नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
भूयः श्रृणुष्व विप्रेंद्र माहात्म्यं कमलापतेः ।।
कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम् ।। ३७-१ ।।

नराणां विषयान्धानां ममताकुलचेतसाम् ।।
एकमेव हरेर्नाम सर्वपापप्रणाशनम् ।। ३७-२ ।।

सकृद्वा न नमेद्यस्तु विष्णुं पापहरं नृणाम् ।।
श्वपचं तं विजानीयात्कदाचिन्नालपेञ्च तम् ।। ३७-३ ।।

हरिपूजाविहीनं तु यस्य वेश्म द्विजोत्तम ।।
श्मशानसदृशं तद्धि कदाचिदपि नो विशेत् ।। ३७-४ ।।

हरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा ।।
गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः ।। ३७-५ ।।

यो वा को वापि विप्रेन्द्र विप्रद्वेषपरायणः ।।
समर्चयति गोविंदं तत्पूजा विफला भवेत् ।। ३७-६ ।।

अन्यश्रेयोविनाशार्थं येऽर्चयंति जनार्दनम् ।।
सा पूजैव महाभाग पूजकानाशु हंति वै ।। ३७-७ ।।

हरिपूजाकरो यस्तु यदि पापं समाचरेत् ।।
तमेव विष्णुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः ।। ३७-८ ।।

ये विष्णुनिरताः संति लोकानुग्रहतत्पराः ।।
धर्मकार्यरताः शश्वद्विष्णुरुपास्तु ते मताः ।। ३७-९ ।।

कोटिजन्मार्दजितैः पुण्यैर्विष्णुभक्तिः प्रजायते ।।
दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत् ।। ३७-१० ।।

जन्मकोट्यर्जितं पापं विष्णुपूजारतात्मनाम् ।।
क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम् ।। ३७-११ ।।

विष्णुभक्तिविहीना ये चंडालाः परिकीर्तिताः ।।
चंडाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ।। ३७-१२ ।।

नराणां विषयांधानां सर्वदुःखविनाशिनी ।।
हरिसेवेति विख्याता भुक्तिमुक्तिप्रदायिनी ।। ३७-१३ ।।

संगात्स्नेहाद्भयाल्लोभादज्ञानाद्वापि यो नरः ।।
विष्णोरुपासनं कुर्यात्सोऽक्षयं सुखमश्नुते ।। ३७-१४ ।।

हरिपादोदकं यस्तु कणमात्रं पिबेदपि ।।
स स्नातः सर्वतीर्थेषु विष्णोः प्रियतरो भवेत् ।। ३७-१५ ।।

अकालमृत्युशमनं सर्वव्याधिविनाशनम् ।।
सर्वदुःखोपशमनं हरिपोदोदक स्मृतम् ।। ३७-१६ ।।

नारायणं परं धाम ज्योतिषां ज्योतिरुत्तमम् ।।
ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती ।। ३७-१७ ।।

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।
पठतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ।। ३७-१८ ।।

आसीत्पुरा कृतयुगे गुलिको नाम लुब्धकः ।।
परदारपरद्रव्यहरणे सततोद्यतः ।। ३७-१९ ।।

 परनिंदापरो नित्यं जन्तूपद्रवकृत्तथा ।।
हतवान्ब्राह्मणान् गाश्च शतशोऽथ सहस्रशः ।। ३७-२० ।।

देवस्वहरणे नित्यं परस्वहरणे तथा ।।
उद्युक्तः सर्वदा विप्र कीनाशानामधीश्वरः ।। ३७-२१ ।।

तेन पापान्यनेकानि कृतानि सुमहांति च ।।
न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः ।। ३७-२२ ।।

स कदाचिन्महापापो जंतृनामन्तकोपमः ।।
सौवीरराज्ञो नगरं सर्वैश्वर्यसमन्वितम् ।। ३७-२३ ।।

योषिद्धिर्भूषितार्भिश्च सरोभिनिर्मलोदकैः ।।
अलंकृतं विपणिभिर्ययो देवपुरोपमम् ।। ३७-२४ ।।

तस्योपवनमध्यस्थं रम्यं केशवमंदिरम् ।।
छदितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ ।। ३७-२५ ।।

