्वे कवेः ।। ५५-१५४ ।।

वृद्धाविनात्सादिधिया मंगा मायारिगो विधोः ।।
केंद्राष्टापार्थगः स्वर्क्षान्मंदाद्गोष्टायकेंद्रगः ।। ५५-१५५ ।।

षट् त्रिधी भवतः सौम्यात्षड्वांशाष्टगो भृगोः ।।
कर्मायव्ययषष्टस्थो जीवाद्भौमः शुभः स्मृतः ।। ५५-१५६ ।।

कवेर्द्ध्याषष्टमोध्याये सन्ज्ञोमंदान्सधीत्रये ।।
साक्षास्ते भूमिजाज्जीवाद्ययारिभवमृत्युगः ।। ५५-१५७ ।।

धर्मायारिसतांत्येर्कात्साद्यत्रिस्वगता स्वभात् ।।
षट्खायाष्टाब्धिखोष्विज्यात्सहाद्येषु विलग्नतः ।। ५५-१५८ ।।

दिक्वाष्टाद्यस्तबंध्याये कुजात्खात्सत्रिके गुरुः ।।


सात्र्यंके सन् रवेः शुक्राद्धीखगो दिग्भवारिगः ।। ५५-१५९ ।।

चंद्राद्वीशार्थगोस्तेषु मन्दाद्धीत्रिषडंत्यगः ।।
गोब्धिधीषट्खखाद्या ये ज्ञात्सद्यूने विलग्नतः ।। ५५-१६० ।।

आशु तेशाष्टगोष्वंगःत्सांतेष्वब्जात्सितः शुभः ।।
स्वात्सज्ञेषु त्रिधीगोब्धी दिक्छिद्रासिगतोर्कजात् ।। ५५-१६१ ।।

रंध्रायव्यचगः सूर्यादोष्टधीखे सगोर्गुरो ।।
ज्ञाब्धित्र्यायारिगोरात्रिषट्ध्यध्यांत्यगोषु च ।। ५५-१६२ ।।

त्रिधीशारिषु मन्दः खात्साक्षांत्येषु शुभो सृजः ।।
केंद्रायाष्टधनेष्वर्का लग्नाद्वृद्ध्याद्यबंधुषु ।। ५५-१६३ ।।

गोध्वष्टापारिखांत्येज्ञाच्चंद्राल्लाभत्रिषद्भतः ।।
षडष्टांत्यगतः शुक्राद्गुरीर्द्वीशांत्यशत्रुषु ।। ५५-१६४ ।।

उक्तस्थानेषु रेखादो ह्यनुक्तेषु तु बिंदुदाः ।।
जन्मभाद्वद्विमित्रोच्चस्वभेधिष्टं परेष्वसत् ।। ५५-१६५ ।।

कष्टमर्थक्षयः क्लेशः समतार्थसुखागमः ।।
धनाप्तिः सुखमिष्टाप्तिरिति रेखाफलं क्रमात् ।। ५५-१६६ ।।

पितृमातृद्विषन्मित्रभ्रातृस्त्रीभृतकाद्रवेः ।।
स्वामिलग्राजयोः स्वस्थाद्भेदर्कस्वयशोशयात् ।। ५५-१६७ ।।

तृणस्वर्णाश्वधोरणाद्यैरर्कांशे वृत्तिमादिशेत् ।।
कृष्यंबुजस्रीभ्योब्जांशे कौजे धात्वस्रसाहसैः ।। ५५-१६८ ।।

काव्यशिल्पादिभिर्बोधे जवे देवद्विजाकरैः ।।
शौक्रे रजतगोरत्नैर्मांदे हिंसश्रमाधमैः ।। ५५-१६९ ।।

स्वोञ्चेष्वार्की तथा ज्यारैरुक्तैकांगे नृ पाधिपाः ।।
लग्रे वर्गोत्तमेऽब्जे वा चतुरादिग्रहेक्षिते ।। ५५-१७० ।।

द्वाविंशभूपास्तुंगेसृक्चापेर्केन्दूयमस्तनौ ।।
भूपकृत्तुंगगोर्कोगेस्तेसाजार्कोखभे गुरौ ।। ५५-१७१ ।।

यमेंदुतुंगगौ लग्ने षष्टेऽर्कज्ञौ तुलाजगौ ।।
सितासृजो गुरौ कर्को साराजे लग्नगे नृपाः ।। ५५-१७२ ।।

वृषेगेब्जेर्केज्यसौरैः सुहृज्जायाखगैर्नृपः ।।
मंदे मृगांगेत्र्यर्यकांशस्थैरजादिभिर्नृप ।। ५५-१७३ ।।

सेज्याजेश्वे मृगमुखे कुजे तुंगेर्क्षभागेवौ ।।
लग्नेऽथ सेज्यकर्केंगे ज्ञाजशुक्रैर्भवोपगैः ।। ५५-१७४ ।।

मेषेऽर्के भूमिपासेंदौ एषे षांग्रेर्कपपासृजः ।।
सिंहकुंभमृगस्थाश्चेद्भूपः सारेतनावजे ।। ५५-१७५ ।।

आर्केजीवे तनौ वापि नृपोऽथोः कुजभास्करौ ।।
धीस्थौ गुर्विदुकवयो भूमौ स्त्र्यगे बुधैर्नृपः ।। ५५-१७६ ।।

मृगास्यलग्नगैः सौरेजाब्जर्क्षहरयः सयाः ।।
कविक्षौ तुलयुरमस्थौ वै भूपः कीर्तिमान्भवेंत् ।। ५५-१७७ ।।

यस्य कस्यापि तनयः प्रोक्तैर्योगैर्नृपो भवेत् ।।
वक्ष्यमाणैर्नृपसुतो ज्ञेयो भूयो मुनीश्वर ।। ५५-१७८ ।।

स्वोच्चे त्रिकोणभगतेस्त्र्याद्यैर्बलयुतैर्नृपः ।।
सिंहेऽर्के मेषलग्नेऽजे मृगे भौमे घटेऽष्टमे ।। ५५-१७९ ।।

