नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच
किं तत्स्तोत्रं महाभाग कथं तुष्टो जनार्दनः
उत्तङ्कः पुण्यपुरुषः कीदृशं लब्धवान्वरम् 1.38.१
सनक उवाच
उत्तङ्कस्तु तदा विप्रो हरिध्यानपरायणः
पादोदकस्य माहात्म्यं दृष्ट्वा तुष्टाव भक्तितः २
उत्तङ्क उवाच
नतोऽस्मि नारायणमादिदेवं जगन्निवासं जगदेकबन्धुम्
चक्राब्जशार्ङ्गासिधरं महान्तं स्मृतार्तिनिघ्नं शरणं प्रपद्ये ३
यन्नाभिजाब्जप्रभवो विधाता सृजत्यमुं लोकसमुच्चयं च
यत्क्रोधतो हन्ति जगच्च रुद्र स्तमादिदेवं प्रणतोऽस्मि विष्णुम् ४
पद्मापतिं पद्मदलायताक्षं विचित्रवीर्यं निखिलैकहेतुम्
वेदान्तवेद्यं पुरुषं पुराणं तेजोनिधिं विष्णुमहं प्रपन्नः ५
आत्माक्षरः सर्वगतोऽच्युताख्यो ज्ञानात्मको ज्ञानविदां शरण्यः
ज्ञानैकवेद्यो भगवाननादिः प्रसीदतां व्यष्टिसमष्टिरूपः ६
अनन्तवीर्यो गुणजातिहीनो गुणात्मको ज्ञानविदां वरिष्ठः
नित्यः प्रपन्नार्तिहरः परात्मा दयाम्बुधिर्मे वरदस्तु भूयात् ७
यः स्थूलसूक्ष्मादिविशेषभेदैर्जगद्यथावत्स्वकृतं प्रविष्टः
त्वमेव तत्सर्वमनन्तसारं त्वत्तः परं नास्ति यतः परात्मन् ८
अगोचरं यत्तव शुद्धरूपं मायाविहीनं गुणजातिहीनम्
निरञ्जनं निर्मलमप्रमेयं पश्यन्ति सन्तः परमार्थसंज्ञम् ९
एकेन हेम्नैव विभूषणानि यातानि भेदत्वमुपाधिभेदात्
तथैव सर्वेश्वर एक एव प्रदृश्यते भिन्न इवाखिलात्मा १०
यन्मायया मोहितचेतसस्तं पश्यन्ति नात्मानमपि प्रसिद्धम्
त एव मायारहितास्तदेव पश्यन्ति सर्वात्मकमात्मरूपम् ११
विभुं ज्योतिरनौपम्यं विष्णुसंज्ञं नमाम्यहम्
समस्तमेतदुद्भूतं यतो यत्र प्रतिष्ठितम् १२
यतश्चैतन्यमायातं यद्रू पं तस्य वै नमः
अप्रमेयमनाधारमाधाराधेयरूपकम् १३
परमानन्दचिन्मात्रं वासुदेवं नतोऽस्म्यहम्
हृद्गुहानिलयं देवं योगिभिः परिसेवितम् १४
योगानामादिभूतं तं नमामि प्रणवस्थितम्
नादात्मकं नादबीजं प्रणवात्मकमव्ययम् १५
सद्भावं सच्चिदानन्दं तं वन्दे तिग्मचक्रिणम्
अजरं साक्षिणं त्वस्य ह्यवाङ्मनसगोचरम् १६
निरञ्जनमनन्ताख्यं विष्णुरूपं नतोऽस्म्यहम्
इन्द्रि याणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः १७
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च
विद्याविद्यात्मकं प्राहुः परात्परतरं तथा १८
अनादिनिधनं शान्तं सर्वधातारमच्युतम्
ये प्रपन्ना महात्मानस्तेषां मक्तिर्हि शाश्वती १९
