नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


सनत्कुमार उवाच ।।
कलिकल्पांतरे ब्रह्मन् ब्रह्मणोऽव्यक्तजन्मनः ।।
लोकपद्मे तपस्थस्य सृष्ट्यर्थं संबभूवतुः ।। ८४-१ ।।

विष्णुकर्णमलोद्भूतावसुरौ मधुकैटभौ ।।
तौ जातमात्रौ पयसि लोकप्रलयलक्षणे ।। ८४-२ ।।

जानुमात्रे स्थितौ दृष्ट्वा ब्रह्मणं कमलस्थितम् ।।
प्रवृत्तावत्तुमालक्ष्य तुष्टाव जगदंबिकाम् ।। ८४-३ ।।

ततो देवी जगत्कर्त्री शैवी शक्तिरनुत्तमा ।।
नारायणाक्षिसंस्थाना निद्रा प्रीता बभूव ह ।। ८४-४ ।।

तस्या मंत्रादिकं सर्वं कथयिष्यामि तच्छृणु ।।
सारुणा क्रोधनी शांतिश्चंद्रालंकृतशेखरा ।। ८४-५ ।।

एकाक्षरीबीज मन्त्रऋषिः शक्तिरुदाहृता ।।
गायत्री च भवेच्छन्दो देवता भुवनेश्वरी ।। ८४-६ ।।

षड्दीर्घयुक्तबीजेन कुर्यादंगानि षट् क्रमात् ।।
संहारसृष्टिमार्गेण मातृकान्यस्तविग्रहः ।। ८४-७ ।।

मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये ।।
हृल्लेखां मूर्ध्नि वदने गगनां हृदयांबुजे ।। ८४-८ ।।

रक्तां करालिकां गुह्ये महोच्छुष्मां पदद्वये ।।
ऊर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषूत्तरेऽपि च ।। ८४-९ ।।

सद्यादिह्रस्वबीजाद्यान्वस्तव्या भूतसप्रभाः ।।
अंगानि विन्यसेत्पश्चाज्जातियुक्तानि षट् क्रमात् ।। ८४-१० ।।

ब्रह्माणं विन्यसेद्भाले गायत्र्या सह संयुतम् ।।
सावित्र्या सहितं विष्णुं कपोले दक्षिणे न्यसेत् ।। ८४-११ ।।

वागीश्वर्या समायुक्तं वामगंडे महेश्वरम् ।।
श्रिया धनपतिं न्यस्य वामकर्णाग्रके पुनः ।। ८४-१२ ।।

रत्या स्मरं मुखे न्यस्य पुण्यागणपतिं न्यसेत् ।।
सव्यकर्णोपरि निधाकर्णगंडांतरालयोः ।। ८४-१३ ।।

न्यस्तव्यं वदने मूलं भूपश्चैत्रांस्ततो न्यसेत् ।।
कण्ठमूले स्तनद्वंद्वे वामांसे हृदयांबुजे ।। ८४-१४ ।।

सव्यांसे पार्श्वयुगले नाभिदेशे च देशिकः ।।
भालांश्च पार्श्वजठरे पार्श्वांसापरके हृदि ।। ८४-१५ ।।

ब्रह्माण्याद्यास्तनौ न्यस्य विधिना प्रोक्तलक्षणाः ।।
मूलेन व्यापकं देहे न्यस्य देवीं विचिंतयेत् ।। ८४-१६ ।।

उद्यद्दिवाकरनिभां तुंगोरोजां त्रिलोचनाम् । ।
स्मरास्यामिंदुमुकुटां वरपाशांकुशाभयाम् ।। ८४-१७ ।।

रदलक्षं जपेन्मंत्रं त्रिमध्वक्तैर्हुनेत्ततः ।।
अष्टद्रव्यैर्दशांशेन ब्रह्मवृक्षसमिद्वरैः ।। ८४-१८ ।।

द्राक्षाखर्जूरवातादशर्करानालिकेरकम् ।।
तन्दुलाज्यतिलं विप्र द्रव्याष्टकमुदाहृतम् ।। ८४-१९ ।।

दद्यादर्ध्यं दिनेशाय तत्र संचिन्त्य पार्वतीम् ।।
पद्ममष्टदलं बाह्ये वृत्तं षोडशभिर्द्दलैः ।। ८४-२० ।।

विलिखेत्कर्णिकामध्ये षट्कोणमतिसुन्दरम् ।।
ततः संपूजयेत्पीठं नवशक्तिसमन्वितम् ।। ८४-२१ ।।

