नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


सूत उवाच ।।
श्रुत्वा सनंदनस्येत्थं वचनं नारदो मुनिः ।।
असंतुष्ट इव प्राह भ्रातरं तं सनंदनम् ।। ५०-१ ।।
नारद उवाच ।।
भगवन्सर्वमाख्यातं यत्पृष्टं भवतो मया ।।
तथापि नात्मा प्रीयेत श्रृण्वन्हरिकथां मुहुः ।। ५०-२ ।।
श्रूयते व्यासपुत्रस्तु शुकः परमधर्मवित् ।।
सिद्धिं सुमहतीं प्राप्तो निर्विण्णोऽवांतरं बहिः ।। ५०-३ ।।
ब्रह्मन्पुंसस्तु विज्ञानं महतां सेवनं विना ।।
न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः ।। ५०-४ ।।
तस्य जन्मरहस्यं मे कमचाप्यस्य श्रृण्वते ।।
समाख्याहि महाभाग मोक्षशास्त्रार्थविद्भवान् ।। ५०-५ ।।
सनंदन उवाच ।।
श्रृणु विप्रप्रवक्ष्यामि शुकोत्पत्तिं समासतः ।।
यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने ।। ५०-६ ।।
न हायनैर्न पलितैर्न वित्तेन न बंधुभिः ।।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ।। ५०-७ ।।
नारद उवाच ।।
अनूचानः कथंब्रह्मन्पुमान्भवति मानद ।।
तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम ।। ५०-८ ।।
सनंदन उवाच ।।
श्रृणु नारद वक्ष्यामि ह्यनूचानस्य लक्षणम् ।।
यज्ज्ञात्वा सांगवेदानामभिज्ञो जायते नरः ।। ५०-९ ।।
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ।।
छंदःशास्त्रं षडेतानि वेदांगानि विदुर्बुधाः ।। ५०-१० ।।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ।।
वेदाश्चत्वार एवैते प्रोक्ता धर्मनिरूपणे ।। ५०-११ ।।
सांगान्वेदान्गुरोर्यस्तु समधीते द्विजोत्तमः ।।
सोऽनूचानः प्रभवति नान्यथा ग्रंथकोटिभिः ।। ५०-१२ ।।
नारद उवाच ।।
अंगानां लक्षणं ब्रूहि वेदानां चापि विस्तरात् ।।
त्वंमस्मासु महाविज्ञः सांगेष्वेतेषु मानद ।। ५०-१३ ।।
सनंदन उवाच ।।
प्रश्नभारोऽयमतुलस्त्वया मम कृतो द्विज ।।
संक्षेपात्कथयिष्यामि सारमेषां सुनिश्चितम् ।। ५०-१४ ।।
स्वरः प्रधानः शिक्षायां कीर्त्तितो मुनिभिर्दिजैः ।।
वेदानां वेदविद्भिस्तु तच्छृणुष्व वदामि ते ।। ५०-१५ ।।
आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम् ।।
कृतांते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः ।। ५०-१६ ।।
एकांतरः स्वरो ह्यप्सु गाथासुद्व्यंतरः स्वरः ।।
सामसु त्र्यंतरं विद्यादेतावत्स्वरतोऽन्तरम् ।। ५०-१७ ।।
ऋक्सामयजुरंगानि ये यज्ञेषु प्रयुंजते ।।
अविज्ञानाद्धि शिक्षायास्तेषां भवति विस्वरः ।। ५०-१८ ।।
मंत्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।।
स वाग्वज्रो यजमानं हिनस्ति यथेंद्रशत्रुः स्वरतोऽपराधात् ।। ५०-१९ ।।
उरः कंठः शिरश्चैव स्थानानि त्रीणि वाङ्मये ।।
सवनान्याहुरेतानि साम वाप्यर्द्धतोंऽतरम् ।। ५०-२० ।।
उरः सप्तविवारं स्यात्तथा कंठस्तथा शिरः ।।
न च शक्तोऽसि व्यक्तस्तु तथा प्रावचना विधिः ।। ५०-२१ ।।
कठकालापवृत्तेषु तैत्तिराह्वरकेषु च ।।
ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ।। ५०-२२ ।।
ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते ।।