वरं वरेण्यं वरदं पुराणं
सनातनं सर्वगतं समस्तम्
नतोऽस्मि भूयोऽपि नतोऽस्मि भूयो
नतोऽस्मि भूयोऽपि नतोऽस्मि भूयः २०
यत्पादतोयं भवरोगवैद्यो
यत्पादपांसुर्विमलत्वसिद्ध्यै
यन्नाम दुष्कर्मनिवारणाय
तमप्रमेयं पुरुषं भजामि २१
सद्रू पं तमसद्रू पं सदसद्रू पमव्ययम्
तत्तद्विलक्षणं श्रेष्ठं श्रेष्ठाच्छ्रेष्ठतरं भजे २२
निरञ्जनं निराकारं पूर्णमाकाशमध्यगम्
परं च विद्याविद्याभ्यां हृदम्बुजनिवासिनम् २३
स्वप्रकाशमनिर्देश्यं महतां च महत्तरम्
अणोरणीयांसमजं सर्वोपाधिविवर्जितम् २४
यन्नित्यं परमानन्दं परं ब्रह्म सनातनम्
विष्णुसंज्ञं जगद्धाम तमस्मि शरणं गतः २५
यं भजन्ति क्रियानिष्ठा यं पश्यन्ति च योगिनः
पूज्यात्पूज्यतरं शान्तं गतोऽस्मि शरणं प्रभुम् २६
यं न पश्यन्ति विद्वांसो य एतद्व्याप्य तिष्ठति
सर्वस्मादधिकं नित्यं नतोऽस्मि विभुमव्ययम् २७
अन्तःकरणसंयोगाज्जीव इत्युच्यते च यः
अविद्याकार्यरहितः परमात्मेति गीयते २८
सर्वात्मकं सर्वहेतुं सर्वकर्मफलप्रदम्
वरं वरेण्यमजनं प्रणतोऽस्मि परात्परम् २९
सर्वज्ञं सर्वगं शान्तं सर्वान्तर्यामिणं हरिम्
ज्ञानात्मकं ज्ञाननिधिं ज्ञानसंस्थं विभुं भजे ३०
नमाम्यहं वेदनिधिं मुरारिं
वेदान्तविज्ञानसुनिश्चितार्थम्
सूर्येन्दुवत् प्रोज्ज्वलनेत्रमिन्द्रं
खगस्वरूपं वपतिस्वरूपम् ३१
सर्वेश्वरं सर्वगतं महान्तं वेदात्मकं
वेदविदां वरिष्ठम्
तं वाङ्मनोऽचिन्त्यमनन्तशक्तिं
ज्ञानैकवेद्यं पुरुषं भजामि ३२
इन्द्रा ग्निकालासुरपाशिवायुसोमेशमार्त्तण्डपुरन्दराद्यैः
यः पाति लोकान् परिपूर्णभावस्तमप्रमेयं शरणं प्रपद्ये ३३
सहस्रशीर्षं च सहस्रपादं सहस्राबाहुं च सहस्रनेत्रम्
समस्तयज्ञैः परिजुष्टमाद्यं नतोस्मि तुष्टिप्रदमुग्रवीर्यम् ३४
कालात्मकं कालविभागहेतुं गुणत्रयातीतमहं गुणज्ञम्
गुणप्रियं कामदमस्तसङ्गमतीन्द्रि यं विश्वभुजं वितृष्णम् ३५
निरीहमग्र्यं मनसाप्यगम्यं मनोमयं चान्नमयं निरूढम्
विज्ञानभेदप्रतिपन्नकल्पं न वाङ्मयं प्राणमयं भजामि ३६
न यस्य रूपं न बलप्रभावे न यस्य कर्माणि न यत्प्रमाणम्
जानन्ति देवाः कमलोद्भवाद्याः स्तोष्याम्यहं तं कथमात्मरूपम् ३७
संसारसिन्धौ पतितं कदर्यं मोहाकुलं कामशतेन बद्धम्
अकीर्तिभाजं पिशुनं कृतघ्नं सदाशुचिं पापरतं प्रमन्युम्
दयाम्बुधे पाहि भयाकुलं मां पुनः पुनस्त्वां शरणं प्रपद्ये ३८