चापे धरानाथःस्यादथ स्वर्क्षगे भृगौ ।।
पातालगे धर्मगेऽब्जे शुभदृष्टे युते मुने ।। ५५-१८० ।।

त्रिलग्नभवगैःशेषैर्धराधीशः प्रजायते ।।
सौम्ये वीर्ययुतेंऽगस्थे बलाढ्येशुभगे शुभे ।। ५५-१८१ ।।

धर्मार्थोपचयस्थैश्चशेषैर्धर्मयुतोनृपः ।।
मेषूरणायतनुगाः शशिसूर्यजसूरयः ।। ५५-१८२ ।।

ज्ञारौ धनेशितरवा हिबुके भूपतिस्तदा ।।
वृषेंऽगेऽब्जोधनारिस्थो जीवार्की लांभगाः परे ।। ५५-१८३ ।।

सुखे गुरुः खेरवींदूयमो लग्ने भवे करै ।।
लग्ने वक्रासितौ चंद्रेज्यसितार्कबुधाः क्रमात् ।। ५५-१८४ ।।

सुखास्तु शुभखाप्तिस्थानरेशं जनयंत्यपि ।।
कर्मलग्नगरवेटस्य दशायां राज्यसंगतिः ।। ५५-१८५ ।।

प्रबलस्य दशायां वा शत्रुनीचा दिगार्तिदाः ।।
आसन्नकेंद्रद्वयगैर्वर्गदाख्यः सकलग्रहैः ।। ५५-१८६ ।।

तन्वस्तगैश्च सकटं विहगो राज्यबंधुगैः ।।
श्रृङ्गाटकं धिगौगस्थैर्लग्नायस्थैर्हलं मतम् ।। ५५-१८७ ।।

वर्ज्जोङ्गेस्थे सत्स्वसत्सु तुर्यखस्थैर्यवोन्यथा ।।
विमिश्रैः कमलं प्राहुर्वायाकंटकबाह्यगैः ।। ५५-१८८ ।।

लग्नाच्चतुर्भुगैर्यूपःशरस्तूर्याच्चतुर्भुगैः ।।
द्यूनाद्वेदक्षगैः शक्तिं र्दऽखादिचतुर्भगैः ।। ५५-१८९ ।।

लग्नात्क्रमात्सप्तभगैर्नोकाकूटस्तु नुर्यतः ।।
छत्रमस्तात्स्वभाद्यायोन्यस्मादर्द्धेन्दुनामकः ।। ५५-१९० ।।

लग्नादेकांतरगतैश्चक्रमर्थात्सरित्पतिः ।।
षह्युस्थानेषु वीणाद्याः समसप्तर्क्षगैः ।। ५५-१९१ ।।

वीणादामपाशकेदारभूशूलयुगगोलकाः ।।
ग्रहैःश्चरभगै राजयोगः प्रकीर्तितः ।। ५५-१९२ ।।

स्थिरस्थैर्यमुसलं नाम द्विशरीणतैर्नलः ।।
भाला केंद्रस्थितैः सौम्यैः पापैस्सर्प उदाहृतः ।। ५५-१९३ ।।

ईर्य्युरध्वरुची रज्ज्वां मुसले धनमानयुक् ।।
व्यंगा स्थिरा लोनलजो मोनीस्रग्जोहिजोर्द्दितः ।। ५५-१९४ ।।

वीणोद्भवोतिनिपुणागीतनृत्यरुचिर्भृशम् ।।
दाता समृद्धो दामास्थः पाशजो धनशीलयुक् ।। ५५-१९५ ।।

केदारोत्थः कृषिकरः शूले शूरोक्षतो धनः ।।
युगं पाषंडयुर्गोले विधनो मलिनस्तथा ।। ५५-१९६ ।।

भूपवंद्यपदश्चक्रे समुद्रे नृपभोगयुक् ।।
सुभगांगोर्द्धचंपात्सुखीशूरश्च चामरः ।। ५५-१९७ ।।

मित्रो पकारकृच्छत्रे कूटे चानृतबंधराट् ।।
तौजः सकीर्तिः सुखभाक् मानवो भवति ध्रुवम् ।। ५५-१९८ ।।

त्यागी यज्वात्मवान् यूथे हिंस्रो गुह्याधिपः शरैः ।।
शक्तौ नीचोऽलसो निःस्वो दण्डे प्रियवियोगभाक् ।। ५५-१९९ ।।

व्यर्कैः स्वांत्योभयगतैः खेटैः स्यात्सुनफानफा ।।
दुरुधरा चैव विधौ ज्ञेयः केमुद्रुमोऽन्यथा ।। ५५-२०० ।।

स्वोपार्जितार्थभुग्दाता सुनफायां धनी सुखी ।।
नीरोगः शीलवान् ख्यातः सुवेषश्चानफाभवः ।। ५५-२०१ ।।

भोगी सुखी धनीदानीत्यागी दुरुधुरोद्भवः ।।
केमुद्रुमेऽतिमलिनो दुःखी नीचोऽथ निर्धनः ।। ५५-२०२ ।।

यन्त्र्याश्मकारंशाजोको भौमपुष्करुर्ते ध्वगः सुज्ञः ।।
सुकीर्तिर्निपुणं विद्वांसं धनिनं तथा ।। ५५-२०३ ।।

सेन्योन्यकार्यनिरतं सास्फुजिच्छस्रजीविनम् ।।
समंदो धातुकुशलं तथा भाडंविदं मुने ।। ५५-२०४ ।।

कूटस्न्याशवपण्याठं नसासृगिंद्गः प्रसूद्विषम् ।।
कुर्यात्सज्ञोर्थनिपुणं नम्रं सत्कीर्तिसंयुतम् ।। ५५-२०५ ।।

सज्योऽस्थिरवयं वंश्यं विक्रांतं च समर्थिनम् ।।
ससितोसुकवेत्तारं सार्किपोनभवं मुने ।। ५५-२०६ ।।