हराम्यत्र सुवर्णानि बहूनीति विनिश्चितम् ।।
जगामाभ्यंतरं तस्य कीनाशश्चौर्यलोलुपः ।। ३७-२६ ।।

तत्रापश्यद्द्विजवरं शांतं तत्त्वार्थकोविदम् ।।
परिचर्यापरं विष्णोरुत्तंकं तपसां निधिम् ।। ३७-२७ ।।

एकाकिनं दयासुं च निस्पृहं ध्यानलोलुपम् ।।
चौर्यान्तरायकर्तारं तं दृष्ट्वा लुब्धको मुने ।। ३७-२८ ।।

द्रव्यजातं तु देवस्य हर्तुकामोऽतिसाहसी ।।
उत्तंकं हंतुमारेभे विधृतासिर्मदोद्धतः ।। ३७-२९ ।।

पादेनाक्रम्य तद्वक्षो जटाः संगृह्य पाणिना ।।
हंतुं कृतमतिं व्याधमुत्तंकः प्रेक्ष्य चाब्रवीत् ।। ३७-३० ।।

उत्तंक उवाच ।।
भो भो साधो वृथा मां त्वं हनिष्यसि निरागसम् ।।
मया किमपराद्धं ते तद्वदस्व महामत्ते ।। ३७-३१ ।।

कृतापराधिनां लोके शक्ताः शिक्षां प्रकुर्वते ।।
नहि सौम्य वृथा घ्नंति सज्जना अपि पापिनः ।। ३७-३२ ।।

विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान् ।।
विरोधं नहि कुर्वंति सज्जनाः शांतचेतसः ।। ३७-३३ ।।

बहुधा बोध्यमानोऽपि यो नरः क्षमयान्वितः ।।
तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं सदा ।। ३७-३४ ।।

सुजनो न याति वैरं परहितबुद्धिर्वनाशकालेऽपि ।।
छेदेऽपि चंदनतरुः सुरभयति मुखं कुठारस्य ।। ३७-३५ ।।

अहो विधिः सुबलवान्बा धते बहुधा जनान् ।।
सर्वसंगविहीनोऽपि बाध्यते हि दुरात्मना ।। ३७-३६ ।।

अहो निष्कारणं लोके बाधंते बहुधा जनान् ।।
सर्वसंगविहीनोऽपि बाध्यते पिशुनैर्जनैः ।।

तत्रापि साधून्बाधंते न समानान्कदाचन ।। ३७-३७ ।।
मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तानाम् ।।

लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ।। ३७-३८ ।।
अहो बलवती माया मोहयत्यखिलं जगत् ।।

पुत्रमित्रकलत्रार्थं सर्वं दुःखेन योजयेत् ।। ३७-३९ ।।

परद्रव्यापहारेण कलत्रं पोषितं त्वया ।।
अंते तत्सर्वमुत्सृज्य एक एव प्रयति वै ।। ३७-४० ।।

मम माता मम पिता मम भार्या ममात्मजाः ।।
ममेदमिति जंतूनां ममता बाधते वृथा ।। ३७-४१ ।।

यावदर्जयति द्रव्यं बांधवास्तावदेव हि ।।
धर्माधर्मौ सहैवास्तामिहामुत्र न चापरः ।। ३७-४२ ।।

धर्माधर्मार्जितैर्द्रव्यैः पोषिता येन ये नराः ।।
मृतमग्निमुखे हुत्वा घृतान्नं भुंजते हि ते ।। ३७-४३ ।।

गच्छंतं परलोकं च नरं तु ह्यनुतिष्टतः ।।
धर्माधर्मौ न च धनं न पुत्रा न च बांधवाः ।। ३७-४४ ।।

कामः समृद्धिमायाति नराणां पापकर्मिणाम् ।।
कामः संक्षयमायाति नराणां पुण्यकर्मणाम् ।। ३७-४५ ।।

वृथैव व्याकुला लोका धनादानां सदार्जने ।। ३७-४६ ।।

यद्भावि तद्भवत्येव यदभाव्यं न तद्भवेत् ।।
इति निश्चितबुद्धीनां न चिंता बाधते क्वचित् ।। ३७-४७ ।।