इति प्रसादितस्तेन दयालुः कमलापतिः
प्रत्यक्षतामगात्तस्य भगवांस्तेजसां निधिः ३९
अतसीपुष्पसङ्काशं फुल्लपङ्कजलोचनम्
किरीटिनं कुण्डलिनं हारकेयूरभूषितम् ४०
श्रीवत्सकौस्तुभधरं हेमयज्ञोपवीतिनम्
नासाविन्यस्तमुक्ताभवर्धमानतनुच्छविम् ४१
पीताम्बरधरं देवं वनमालाविभूषितम्
तुलसीकोमलदलैरर्चिताङिघ्रं महाद्युतिम् ४२
किङ्किणीनूपुराद्यैश्च शोभितं गरुडध्वजम्
दृष्ट्वा ननाम विप्रेन्द्रो दण्डवत्क्षितिमण्डले ४३
अभ्यषिञ्चद्धरेः पादावुत्तङ्को हर्षवारिभिः
मुरारे रक्ष रक्षेति व्याहरन्नान्यधीस्तदा ४४
तमुत्थाप्य महाविष्णुरालिलिङ्ग दयापरः
वरं वृणीष्व वत्सेति प्रोवाच मुनिपुङ्गवम् ४५
असाध्यं नास्ति किञ्चित्ते प्रसन्ने मयि सत्तम
इतीरितं समाकर्ण्य ह्युत्तङ्कश्चक्रपाणिना
पुनः प्रणम्य तं प्राह देवदेवं जनार्दनम् ४६
किं मां मोहयसीश त्वं किमन्यैर्देव मे वरैः
त्वयि भक्तिर्दृढा मेऽस्तु जन्मजन्मान्तरेष्वपि ४७
कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षःपिशाचमनुजेष्वपि यत्र तत्र
जातस्य मे भवतु केशव ते प्रसादात्त्वय्येव भक्तिरचलाव्यभिचारिणी च ४८
एवमस्त्विति लोकेशः शङ्खप्रान्तेन संस्पृशन्
दिव्यज्ञानं ददौ तस्मै योगिनामपि दुर्लभम् ४९
पुनः स्तुवन्तं विप्रेन्द्रं देवदेवो जनार्दनः
इदमाह स्मितमुखो हस्तं तच्छिरसि न्यसन् ५०
श्री भगवानुवाच
आराधय क्रियायोगैर्मां सदा द्विजसत्तम
नरनारायणस्थानं व्रज मोक्षं गमिष्यसि ५१
त्वया कृतमिदं स्तोत्रं यः पठेत्सततं नरः
सर्वान्कामानवाप्यान्ते मोक्षभागी भवेत्ततः ५२
इत्युक्त्वा माधवो विप्रं तत्रैवान्तर्दधे मुने
नरनारायणस्थानमुत्तङ्कोऽपि ततो ययौ ५३
तस्माद्भक्तिः सदा कार्या देवदेवस्य चक्रिणः
हरिभक्तिः परा प्रोक्ता सर्वकामफलप्रदा ५४
उत्तङ्को भक्तिभावेन क्रियायोगपरो मुने
पूजयन्माधवं नित्यं नरनारायणाश्रमे ५५
ज्ञानविज्ञानसम्पन्नः सञ्च्छिन्नद्वैतसंशयः
अवाप दुरवापं वै तद्विष्णोः परमं पदम् ५६
पूजितो नमितो वापि संस्मृतो वापि मोक्षदः
नारायणो जगन्नाथो भक्तानां मानवर्द्धनः ५७
तस्मान्नारायणं देवमनन्तमपराजितम्
इहामुत्र सुखप्रेप्सुः पूजयेद्भक्तिसंयुतः ५८
यः पठेदिदमाख्यानं शृणुयाद्वा समाहितः
सोऽपि सर्वाघनिर्मुक्तः प्रयाति भवनं हरेः ५९
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यंनामाष्टत्रिंशोऽध्यायः ३८