आरे सज्ञे वाहुयोधी पुराध्यक्षः सगीष्पतौ ।।
सशुक्रे द्यूतक्रर्होयो नृती द्यूति समंदके ।। ५५-२०७ ।।

सेज्येज्ञे नृत्यगीताढ्यो मायादक्षः ।।
सभार्गवेसमंदे लुब्धकः क्रूरो नरो भवति नारद ।। ५५-२०८ ।।

सशुक्रे वाक्पतौ विद्वान्सासितेऽन्नघटंकरः ।।
कवौ स मंदमंदाक्षा व वनिश्रयवित्तवान् ।। ५५-२०९ ।।

एकस्थैश्चतुराद्यैस्तु खवार्थैः खचरैः पृथक् ।।
कुजज्ञेज्याजशुक्रार्किसूर्यः परिव्रजेन्नरः ।। ५५-२१० ।।

शाक्याजीवकवृद्धार्थिच रकाखफलाशनः ।।
तत्स्वामिभिः परिदजितैः प्रव्रज्याप्रच्युतिर्भवेत् ।। ५५-२११ ।।

अदीक्षिताल्पस्तगतैः सबलैस्तत्स्थभक्तयः ।।
जन्मपोन्यैर्यद्यदृष्टो मंदं पश्यति नारद ।। ५५-२१२ ।।

मंदो वा जन्मपं नष्टं तथा च मंदकागणे ।।
भौमार्कांशे सौरदृष्टे चंद्रे वा दीक्षितो भवेत् ।। ५५-२१३ ।।

सुरूपो भूषितगोऽशिन्यां दक्षः सत्यवचा यमे ।।
बहूभुग्पदारग्नौ स्थिरधीः प्रियवाक्तथा ।। ५५-२१४ ।।

ब्राह्मो धनीमृगे भोगी रौद्रे हिंस्त्रः शठोऽघकृत् ।।
दांतो रोगी शुभोऽदित्यां पुष्यर्यजन्मा कविः सुखी ।। ५५-२१५ ।।

धूर्तः शठः कृतघ्नोऽहौ पापः सर्वाशनो भवेत् ।।
पत्रे भोगी धनी भक्तो दाता प्रियवचा भगे ।। ५५-२१६ ।।

धनी भोगीनरोर्यमर्क्षे स्तेनो धृष्टो घृणी करे ।।
चित्रांबरः सुदृक्त्वाष्ट्रे न च धर्मदयापरः ।। ५५-२१७ ।।

द्वीशे लुब्धः पटुः क्रोधी मढैयो आठनोविदेशगः ।।
शाक्रे धर्मपरस्तुष्टो मूले मानी धनी सुखी ।। ५५-२१८ ।।

आप्ये मानी दृष्टो वैश्वे नम्रश्च धार्मिकः ।।
कर्णे धनी सुखी ख्यातो दाता शूरो धनी वसौ ।। ५५-२१९ ।।

शेतऽरिहंता व्यसनी स्रीजितो जाहिभेदिनी ।।
बुध्ने वक्ता सुखी कांतः पौष्णे शूरो धनी शुचिः ।। ५५-२२० ।।

कामी शूरः कृतज्ञोऽजे कांतस्त्यागी क्षमी वृषे ।।
युग्मे स्रीद्यूतशास्रज्ञः स्रैणो ह्रस्वः स्वभे विधौ ।। ५५-२२१ ।।

स्रीद्विट् क्रोधी हरौ मानी विक्रांतः स्थिरधीः सुखी ।।
धर्मी श्लक्ष्णः सुधीः षष्टे प्राज्ञः प्रांशुर्धनी घटे ।। ५५-२२२ ।।

रोगी पूज्यः क्षती र्कौर्प्ये कविः शिल्पीज्यभे धनी ।।
मृगेऽलसोऽटनः स्वक्षः परदारार्थहृद्धटे ।। ५५-२२३ ।।

सबलेभैभयेवापिस वलेजेशिलफलम् ।।
अन्यथा विपरीतं तत्पलंमेवं परेऽपि न ।।
ख्यातः स्रीद्विट् धनी तीक्ष्णोज्ञः कविः शौंडिको धनी ।।
पूज्यो लुब्धोऽधनसखो मेषादौ भास्करे जनौ ।। ५५-२२४ ।।

निःस्वोऽर्कभे भूमिपुत्रे भूमिपुत्रे धनी चांद्रे स्वभेदनः ।।
बौधे कृतज्ञो जैवे तु ख्यातः शौक्रेऽन्यदारिकः ।। ५५-२२५ ।।

मृगे बह्वात्मजधनः कुंभे दुःख्यनृती खलः ।।
स्रीद्वेष्यः स्वजनद्वेषीनियरत्यः सधीयनः ।। ५५-२२६ ।।

समानार्थः सपुत्रस्रीसर्णः सूर्यादिभे बुधे ।।
सेनानीः स्त्र्यर्थपुत्राढ्यः दक्षमैश्यः परिच्छदी ।। ५५-२२७ ।।

मंडलेशः सार्‌थसुखः सर्णस्वाम्यर्कभाद्गुरौ ।।
स्त्र्याप्तार्थो मंदशोकाढ्यो बंधुद्वेषी धनाघवान् ।। ५५-२२८ ।।

सार्थः प्राज्ञः समः ख्यातिः स्रीजिऽतोर्कादिभे मृगौ ।।
व्यंगजार्थो खप्रसूको विधिमित्रो सुखत्रयः ।। ५५-२२९ ।।

सत्पुत्रस्त्रीधनो राजा ग्रामे शोकादिभेर्कजे ।।
भूपज्ञगुणिपौरास्वादृष्टेब्जेजेसृगादिभिः ।। ५५-२३० ।।

निः स्वस्तेन नृपाः प्रज्ञप्रेष्यामविनृयुग्मगे ।।
धात्वाजीवी नृपज्ञाभीतंतुवायाधनाः स्वभे ।। ५५-२३१ ।।

युयुत्सुकविसूरीज्यधातुजीविदृगामयाः ।।
ज्योतिर्ज्ञाढ्येज्यनु खलु नृपेज्ञादिकर्हरौ ।। ५५-२३२ ।।