जयाख्या विजया पश्चादजिताह्वापराजिता ।।
नित्या विलासिनी गोग्धीत्यघोरा मंगला नव ।। ८४-२२ ।।

बीजाढ्यमासनं दत्त्वा मूर्तिं तेनैव कल्पयेत् ।।
तस्यां संपूजयेद्देवीमावाह्यावरणैः क्रमात् ।। ८४-२३ ।।

मध्यपाग्याम्यसौम्येषु पूजयेदंगदेवताः ।।
षट्कोणेषु यजेन्मंत्री पश्चान्मिथुनदेवताः ।। ८४-२४ ।।

इन्द्रकोणं लसद्दंडकुंडिकाक्षगुणाभयाम् ।।
गायत्रीं पूजयेन्मन्त्री ब्रह्माणमपि तादृशम् ।। ८४-२५ ।।

रक्षः कोणे शंखचक्रगदापंकजधारिणीम् ।।
सावित्रीं पीतवसनां यजेद्विणुं च तादृशम् ।। ८४-२६ ।।

वायुकोणे परश्वक्षमाला भयवरान्विताम् ।।
यजेत्सरस्वतीमच्छां रुद्रं तादृशलक्षणम् ।। ८४-२७ ।।

वह्निकोणे यजेद्रत्नकुंभं मणिकरंडकम् ।।
कराभ्यां बिभ्रतीं पीतां तुंदिलं धनदायकम् ।। ८४-२८ ।।

आलिंग्य सव्यहस्तेन वामे तांबूलधारिणीम् ।।
धनदांकसमारूढां महालक्ष्मीं प्रपूजयेत् ।। ८४-२९ ।।

पश्चिमे मदनं बाणपाशांकुशशरासनाम् ।।
धारयंतं जपारक्तं पूजयेद्रक्तभूषणम् ।। ८४-३० ।।

सव्येन पतिमाश्लिष्य वामेनोत्पलधारिणीम् ।।
पाणिना रमणांकस्थां रतिं सम्यक्समर्चयेत् ।। ८४-३१ ।।

ऐशान्ये पूजयेत्सम्यक् विघ्नराजं प्रियान्वितम् ।।
सृणिपाशधरं कांतं वरांगासृक्कलांगुलिम् ।। ८४-३२ ।।

माध्वीपूर्णकपालाढ्यं विघ्नराजं दिगंबरम् ।।
पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम् ।। ८४-३३ ।।

सिंदूरसदृशाकारामुद्दाममदविभ्रमाम् ।।
धृतरक्तोत्पलामन्यपाणिना तु ध्वजस्पृशाम् ।। ८४-३४ ।।

आश्लिष्टकांतामरुणां पुष्टिमर्चेद्दिगंबराम् ।।
कर्णिकायां निधी पूज्यौ षट्कोणस्याथ पार्श्वयोः ।। ८४-३५ ।।

अंगानि केसरेष्वेताः पश्चात्पत्रेषु पूजयेत् ।।
अनंगकुसुमा पश्चाद्द्वितीयानंगमेखला ।। ८४-३६ ।।

अनंगगमना तद्वदनंगमदनातुरा ।।
भुवनपाला गगनवेगा षष्ठी चैव ततः परम् ।। ८४-३७ ।।

शशिलेखा गगनलेखा चेत्यष्टौ यत्र शक्तयः ।।
खङ्गखेटकधारिण्यः श्यामाः पूज्याश्च मातरः ।। ८४-३८ ।।

पद्माद्बहिः समभ्यर्च्याः शक्तयः परिचारिकाः ।।
प्रथमानंगद्वयास्यादनंगमदना ततः ।। ८४-३९ ।।

मदनातुरा भवनवेगा ततो भुवनपालिका ।।
स्यात्सर्वशिशिरानंगवेदनानंगमेखला ।। ८४-४० ।।

चषकं तालवृंतं च तांबूलं छत्रमुज्ज्वलम् ।।
चामरे चांशुकं पुष्पं बिभ्राणाः करपंकजैः ।। ८४-४१ ।।

सर्वाभरणसंदीप्तान् लोकपालान्बहिर्यजेत् ।।
वज्रादीन्यपि तद्बाह्ये देवीमित्थं प्रपूजयेत् ।। ८४-४२ ।।

मंत्री त्रिमधुरोपेतैर्हुत्वाश्वत्थसमिद्वरैः ।।
ब्राह्मणान्वशयेच्छीघ्रं पार्थिवान्पद्महोमतः ।। ८४-४३ ।।