देवाधीनमिदं सर्वं जगत्स्थावरजंगमम् ।।
तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः ।। ३७-४८ ।।

यत्र कुत्र स्थितस्यापि यद्भाव्यं तद्भवेद् ध्रुवम् ।।
लोकस्तु तत्र विज्ञाय वृथायासं करोति हि ।। ३७-४९ ।।

अहो दुःखं मनुष्याणां ममताकुलचेतसाम् ।।
महापापानि कृत्वापि परान्पुष्यांति यत्नतः ।। ३७-५० ।।

अर्जितं च धनं सर्वं भुंजते बांधवाः सदा ।।
स्वयमेकतमो मूढस्तत्पापफलमश्नुते ।। ३७-५१ ।।

इति ब्रवाणं तमृषिं विमुच्य भयविह्वलः ।।
गुलिकः प्रांजलिः प्राह क्षमस्वेति पुनः पुनः ।। ३७-५२ ।।

सत्संगस्य प्रभावेण हरिसन्निधिमात्रतः ।।
गतपापो लुबग्दकश्च ह्यनुतापीदमब्रवीत् ।। ३७-५३ ।।

मया कृता नि पापानि महांति सुबहूनि च ।।
तानि सर्वाणि नष्टानि विप्रेंद्र तव दर्शनात् ।। ३७-५४ ।।

अहोऽहं पापधीर्नित्यं महापापमुपाचरम् ।।
कथं मे निष्कृति र्भूयो यामि कं शरणं विभोः ।। ३७-५५ ।।

पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान् ।।
अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम् ।। ३७-५६ ।।

अहो ममायुः क्षयमेति शीघ्रं पापान्यनेकानि समर्ज्जितानि ।।
प्रातिक्रिया नैव कृता मयैषां गतिश्च का स्यान्ममजन्म किं वा ।। ३७-५७ ।।

अहो विधिः पापशता कुलं मां किं सृष्टवान्पापतरं च शश्वत् ।।
कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्मस्वहमुग्रकर्मा ।। ३७-५८ ।।

एवं विनिंदन्नात्मानमात्मना लुब्धकस्तदा ।।
अंतस्तापाग्निसंतप्तः सद्यः पंचत्वमागतः ।। ३७-५९ ।।

उत्तंकः पतितं प्रेक्ष्य लुबग्धकं तं दयापरः ।।
विष्णुपादोदकेनैवमभ्यषिंचन्महामतिः ।। ३७-६० ।।

हरिपादोदकस्पर्शाल्लुब्धको गतकल्मषः ।।
दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत् ।। ३७-६१ ।।

गुलिक उवाच ।।
उत्तंक मुनिशार्दूल गुरुस्त्वं मम सुव्रत ।।
विमुक्तस्त्वत्प्रसादेन महापातककंचुकात् ।। ३७-६२ ।।

गतस्त्वदुपदेशान्मे संतापो मुनिपुंगव ।।
तथैव सर्वपापानि विनष्टान्यतिवेगतः ।। ३७-६३ ।।

हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने ।।
प्रापितोऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम् ।। ३७-६४ ।।

त्वयाहं तारितो विप्र पापादस्माच्छरीरतः ।।
तस्मान्नतोऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च ।। ३७-६५ ।।

इत्युक्त्वा देवकुसुमैर्मुनिश्रेष्टं समाकिरम् ।।
प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः ।। ३७-६६ ।।

ततो विमानमारुह्य सर्वकामसमन्वितम् ।।
अप्सरोगणसंकीर्णः प्रपेदे हरिमंदिरम् ।। ३७-६७ ।।

एतद्दृष्ट्वा विस्मितोऽसौ ह्युत्तंकस्तपसांनिधिः ।।
शिरस्यंजलिमाधाय तुष्टाव कमलापतिम् ।। ३७-६८ ।।

तेन स्तुतो महाविष्णुर्दत्तवान्वरमत्तमम् ।।
वरेण तेनोक्तंकोऽपि प्रपेदे परमं पदम् ।। ३७-६९ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे विष्णुमाहात्म्ये सप्तत्रिंशोऽध्यायः ।। ३७ ।।