षष्टे शुभैर्नृपचमूपनैपुण्यवतिताशयाः ।।
जूके भूपस्वर्णकारवणिजः शेषदृग्युते ।। ५५-२३३ ।।

द्विपैतृकाब्धिध्वजिनो व्यंगा स्वक्षितिपा अलौ ।।
ज्ञातिक्ष्माजनयाश्चाये सद्भिर्दर्मी शठस्तथा ।। ५५-२३४ ।।

भूपमंडितसखेज्यामृगे भूयान्यदारिकौ ।।
कुंभे शेषैश्च हास्यज्ञनृपज्ञाः सद्भिरंत्यभे ।। ५५-२३५ ।।

हारेशर्क्षदलस्थैस्तु दृष्टो युक्तः शशी शुभः ।।
त्र्यंशे तत्पतिमित्रर्क्षगतेर्युक्तेक्षितस्तथा ।। ५५-२३६ ।।

द्वादशांशे फलं प्रोक्तं नवांशेऽप्यथ कीर्त्यते ।।
आरक्षेको वधरुचिर्नियुद्धकुशलोऽर्थवान् ।। ५५-२३७ ।।

कलहः क्षितिजांस्थे शौक्रे मूर्खोऽन्यदारदः ।।
कविः सुखी बुधांशे तु नटचौरज्ञशिल्पिनः ।। ५५-२३८ ।।

स्वांशे त्वल्पतनुः सखस्तपस्वी लोभतत्परः ।।
क्रोधी निधीशो मात्यो वा नृपो हिंस्रो सुतो हरेः ।। ५५-२३९ ।।

जीवांशे हास्यविद्योधा बली मंत्री च धार्मिकः ।।
अल्पापत्यो दुःखितो खो दुष्टस्त्रीसौरिभागगे ।। ५५-२४० ।।

भानार्विद्वादिदृष्टे नु तद्वदेव फलं वदेत् ।।
वर्गोत्तमे खे परभे पल मुक्तं शुभं क्रमात् ।। ५५-२४१ ।।

पुष्टं मध्यं लघु ज्ञेयं यदि चांशपतिर्बली ।।
राशीक्षणफलं रुद्ध्वा ददात्यंशपलं स्पुटम् ।। ५५-२४२ ।।

शूरस्तब्धो विकलदृग्निघृणोऽर्के तनुस्थिते ।।
मेषे धनी तैमिरकः सिंहे रात्र्यंध एव च ।। ५५-२४३ ।।

नीचोधोस्वः कर्कगेऽर्के उद्बुदाक्षस्तनुस्थिते ।।
द्वितीयेऽर्के बहुधनो नृपदंड्यो मुखामयी ।। ५५-२४४ ।।

त्रिगे बुधो विक्रमी च विमुखः पीडितो भुवि ।।
धनापत्योक्तितो धीस्थे बली शत्रुजितोरिगे ।। ५५-२४५ ।।

स्‌त्री जितो द्यूनसंस्थे च निधनेल्पात्मजोल्पदृक् ।।
सुतार्थसुखभा भाग्ये दशमे श्रुतशौर्यवात् ।। ५५-२४६ ।।

लाभे बहुधनो मानी पतितो खोऽव्यये रवौ ।.
मूकोधो बधिरः प्रेष्यो जेगे खाञ्चाजगे धनी ।। ५५-२४७ ।।

बुटुर्वा धनवानधे हिंस्रो विक्रमगे भवेत् ।।
साधुभावः सुखगते धीस्थे कन्याप्रजोलसः ।। ५५-२४८ ।।

अल्पाग्निकामस्तीक्ष्णोरौईष्युस्तत्रिमदोज्ञरवे ।।
व्याधिपूडान्वितो मृत्यौ भानुर्द्धनगे मित्रधनान्वितः ।। ५५-२४९ ।।

धर्मधीधनयुग्राज्ये ख्यातधीधनयुग्भवेत् ।।
क्षुद्रोंऽगहीनो व्ययगे चंद्रे प्रोक्तं फलं बुधैः ।। ५५-२५० ।।

लग्ने कुजे क्षततनुर्द्धनगे तु कदन्नभुक् ।।
धर्मपापसमाचारोऽन्यत्र सूर्यसमो मतः ।। ५५-२५१ ।।

विद्वान् धनी च प्रवरः पंडितः सचिवोरियुक् ।।
धर्मज्ञो विस्तृतगुणो गाधोज्ञेयरतोऽर्कवत् ।। ५५-२५२ ।।

विद्वान्स वाच्यः कृपणी सुखाक्षो रिपुगृद्धिमान् ।।
नीचस्तपस्वी चष्णवनी लोभीदुष्टस्तनोर्गुरो ।। ५५-२५३ ।।

स्मरी मुखी विलग्नस्थे कलही सुरतोत्सुकः ।।
सुखितस्तनपस्ये च भृगौ जीववदन्यतः ।। ५५-२५४ ।।

निःश्वो रोगी कामवशो मलिनः शैशवार्तियुक् ।।
अलसो लग्नगे मंदे धर्मात्स्वोञ्चगते नृपः ।। ५५-२५५ ।।

ग्रामाधिपः स विद्वांश्च चार्वंगोऽन्यत्र सूर्यवत् ।।
पूर्णमुच्चेथ पादोनफलं मूलत्रिकोणगे ।। ५५-२५६ ।।

शुभग्रहेदलं स्वर्क्षे मित्रभेंऽघ्रिमितं फलम् ।।
शत्रुभेऽल्पं तथा नीचास्तंगते फलशून्यता ।। ५५-२५७ ।।

खभराकादिके खेटे कुलतुल्यः कुलाधिकः ।।
बंधुपूज्योऽथधनवान्सुखी भोगी नृपः क्रमात् ।। ५५-२५८ ।।

परिवित्तसुहृद्वंधुपोष्यागणबलाधिपौ ।।
नृपश्च मित्रभास्थेषु खेटे व्रेंकादिषु क्रमात् ।। ५५-२५९ ।।