पलाशपुष्पैस्तत्पत्नीं मंत्रिणः कुसुदैरपि ।।
पंचविंशतिधा जप्तैर्जलैः स्नानं दिने दिने ।। ८४-४४ ।।

आत्मानमभिषिंचेद्यः सर्वसौभाग्यवान्भवेत् ।।
पंचविंशतिधा जप्तं जलं प्रातः पिबेन्नरः ।। ८४-४५ ।।

अवाप्य महतीं प्रज्ञां कवीनामग्रणीर्भवेत् ।।
कर्पूरागरुसंयुक्तकुंकुमं साधु साधितम् ।। ८४-४६ ।।

गृहीत्वा तिलकं कुर्याद्राजवश्यमनुत्तमम् ।।
शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम् ।। ८४-४७ ।।

जप्तां प्रतिष्ठितप्राणां भक्षयेद्रविवासरे ।।
वशं नयति राजानं नारीं वा नरमेव च ।। ८४-४८ ।।

कण्ठमात्रोदके स्थित्वा वीक्ष्य तोयोद्गतं रविम् ।।
त्रिसहस्रं जपेन्मंत्रं कन्यामिष्टां लभेत्ततः ।। ८४-४९ ।।

अन्नं तन्मंत्रितं मंत्री भुंजीत श्रीप्रसिद्धये ।।
लिखितां भस्मना मायां ससाध्यां फलकादिषु ।। ८४-५० ।।

तत्कालं दर्शयेद्यंत्रं सुखं सूयेत गर्भिणी ।।
भुवनेशीयमाख्याता सहस्रभुजसंभवा ।। ८४-५१ ।।

भुक्तिमुक्तिप्रदा नॄणां स्मर्तॄणां द्विजसत्तम ।।
ततः कल्पांतरे विप्र कदाचिन्महिषासुरः ।। ८४-५२ ।।

बभूव लोकपालांस्तु जित्वा भुंक्ते जगत्त्रयम् ।।
ततस्त्पीडिता देवा वैकुंठं शरणं ययुः ।। ८४-५३ ।।

ततो देवी महालक्ष्मीश्चक्राद्यांगोत्थतेजसा ।।
श्रीर्बभूवमुनिश्रेष्ठ मूर्ता व्याप्तजगत्त्रया ।। ८४-५४ ।।

स्वयं सा महिषादींस्तु निहत्य जगदीश्वरी ।।
अरविंदवनं प्राप्ता भजतामिष्टदायिनी ।। ८४-५५ ।।

तस्याः समर्चनं वक्ष्ये संक्षेपेण श्रृणु द्विज ।।
मृत्युक्रोधेन गुरुणा बिंदुभूषितमस्तका ।। ८४-५६ ।।

बीजमन्त्रः श्रियः प्रोक्तो भजतामिष्टदायकः ।।
ऋषिर्भृगुर्निवृच्छंदो देवता श्रीः समीरिता ।। ८४-५७ ।।


गजलक्ष्मी

षड्दीर्घयुक्तबीजेन कुर्यादंगानि षट् क्रमात् ।।
ततो ध्यायेज्जगद्वेद्यां श्रियं संपत्तिदायिनीम् ।। ८४-५८ ।।

कांचनाभां गजैः श्वेतैश्चतुर्भिः स्वकरोद्धृतैः ।।
हिरण्मयामृतघटैः सिच्यमानां सरोजगाम् ।। ८४-५९ ।।

वराभयाब्जस्रग्धस्तां क्षौमवस्त्रां किरीटिनीम् ।।
सिद्धलक्षं जपेन्मंत्रं तत्सहस्रं हुनेत्तथा ।। ८४-६० ।।

सुगंधकुसुमैरिष्ट्वा कमलैर्मधुरप्लुतैः ।।
महालक्ष्म्युदिते पीठे मूर्तिं मूलेन कल्पयेत् ।। ८४-६१ ।।

यजेत्पूर्ववदंगानि दिग्दलेष्वर्चयेत्ततः ।।
वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम् ।। ८४-६२ ।।

हिमपीततमालेंद्रनीलाभान्पीतवाससः ।।
शंखचक्रगदापद्मधारिणस्तांश्चतुर्भुजान् ।। ८४-६३ ।।

विदिगंतेषु पत्रेषु दमकादीन्यजेद्गजान् ।।
दमकं पुण्डरीकं च गुग्गुलं च कुरंटकम् ।। ८४-६४ ।।

यजेच्छंखनिधिं देव्या दक्षिणे प्रमदान्वितम् ।।
मुक्तामाणिक्यसंकाशौ किंचित्स्मितमुखांबुजौ ।। ८४-६५ ।।

