नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ॥
अन्यद्व्रतं प्रवक्ष्यामि ध्वजारोपणसंज्ञितम् ॥
सर्वपापहरं पुण्यं विष्णुप्रीणनकारणम् ॥ १९-१ ॥
यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमम् ॥
संपूज्यते विग्निञ्च्याद्यैः किमन्यैर्बहुभाषितैः ॥ १९-२ ॥
हेमभारसहस्त्रं तु यो ददाति कुटुम्बिने ॥
तत्फलं तुल्यमात्रं स्याद्धूजारोपणकर्मणः ॥ १९-३ ॥
ध्वजारोपणतुल्यं स्याद्गङ्गास्नानमनुत्तमम् ॥
अथवा तुलसिसेवा शिवलिङ्गप्रपूजनम् ॥ १९-४ ॥
अहोऽपूर्वमहोऽपूर्वमहोऽपूर्वमिदं द्विज ॥
सर्वपाप हरं कर्म ध्वजागोपणसंज्ञितम् ॥ १९-५ ॥
सन्ति वै यानि कार्याणि ध्वजारोपणकर्मणि ॥
तानि सर्वाणि वक्ष्यामि श्रृणुष्व गदतो मम ॥ १९-६ ॥
कार्तिकस्य सिते पक्षे दशम्यां प्रयतो नरः ॥
स्नानं कुर्यात्प्रयत्नेन दन्तधावनपूर्वकम् ॥ १९-७ ॥
एकाशी ब्रह्मचारी च स्वपेन्नारायणं स्मरन् ॥
धौताम्बरधरः शुद्धो विप्रो नारायणाग्रतः ॥ १९-८ ॥
ततः प्रातः समुत्थाय स्नात्वाचम्य यथाविधि ॥
नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेत् ॥ १९-९ ॥
चतुर्भिर्ब्राह्मणैः सार्ध्दं कृत्वा च स्वस्तिवाचनम् ॥
नान्दीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि ॥ १९-१० ॥
ध्वजस्तम्भो च गायत्र्या प्रोक्षयेद्वस्त्रसंयुतौ ॥
सूर्यं च वैनतेयं च हिमांशुं तत्परोऽर्चयेत् ॥ १९-११ ॥
धातारं च विधातारं पूजयेद्धजदण्डके ॥
हरिद्राक्षतगन्धाद्यैः शुक्लपुष्पैर्विशेषतः ॥ १९-१२ ॥
ततो गोचर्ममात्रघं तु स्थण्डिलं चोपलिप्य वै ॥
आधायान्गिं स्वगृह्योत्त्या ह्याज्यभागादिकं क्रमात् ॥ १९-१३ ॥
जुहुयात्पायसं चैव साज्यमष्टोत्तरं शतम् ॥
प्रथमं पौरुषं सूक्तं विष्णोर्नुकमिरावतीम् ॥ १९-१४ ॥
ततश्च वैनतेयाय स्वाहेत्यष्टाहुतीस्तथा ॥
सोमो धेनुमुदुत्यं च जुहुयाच्च ततो द्विज ॥ १९-१५ ॥
सौरमन्त्राञ्जपेत्तत्र शान्तिसूत्कानि शक्तितः ॥
रात्रौ जागरणं कुर्यादुपकण्ठं हरेः शुचुः ॥ १९-१६ ॥
ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ॥
गन्धपुष्पादिभिर्देवमर्चयेत्पूर्ववत्क्रमात् ॥ १९-१७ ॥
ततो मङ्गलवाद्यैश्च सूक्तपाठैश्च शौभनम् ॥
नृत्यैश्च रतोत्रपठनैर्नयेद्विष्णवालये ध्वजम् ॥ १९-१८ ॥
देवस्य द्वारदेशे वा शिखरे वा मुदान्वितः ॥
सुस्थिरं स्थापयेद्विप्र ध्वजं सस्तम्भसंयुतम् ॥ १९-१९ ॥
गन्धपुष्पाघक्षतैर्द्देवं धूपदीपैर्मनोहरैः ॥
भक्षयभोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेत् ॥ १९-२० ॥
एवं देवालये स्थाप्य शोभनं ध्वजमुत्तमम् ॥
प्रदक्षिणमनुव्रज्य स्तोत्रमेतदुदूरयेत् ॥ १९-२१ ॥
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १९-२२ ॥
येनेदमखिलं जातं यत्र सर्वं प्रतिष्टितम् ॥
लयमेष्यति यत्रैवं तं प्रपन्नोऽस्मि केशवम् ॥ १९-२३ ॥
न जानन्ति परं भावं यस्य ब्रह्यादयः सुराः ॥
योगिनोयं न पश्यन्ति तं वन्दं ज्ञानरुपिणम् ॥ १९-२४ ॥