विषमर्क्षेऽर्कहोरायां सस्थिते शुभभेषु च ।।
ख्यातो महोद्यमी चातितेजा धीमान्धनी बली ।। ५५-२६० ।।

शुभेषु चंद्रहोरायां स्थितेषु समराशिषु ।।
कांतिमार्द्दवसौभाग्यभोगधीमान्भवेन्नरः ।। ५५-२६१ ।।

सूर्यहोरागतः पापः समभेषु तु मध्यमाः ।।
विषमर्क्षेषु भास्कर्या सौम्या नोक्तफलप्रदाः ।। ५५-२६२ ।।

स्वमित्रत्र्यंशगश्चंद्रः सुरूपं गुणिनं नरम् ।।
करोत्यन्नगतस्तद्वत्तत्तुल्यगुणरूपिणम् ।। ५५-२६३ ।।

व्यालायुधे चतुष्पादांऽजेषु च त्र्यंशके च ।।
तीक्ष्णेऽतिहिंस्रश्च भवेद्गुरुतल्पगतोटनः ।। ५५-२६४ ।।

स्तेनो भोक्ता सधनधीर्नृपः क्लीबश्च शत्रुहा ।।
विष्टिकृद्दासवृत्तिश्च पापो हिंस्नोऽमतिर्भवेत् ।। ५५-२६५ ।।

मेषादिकोत्तमांशेषु द्वादशांशेषु राशिवत् ।।
जायाबलविभूषाढ्यः सत्त्वयुक्तोऽतिसाहसी ।। ५५-२६६ ।।

तेजस्वी च नरः खाये त्रिंशांसे सृजिसंस्थिते ।।
आमयी वा स्वभार्यायां विषमः पारदारिकः ।। ५५-२६७ ।।

दुःखी परिच्छदयुतो मलिनस्चार्कजे स्वके ।।
सुखधीधनकीर्त्यालस्तेजस्वी लोकपूजितः ।। ५५-२६८ ।।

नीरगुह्यभवान्भोगी जीवे खत्रिंशभागगे ।।
मेधाकलाकाव्यशिल्पविवादकपटांचितः ।। ५५-२६९ ।।

शास्त्रार्थसाहसयुतो बुधे स्वत्रिंशभागगे ।।
बह्वपत्सुखारौग्यरोगरूपार्थसंयुतः ।। ५५-२७० ।।

ललितांगो विप्रकीर्णेद्रियः स्याद्भार्गवे स्वके ।।
शूरस्तब्धौ च विषमवधकौ सद्गुणान्वितौ ।। ५५-२७१ ।।

सुखेज्ञो चारु चेष्टांगौ चंद्रार्क्कौचेत्कुजादिगौ
मूलत्रिकोणस्वर्क्षोच्चे कंठस्थास्तु च ये ग्रहाः ।। ५५-२७२ ।।

अन्योन्यकारकास्ते स्युः कर्मगस्तु विशेषतः ।।
शुभं वर्गोत्तमे जन्म वेसिस्थाने वसद्गृहैः ।। ५५-२७३ ।।

अशून्येषु च केंद्रेषु कारकाख्यगृहेषु च ।।
गुरुजन्मेशलग्नेशाः केंद्रस्था मध्यसौख्यादाः ।। ५५-२७४ ।।

पृष्टोभवकोदपर्क्षस्थितास्त्वंत्यांतरादुषु ।।
प्रवेशे भास्करकुजौ भृग्वीज्यो मध्यगौ तथा ।। ५५-२७५ ।।

चंद्रार्की फल दावंत्ये सदा ज्ञः फलदायकः ।।
लग्नात्पुत्रे कलत्रे वाब्जाच्छुभेशयुतेक्षिते ।। ५५-२७६ ।।

स्यात्तयोः संपदः स्वत्वमन्यथाथांगतोदयः ।।
रवौ भीनेऽर्कजः स्रीघ्नः पुत्रस्थस्तु तथा कुजः ।। ५५-२७७ ।।

सिमातुर्याष्टगैः क्रूरैर्यद्वा क्रूरांतरे सितः ।।
सद्ग्रहायुतदृष्टश्चेदग्निपातान्मृतिः स्त्रियाः ।। ५५-२७८ ।।

लग्नद्य पाणिगतयोः शशिरव्योः सह स्त्रिया ।।
एकेन यस्य जन्माहुरथ सप्तमसंस्थयोः ।। ५५-२७९ ।।

नवधीगतयोर्वापि विकलस्रीसितार्कयोः ।।
कोणोदयेऽस्तां त्यसन्धौ भृगौ बंध्यापतेर्जनिः ।। ५५-२८० ।।

सुतभं चेन्न सौम्याढ्यमथांत्यास्तोदयर्क्षगैः ।।
पापे धीस्थे विधौ क्षीणजन्मा सुतकलत्रिणः ।। ५५-२८१ ।।

शनौ खगेऽस्ते सशुक्रे तदृष्टे पारदारिकः ।।
तौ चेत्सेंदुस्रिया सार्द्धं पुंश्चलो जायते नरः ।। ५५-२८२ ।।

भूग्वब्जयोरस्तगयोर्नरो भार्या सुतोऽपि वा ।।
नृस्रियो स्तु शुभैर्दृष्टौ तौ द्वौ परिणतांगकौ ।। ५५-२८३ ।।

रवास्तांबुगैरिंदुशुक्रपापैर्वंशविनाशकः ।।
शिल्पी त्र्येशे बुधयुते केंद्रसंस्थार्किवीक्षिते ।। ५५-२८४ ।।

दास्यां जातः सौरिभागे रिःफगे भृगुनंदने ।।
नीचेऽर्केंदोरस्तगयोर्दृष्टयोः सूर्यजेन वा ।। ५५-२८५ ।।

पापदृष्टौ शनिकुजावस्तगौ वातरुक्प्रदौ ।।
कर्काल्यं शगते केंद्रे पापयुक्ते तु गुह्यरुक् ।। ५५-२८६ ।।