अन्योन्यालिंगनपरौ शंखपंकजधारिणौ ।।
विगलद्रत्नवर्षाभ्यां शंखभ्या मूर्ध्नि लांछितौ ।। ८४-६६ ।।

तुंदिलं कंबुकनिधिं वसुधारां घनस्तनीम् ।।
वामतः पंकजनिधिं प्रियया सहितं यजेत् ।। ८४-६७ ।।

सिंदूराभौ भुजश्लिष्टौ रक्तपद्मोत्पलान्वितौ ।।
निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि लांछितौ ।। ८४-६८ ।।

तुंदिलं पंकजनिधिं तत्त्वां वसुमतीमपि ।।
दलाग्रेषु यजेदेताबलाक्याद्याः समंततः ।। ८४-६९ ।।

बलाकी विमला चैव कमला वनमालिका ।।
विभीषिका मालिका च शांकरी वसुमालिका ।। ८४-७० ।।

पंकजद्वयधारिण्यो मुक्ताहारसमप्रभाः ।।
लोकेशान्पूजयेदंते वज्राद्यास्त्राणि तद्बहिः ।। ८४-७१ ।।

इत्थं यो भजते देवीं विधिना साधकोत्तमः ।।
धनधान्यसमृद्धः स्याच्छ्रियमाप्नोत्यनिंदिताम् ।। ८४-७२ ।।

वक्षःप्रमाणसलिले स्थित्वा मन्त्रमिमं जपेत् ।।
त्रिलक्षमर्कगं ध्यायन्स भवेत्कमलालयः ।। ८४-७३ ।।

विष्णुगेहस्थबिल्वस्य मूले लक्षत्रयं जपेत् ।।
साधको यः स लभते वांछितं धनसंचयम् ।। ८४-७४ ।।

अशोकवह्नावाज्याक्तैस्तंडुलैर्वशयेज्जगत् ।।
होमेनखादिरे वह्नौ तंडुलेर्मधुरोक्षितैः ।। ८४-७५ ।।

राजा वश्यो भवेच्छीघ्रं महालक्ष्मीश्च वर्द्धते ।।
बिल्वच्छायामधिवसन्बिल्वमिश्रहविष्यभुक् ।। ८४-७६ ।।

संवत्सरत्रयं हुत्वा तत्फलैरथवांबुजैः ।।
साधकेंद्रो महालक्ष्मीं चक्षुषा पश्यति ध्रुवम् ।। ८४-७७ ।।

अथ कल्पांतरे ब्रह्मन्देवराज्यविलुंपकौ ।।
जातौ शुभनिशुंभौ द्वावसुरौ लोककंटकौ ।। ८४-७८ ।।

ततो भ्रष्टाधिकारैस्तु शक्राद्यैः संस्तुता मुने ।।
महासरस्वती देवी तदा चावततार ह ।। ८४-७९ ।।

हिमालये महापुण्ये शैलोद्देशेऽतिशोभने ।।
ततः शुम्भादिकान्हत्वा दैवतैः परिपूजिता ।। ८४-८० ।।

वरं दत्त्वाविशद्देवी मानसं नाम वै सरः ।।
तस्या मंत्रं प्रवक्ष्यामि श्रृणुष्वावहितो मुने ।। ८४-८१ ।।

ज्ञानामृता शशधरा क्रांतभालोपशोभिता ।।
वाग्बीजं तेन चांगानि कल्पयेत्साधकोत्तमः ।। ८४-८२ ।।

ऋषिः सदाशिवश्चास्य छंदोऽनुष्टुबुदाहृतम् ।।
देवता वाक्समाख्याता भजतामिष्टदायिनी ।। ८४-८३ ।।

श्वेतांबरां विसश्वेतां वीणापुस्तकधारिणीम् ।।
दिव्यैराभरणैर्युक्तां ध्यायेद्देवीं निरंतराम् ।। ८४-८४ ।।

महासरस्वतीपीठे मूर्तिं मूलेन कल्पयेत् ।।
देवीं संपूजयेत्तस्यामंगाद्यावरणैः सह ।। ८४-८५ ।।

आदावंगावृतिः पश्चादंबिकाद्यास्समीरिताः ।।
द्वितीया मातृभिः प्रोक्ता तृतीयाद्यष्टशक्तिभिः ।। ८४-८६ ।।

चतुर्थी पंचमी प्रोक्ता द्वात्रिंशच्छक्तिभिः पुनः ।।
चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लोकनायकैः ।। ८४-८७ ।।