अन्तरिक्षंतु यन्नाभिर्द्यौर्मूर्द्धा यस्य चैव हि ॥
पादोऽभूद्यस्य पृथिवी तं वन्दे विश्वरुपिणम् ॥ १९-२५ ॥
यस्य श्रोत्रे दिशः सर्वा यच्चक्षुर्दिनकृच्छशी ॥
ऋक्सामयजुषी येन तं वन्दे ब्रह्ररुपिणम् ॥ १९-२६ ॥
यन्मुखाद्वाह्मणा जाता यद्वाहोरभवन्नृपाः ॥
वैश्या यस्योरुतो जाताः पद्भ्यां शूद्रो व्यजायत ॥ १९-२७ ॥
मायासङ्गममात्रेण वदन्ति पुरुषं त्वजम् ॥
स्वभावविमलं शुद्धं निर्विकारं निरञ्जनम् ॥ १९-२८ ॥
क्षीरब्धि शायिनं देवमनन्तमपराजितम् ॥
सद्भक्तवत्सलं विष्णुं भक्तिगम्यं नमाम्यहम् ॥ १९-२९ ॥
पृथिव्यादीनि भूतानि तन्मात्राणींन्द्रियाणि च ॥
सूक्ष्मासूक्ष्माणि येनासंस्तं वन्दे सर्वतोमुखम् ॥ १९-३० ॥
यद्ब्रह्म परमं धाम सर्वलोकोत्तमोत्तमम् ॥
निर्गुणं परमं सूक्ष्मं प्रणतोऽस्ति पुनः पुनः ॥ १९-३१ ॥
अविकारमजं शुद्धं सर्वतोबाहुमीश्वरम् ।.
यमामनन्ति योगीन्द्राः सर्वकारणकारणम् ॥ १९-३२ ॥
यो देवः सर्वभूतानामन्तरात्मा जगन्मयः ॥
निर्गुणः परमात्मा च स मे विष्णुः प्रसीदतु ॥ १९-३३ ॥
हृदयस्थोऽपि दूरस्थो मायया मोहितात्मनाम् ॥
ज्ञानिनां सर्वगो यस्तु स मे विष्णुः प्रसीदतु ॥ १९-३४ ॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ॥
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ १९-३५ ॥
ज्ञानिनां कर्मिणां चैव तथा भक्तिमतां नृणाम् ॥
गतिदाता विश्वमृग्यः स मे विष्णुः प्रसीदतु ॥ १९-३६ ॥
जगद्धितार्थं ये देहा ध्रियन्ते लीलया हरेः ॥
तानर्चयन्ति विबुधाः स मे विष्णुः प्रसीदतु ॥ १९-३७ ॥
यमामनन्ति वै सन्तः सच्चिदानन्दविग्रहम् ॥
निर्गुणं च गुणाधारं स मे विष्णुः प्रसीदतु ॥ १९-३८ ॥
इति स्तुत्वा नमेद्विष्णुं ब्राह्मणांश्च प्रपूजयेत् ॥
आचार्यं पूजयेत्पश्चाद्दक्षिणाच्छादनादिभिः ॥ १९-३९ ॥
ब्राह्मणान्भोजयेच्छक्त्या भक्ति भावसमन्वितः ॥
पुत्रमित्रकलत्राद्यैः स्वयं च सह बन्धुभिः ॥ १९-४० ॥
कुर्वीत पारणं विप्र नारायणपरायणः ॥
यस्त्वेतत्कर्म कुर्वीत ध्वजारोपणमुत्तमम् ॥
तस्य पुण्यफलं वक्ष्ये श्रृणुष्व सुसमाहितः ॥ १९-४१ ॥
पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना ॥
तावन्ति पापजालानि नश्यन्त्येव न संशयः ॥ १९-४२ ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥
ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः ॥ १९-४३ ॥
यावद्दिनानि तिष्टेत ध्वजो विष्णुगृहे द्विज ॥
तावद्युगसहस्त्राणि हरिसारुप्यमश्नुते ॥ १९-४४ ॥
आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः ॥
तेऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः ॥ १९-४५ ॥
आरोपितो ध्वजो विष्णुगृहे धुन्वन्पटं स्वकम् ॥
कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः ॥ १९-४६ ॥
यस्त्वारोप्य गृहे विष्णोर्ध्वजं नित्यमुपाचरेत् ॥
स देवयानेन दिवं यातीव सुमतिर्नृपः ॥ १९-४७ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने ध्वजारोपणन्‌नामैकोनविंशोऽध्यायः ॥