पापातरगतेंऽगेब्जे रवौ द्यूने तु कुष्टयुक् ।।
चन्द्रे खेऽस्तांगते भौमे विकलो वेशिगेऽर्कजे ।। ५५-२८७ ।।

मिथो भांशगयोः शूली रवींद्वोर्युतयोः कृशः ।।
निधनारिधनांत्यस्था रवींद्वारयमा यदा ।। ५५-२८८ ।।

चलद्ग्रहेण दोषेण कुर्वंत्यनयनं नरम् ।।
सौम्या दृष्टा न वायत्रिधीगताः पापखेचराः ।। ५५-२८९ ।।

कर्णोपघातका द्यूने रदवैकृत्यकारकाः ।।
लग्ने गुरौ द्युने मंदे वातरोगादितो भवेत् ।। ५५-२९० ।।

सुखेऽस्ते वा कुजे जीवे लग्ने वार्कियुतोदये ।।
कुजेन वात्मजे द्यूने संज्ञेंऽत्येऽब्जे च सोन्मदः ।। ५५-२९१ ।।

धीधर्मार्थांत्यगैः पापैर्भसमस्यान्निबंधनम् ।।
सर्पश्रृंखलया शाठ्यैर्दृक्कैर्बल्यशुभेक्षितैः ।। ५५-२९२ ।।

समंदेऽब्जे वक्रदृष्टे पस्मारी दुर्वचाः क्षयी ।।
रविमन्दकुजैः रवस्थैः सौम्यदृष्टैः समंडलैः ।। ५५-२९३ ।।

भृतकाः पूर्वमुदितैर्वरमध्याधमा नराः ।।
पुंजनौ तु फलं पुण्यस्रीणां योग्यं वदेच्च तत् ।। ५५-२९४ ।।

तत्स्वामिष्वखिलं कार्यं तद्भर्तृमरणं मृतौ ।।
लग्नेंदुगं वपुश्चैव यादयूपपीतद्युने ।। ५५-२९५ ।।

युग्मेषु लग्नशशिनोर्वनिता प्रकृतिस्थिता ।।
सच्छीलभूषणयुता शुभसंदृष्टयोस्तयोः ।। ५५-२९६ ।।

पुरुषाकृति शीलाढ्या तयोरोजस्थयोर्मता ।।
अथ पापा गुणोनाश्च पापवीक्षितथोस्तयोः ।। ५५-२९७ ।।

कुजार्कीज्यज्ञशुक्राणां कुजर्क्षे क्रमशोऽङ्गना ।।
बाल्यदुष्टा तथा दासी साध्वी मायावती त्वरा ।। ५५-२९८ ।।

दृष्टा वाकृतिशीला स्यात्तयोरोजस्थयोर्मता ।।
अथ पापा गुणोनाश्च पापवीक्षितयोस्तयोः ।। ५५-२९९ ।।

दुष्णवाक् पुनर्भूः सगुणा विज्ञा ख्याता स्फुजिद्ग्रृहे ।।
बौधे समा या क्लीवा च सती गुणवती चला ।। ५५-३०० ।।

द्वंद्वभे स्वैरिणीशध्नी गुणाढ्या शिल्पिकाधमा ।।
वाचाटा कुलटा सिंहे रागी पुंधीरगम्यता ।। ५५-३०१ ।।

जैवे गुणाढ्याऽल्परतिर्गुणज्ञा ज्ञानिनी सती ।।
दासी नीचरता साध्वी मांदे दुष्टा नपत्यका ।। ५५-३०२ ।।

लग्नेंदुयुक्तैस्रिंशांशैः फलमेतद्वलानुगम् ।।
दृग्गैः मिथोंशे शुक्रार्की शौक्रे चेद्वा घटांशके ।। ५५-३०३ ।।

स्त्रीभिः स्त्री मैथुनं याति मदनानलदीपिता ।।
शून्ये कापुरुषो द्यूने बले क्लीवो न सदृशि ।। ५५-३०४ ।।

बुधार्क्योश्चरभे नित्यं परदेशपरायणः ।।
तत्सृष्टा मदगे सूर्ये स्त्रीबालविधवा कुजे ।। ५५-३०५ ।।

पापदृष्टे शनौ द्यूने कन्यैवापद्यते जराम् ।।
आग्नेयैर्विधवास्तस्थैः पुनर्भूमिश्रकैर्भघवेत् ।। ५५-३०६ ।।

क्रूरे हीनबलेऽस्तस्थे पतित्यक्ता न सदृशि ।।
मिथोंशगैः सितारौ तु कुरुतोऽन्यरतां स्त्रियम् ।। ५५-३०७ ।।

शीतरश्मिर्यदा द्यूने तदा भर्तुरनुसया ।।
सौरारर्क्षे लग्नगते सेंदुशुक्रे तु वंधकी ।। ५५-३०८ ।।

मात्रा सार्द्धमसद्दृष्टे तथा कौजेंशकेऽस्तगे ।।
मंददृष्टे व्याधियोनिः सद्ग्रहांशे पतिप्रिया ।। ५५-३०९ ।।

मंदर्क्षे वांशके द्यूने वृद्धौ मूर्खः पतिः स्त्रियाः ।।
स्त्रीलोलः क्रोधनः कौजे बौधे विद्वांश्च नैपुणः ।। ५५-३१० ।।

जितेंद्रियो गृणीजैवे चांद्रे कामी मृदुस्तथा ।।
शौक्रे सौभाग्ययुक्कांतः सौरेति मृदुकर्मकृत् ।। ५५-३११ ।।

शुक्राब्जयोर्लग्नगयोः सुखिनीर्ष्यासमन्विता ।।
ज्ञेद्वोः कलासु निपुणा सुखिता च गुणान्विता ।। ५५-३१२ ।।

शुक्रज्ञयोस्तु शुभगा कलाज्ञा रुचिरांगना ।।
अनेकसौख्यार्थगुणालग्ने सौम्यत्रये स्थिते ।। ५५-२१३ ।।