सप्तमी पुनरेतेषामस्त्रैः स्यादष्टमावृतिः ।।
एवं पूज्या जगद्धात्री श्रीमती वाग्भवाभिधा ।। ८४-८८ ।।

स्थानेषु पूर्वमुक्तेषु यजेदंगानि साधकः ।।
अम्बिका वाग्भवा दुर्गा श्रीशक्तिश्चोक्तलक्षणा ।। ८४-८९ ।।

ब्रह्माद्याश्च ततः पूज्याः कराली विकराल्युमा ।।
सरस्वती श्रीर्दुर्गा च लक्ष्मीश्चैव धृतिः स्मृतिः ।। ८४-९० ।।

श्रद्धा मेधा रतिः कांतिरार्या षोडश शक्तयः ।।
खङ्गखेटकधारिण्यः श्यामाः पूज्याः स्वलंकृताः ।। ८४-९१ ।।

विषघ्नी पुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः ।।
रुद्रवीर्या प्रभा नंदा पोषणा वृद्धिदा शुभा ।। ८४-९२ ।।

कालरात्रिर्महारात्रिर्भद्रकाली कपार्दिनी ।।
विकृतिर्दंडिमुंडिन्यौ सेंदुखंडा शिखण्डिनी ।। ८४-९३ ।।

निशुम्भमथनी चण्डमुण्डविनाशिनी ।।
इन्द्राणी चैव रुद्राणी शंकरार्द्धशरीरिणी ।। ८४-९४ ।।

नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ।।
अम्बिका ह्रदिनी चैव द्वात्रिंशच्छक्तयः सिताः ।। ८४-९५ ।।

चक्रहस्ताः पिशाचास्याः संपूज्याश्चारुभूषणाः ।।
पिंगलाक्षी विशालाक्षी समृद्धिर्बुद्धिरेव च ।। ८४-९६ ।।

श्रद्धा स्वाहा स्वधा भिक्षा माया संज्ञा वसुंधरा ।।
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ।। ८४-९७ ।।

सरूपा बहुरूपा च स्कंदमाता श्रुतप्रिया ।।
विमला कमला पश्चादरुणी पुनरारुणी ।। ८४-९८ ।।

प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ।।
सन्ध्या माता सती हंसी मर्दिका वज्रिका परा ।। ८४-९९ ।।

देवमाता भगवती देवकी कमलासना ।।
त्रिमुखी सप्तवदना सुरासुरविमर्द्दिनी ।। ८४-१०० ।।

लंबोष्ठी चोर्द्द्वकेशी च बहुशिश्ना वृकोदरी ।।
रथरेखाह्वया पश्चाच्छशिरेखा तथापरा ।। ८४-१०१ ।।

गगनवेगा पवनवेगा वेगा च तदनंतरम् ।।
ततो भुवनपालाख्या ततः स्यान्मदनातुरा ।। ८४-१०२ ।।

अनंगानंगवदना तथैवानंगमेखला ।।
अनंगकुसुमा विश्वरूपा सुरभयंकरी ।। ८४-१०३ ।।

अक्षोभ्या सप्तवाहिन्या वज्रारूपा शुचिव्रताः ।।
वरदाख्याथ वागीशी चतुःषष्टिस्समीरिताः ।। ८४-१०४ ।।

चापबाणधराः सर्वा ज्वालाजिह्वा महाप्रभाः ।।
दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रांतमानसाः ।। ८४-१०५ ।।

सर्वाभरणसंदीप्ता पूजनीयाः प्रयत्नतः ।।
लोकेशाः पूर्ववत्पूज्यास्तद्वद्वज्रादिकान्यपि ।। ८४-१०६ ।।

जपेत्षोडशलक्षं च तद्दशांशं हुनेत्सुधीः ।।
आज्येन खादिरे वह्नौ ततः सिद्धो भवेन्मनुः ।। ८४-१०७ ।।

कमलैरयुतं हुत्वा राजानं वशमानयेत् ।।
उत्पलैर्जुह्वतो नूनं महालक्ष्मीः प्रजायते ।। ८४-१०८ ।।

पलाशकुसुमैर्हुत्वा वत्सरेण कंविर्भवेत् ।।
राजीलवणहोमेन वनितां वशमानयेत् ।। ८४-१०९ ।।

भूमौ भोगांस्तु भुक्त्वांते विष्णुलोकमवाप्नुयात् ।।
वाणीबीजजपाशक्तो नात्र कार्या विचारणा ।। ८४-११० ।।

इति श्रीबृहन्नारदीचयपुरणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवीमंत्रनिरूपणं नाम चतुरशीतितमोऽध्यायः ।। ८४ ।।