क्रूरेऽष्टमेऽष्टमेशांशे यस्य स्यात्तद्वयः समे ।।
वैधव्यं च मृतिस्तस्या स्वयंसत्स्वर्थगेषु तु ।। ५५-३१४ ।।

अल्पापत्यत्वमब्जेऽस्याः कन्यालिहरिगोषु तु ।।
सौरे मध्यबले चंद्रशुक्रज्ञैर्बलवर्जितैः ।। ५५-३१५ ।।

शेषैः सवीर्यैरोजर्क्षे लग्ने कुरूपिणी भवेत् ।।
जीवारकविशौम्येषु बलिषु समभे तनौ ।। ५५-३१६ ।।

विख्यातानैकशास्त्रज्ञा वनिता ब्रह्मवादिनी ।।
पापेऽस्ते नवमस्थस्य प्रव्रज्यामेति भामिनी ।। ५५-३१७ ।।

उद्वाहे वरणे प्रश्ने सर्वमेतद्विचिंतयेत् ।।
मृत्युस्थानं पश्यतां स्याद्वलिना धातुकोपतः ।। ५५-३१८ ।।

नृणां मृत्युहितं युक्तं भगात्रोस्थोपथभूरिभिः ।।
सवीर्यैर्बहुजोऽग्न्यक्षतज्वररुगुद्भवः ।। ५५-३१९ ।।

तृट्क्षुद्भवश्चाष्टमस्थैः सूर्याद्यैश्च वरादिषु ।।
परस्वाध्वप्रदेशेषु मृत्युः सूर्यमहीजयोः ।। ५५-३२० ।।

स्वबंधुस्थितयोः पुंसः शैलाग्नाभिरुतस्य च ।।
बंध्वस्तकर्मगैर्मंदभूजैः प्रहौ मृतिः ।। ५५-३२१ ।।

स्त्रियां हिमोष्णकरयोः स्वजनात्पापदृक्तयोः ।।
तोयमृतो रवीदृतुस्यातांया द्युभयोदये ।। ५५-३२२ ।।

शस्त्राग्निजोशुभांतस्थे चंद्रे भौमगृहगस्थिते ।।
मृत्युश्चाथ मृगे चंद्रे कर्के मंदे जलोदरात् ।। ५५-३२३ ।।

स्त्रियामिंदौ रक्तशौथात्सौरे वाज्वग्निपातजः ।।
पुत्रधर्मस्थस्योर्वंधात्पापयोः सददृष्टयोः ।। ५५-३२४ ।।

सथासशंयनिगडैर्दृकैर्मृत्यौ तु बंधनैः ।।
स्त्रियां सपापेऽब्जे द्यूने सिते मेषे रवौ तनौ ।। ५५-३२५ ।।

मरणं स्त्रीकृते गेहे ह्यथ तुर्ये कुजे रवौ ।।
यमे खेंऽगत्रिकोणर्स्थेः क्षीणचंद्रांशुभैः सकृत् ।। ५५-३२६ ।।

तुर्येऽर्के खे कुजेक्षीण चन्द्रदृष्टे समिद्धतः ।।
रंध्रखांगजलैः क्षीणेंद्वारार्किरविसंयुतैः ।। ५५-३२७ ।।

लकुटेनाथ तैरेव खांकांगतनयस्थितैः ।।
धूमानिबंधनैः कार्यः कुदनैर्मरणं भवेत् ।। ५५-३२८ ।।

बंध्वस्तखस्थैर्भौमार्कर्मदैः शस्त्राग्निंराजभिः ।।
सौरेंद्वारैः स्वांबुरवस्थैः क्षतक्रेम्यंगया ततः ।। ५५-३२९ ।।

स्वेऽर्के तुर्ये कुजे यानपातादथ कुजेऽस्तगे ।।
यंत्रोसीदुनतः क्षीणचंद्रयुक्ते मृतिर्भवेत् ।। ५५-३३० ।।

भौमार्किशीतकिरणैर्जूकाजशनिभस्थितेः ।।
क्षीणेंद्वर्ककुजैः खास्तांबुस्थैर्वारकरे मृतिः ।। ५५-३३१ ।।

बल्यारदृष्टे क्षीणेंदौ मंदे निधंनसंस्थिते ।।
गुह्यरुक्कृमिशस्त्राग्निदारुजो मृत्युरंगिराः ।। ५५-३३२ ।।

सौरेऽर्केऽस्ते मृतो मंदे क्षीणेंदौ भुव्यसंयुते ।।
लग्नध्यायास्त पःखार्कभौमचन्द्रनिशाकरैः ।। ५५-३३३ ।।

शैलश्रृंगस्वरुग्रपातौनुर्निधनं भवेत् ।।
दृक्कोंत्तरे तुर्द्धाविंशस्तत्पतिर्मृत्युपोपि वा ।। ५५-३३४ ।।

स्वगुणैर्निधनं कुर्याद्बलवान्यो द्वयोर्भवेत् ।।
लग्नांशेशसदृक्स्थाने मृत्युर्योगेक्षणादिभिः ।। ५५-३३५ ।।

मोदोंतेनुदितांशस्य तुल्यो द्विघ्नः स्वपेक्षिते ।।
शुभेक्षिते तु त्रिगुणः कल्प्यमन्यत्स्वबुद्धितः ।। ५५-३३६ ।।

वह्न्यंपबुभस्मसक्लेदशोषव्यालैर्मृतिस्थितैः ।।
बिंदुतश्चिंतनीयश्च यथोक्तो मत्युरंगिनः ।। ५५-३३७ ।।

गुरुः शशांकशुक्रौ च सूर्यभौमौ यमेंदुजौ ।।
देवपित्रतिरक्तोथ नारकान्कुर्युरष्टमे ।। ५५-३३८ ।।

रवींदुबलवश्रंशनाथाच्छ्रेष्टसमाधमाः ।।
तुंगगः सांदनूकेनुगतिः षड्रंध्रदृक्कपः ।। ५५-३३९ ।।

द्यूनस्थितो गुरुर्वापि रिपुकेंद्रविनाशगः ।।
स्वोच्चस्थोंऽगे व्यये सौम्यभागे मोक्षो बलान्यतः ।। ५५-३४० ।।

आधाने जन्मा ज्ञाने तु वृक्षतां लग्नतो वदेत् ।।
पूर्वापरार्द्धैर्लग्नस्य सौम्ये वाच्यपनेजनिः ।। ५५-३४१ ।।

लग्नत्रिकोणे धीज्यत्र्यंशैर्विकल्पावयवाः समाः ।।
ग्रीष्मोगेऽर्के परै रम्यापनतांपृतुरर्कभात् ।। ५५-३४२ ।।

चन्द्रज्ञजीवावृत्यस्याः शुक्रारार्किभिरन्यथा ।।
दृक्कैराद्यैः पूर्वमासस्तिथिस्तत्रानुपाततः ।। ५५-३४३ ।।

विलोमजन्म भागैश्च वेला रात्रिद्युसंज्ञके ।।
त्रिकोणोत्तमवार्थंतिलग्नं वा लभनाभने ।। ५५-३४४ ।।

यावदूनो विधुर्लग्नात्तावच्चंद्राच्च जन्मभे ।।
गोहरी युग्मवसुभे क्रियजुके मृगांगने ।। ५५-३४५ ।।

दशाष्टसप्तविषये गुण्याः शेषाः खसंख्यया ।।
जीवभौमकविज्ञाः स्यु राघवाद्यायरेज्ञवत् ।। ५५-३४६ ।।

भानां नित्यो विधिः खेटवशावद्धर्गणास्तथा ।।
सप्तर्घ्नं भहृतं शेषमृक्षं नवधनर्णतः ।। ५५-३४७ ।।

द्विघ्ने समर्तुमासाः स्युः पक्षतिथ्यौ गजाहते ।।
सप्तघ्नं होनिशार्क्षाणीषुघ्नेंगांशेष्टहोरिका ।। ५५-३४८ ।।

पुमान्परशुधृक्कृष्णो रक्तदृग्रक्षितुं क्षमः ।।
दृष्टर्तिकपदाश्वास्या रक्तवस्त्रा घटाकृतिः ।। ५५-३४९ ।।

कपिलो ह्यंधदृक्रूरो रक्तवस्त्रः क्षतव्रतः ।।
क्षुत्तृषार्तोदुग्धपटो लूनकुंचितमूर्धजः ।। ५५-३५० ।।

मलिनः क्षुत्परोजास्यो दक्षः कृष्यादिकर्मणि ।।
द्विपकायः सरभयात्पिंपगलो व्याकुलांतरः ।। ५५-३५१ ।।

शौचिकीरूपिणी साध्वी ह्यप्रजोच्छ्रितपाणिका ।।
उद्याने कवची धन्वी क्रीडेच्छर्गरुडाननः ।। ५५-३५२ ।।

नृत्यादिविद्वरुणवद्बहुरत्नोधनुर्धरः ।।
द्विपास्यकंठः क्रोडास्यः काननेशरमाहिकः ।। ५५-३५३ ।।

आतव्यशाखां पालाशी रौति मूर्द्धाहिकर्कशा ।।
चिपिटास्यो हि संवीतो नौस्थः रत्र्यर्थंव्रजञ्जले ।। ५५-३५४ ।।

श्वा नरो जंबुकं गृध्रं गृहीत्वा रौति शाल्मलौ ।।
धन्वी कृष्णाजिनी सिंहवाश्वोन्नतमातुरः ।। ५५-३५५ ।।

फलामिषघ्नः कूर्जीना भल्लास्यः कपिचेष्टितः ।।
पुष्पपूर्णच्छटाकन्याविद्येल्ला मलिनांवरा ।। ५५-३५६ ।।

धन्वी व्ययापकृच्छ्यामो लिपिकृद्रामशोनरः ।।
गौरीधौतांशुकात्सुच्चाकुंभदृस्तासुरालये ।। ५५-३५७ ।।

मानोन्मान्पापसोतौलीभांडमुत्पविचिंतकः ।।
क्षुत्तृङ्युतो नरः कुंभीगृध्नस्य स्त्रीसुतोपगः ।। ५५-३५८ ।।

धन्वीकिंतरचेष्टस्तुहैमवर्मामृगानुगः ।।
सिंधेकूजंव्रजंतीस्त्रीनानासर्पसित हिका ।। ५५-३५९ ।।

सौख्यस्पृहाह्यावृत्तांगीभत्रर्थकच्छपाकृतिः ।।
कूर्मास्यो मलये सिंहः श्वक्रोंडमृगभीषकः ।। ५५-३६० ।।

वास्यः श्वकायो धानुष्को रंक्षस्तापसयज्ञिये ।।
चंपकाभासने मध्या सिंधुरत्रविवर्द्धिनी ।। ५५-३६१ ।।

कूर्मासने चंपकाभो दंडी कौशेयकानिनी ।।
परमोऽथो गृध्रमुखः स्नेहमद्याशनस्पृहः ।। ५५-३६२ ।।

दग्धानस्था लोहधरा सभूषाभांजकच्चरा ।।
भांडी रोमश्चवाः श्यामः किरीटी फलयंत्रधृक् ।। ५५-३६३ ।।

नौस्थोध्वोसंविभूषांर्थ नानारत्नकरोंचितः ।।
नौस्थब्धेः कूलमायांती सयूथां चम्पकानना ।। ५५-३६४ ।।

गर्ते सर्पावृतो नग्नो रुदंश्चौरानलार्दितः ।।
एतादृशांक्रियांशाः स्तु षत्रिंशदुदीताः क्रमात् ।। ५५-३६५ ।।

एतत्संक्षेपतः प्रोक्तं जातकं मुनिसत्तम ।।
निबोध संहितास्कंधं लोककृत्युपयोगिनम् ।। ५५-३६६ ।।

इति श्रीनारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने जातकनिरूपणन्नाम पञ्चपञ्चाशत्तमोऽध्यायः ।।