उच्चमध्यमसंघातः स्वरो भवति पार्थिवः ।। ५०-२३ ।।
तृतीय प्रथमक्रुष्टा कुर्वंत्याह्वरकान् स्वरान् ।।
द्वितीयाद्यास्तु मद्रांतास्तैत्तिरीयाश्चतुःस्वरान् ।। ५०-२४ ।।
प्रथमश्च द्वितीयश्च तृतीयोऽथ चतुर्थकः ।।
मंद्रः क्रुष्टो मुनीश्वर एतान्कुर्वंति सामगाः ।। ५०-२५ ।।
द्वितीयप्रथमावेतौ नांडिभाल्लविनौ स्वरौ ।।
तथा शातपथावेतौ स्वरौ वाजसनेयिनाम् ।। ५०-२६ ।।
एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः ।।
इत्येतच्चरितं सर्वं स्वराणां सार्ववैदिकम् ।। ५०-२७ ।।
सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा ।।
अल्पग्रंथं प्रभूतार्थं सामवेदांगमुत्तमम् ।। ५०-२८ ।।
तानरागस्वरग्राममूर्च्छनानां तु लक्षणम् ।।
पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम् ।। ५०-२९ ।।
शिक्षामाहुर्द्विजातीनामृग्यजुः सामलक्षणम् ।।
सप्त स्वरास्रयो ग्रामा मृर्छनास्त्वेकविंशतिः ।। ५०-३० ।।
ताना एकोनपंचाशदित्येतस्स्वरमंडलम् ।।
षड्जश्च ऋषभश्चैव गांधारो मध्यमस्तथा ।। ५०-३१ ।।
पंचमो धैवतश्चैवं निषादः सप्तमः स्वरः ।।
षड्जमध्यमगांधारास्त्रयो ग्रामाः प्रकीर्तिताः ।। ५०-३२ ।।
भूर्ल्लोकाज्जायते षड्जो भुवर्लोकाञ्च मध्यमः ।।
स्वर्गाभ्राच्चैव गांधारो ग्रामस्थानानि त्रीणि हि ।। ५०-३३ ।।
स्वराणां च विशेषेण ग्रामरागा इति स्मृताः ।।
विंशतिर्मध्यमग्रामे षड्जग्रामे चतुर्दश ।। ५०-३४ ।।
तानान्पंचदशेच्छंति गांधारे सामगायिनाम् ।।
नदी विशाला सुमुखी चित्रा चित्रवती मुखा ।। ५०-३५ ।।
बला चाप्यथ विज्ञेया देवानां सप्त मूर्छनाः ।।
आप्यायिनी विश्वभृता चंद्रा हेमा कपर्दिनी ।। ५०-३६ ।।
मैत्री च बार्हती चैव पितॄणां सप्त मूर्छनाः ।।
षड्जे तूत्तरमंद्रा स्यादृषभे चाभिरूहता ।। ५०-३७ ।।
अश्वक्रांता तु गांधारे तृतीया मूर्च्छना स्मृता ।।
मध्यमे खलु सौवीरा हृषिका पंचमे स्वरे ।। ५०-३८ ।।
धैवते चापि विज्ञेया मूर्छना तूत्तरा मता ।।
निषादे रजनीं विद्यादृषीणां सप्त मूर्छनाः ।। ५०-३९ ।।
उपजीवंति गंधर्वा देवानां सप्त मूर्छनाः ।।
पितॄणां मूर्च्छनाः सप्त तथा यक्षा न संशयः ।। ५०-४० ।।
ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः ।।
षङ्जः प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः ।। ५०-४१ ।।
पितॄन् प्रीणाति गांधारो गंधर्वान्मध्यमः स्वरः ।। देवान्पितॄनृषींश्चैव स्वरः प्रीणाति पंचमः ।। ५०-४२ ।।
यक्षान्निषादः प्रीणाति भूतग्रामं च धैवतः ।।
गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा ।। ५०-४३ ।।
रक्तं पूर्णमलंकृतं प्रसन्नं व्यक्तं विक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणास्तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावं रक्तमित्युच्यते पूर्णं नाम स्वरश्रुतिपूरणाच्छंदः पादाक्षरं संयोगात्पूर्णमित्युच्यते अलंकृतं नामोरसि शिरसि कंठयुक्तमित्यलंकृतं प्रसन्नं नामापगतागद्गदनिर्विशंकं प्रसन्नमित्युच्यते व्यक्तं नाम पदपदार्थप्रकृतिविकारागमनोपकृत्तद्धितसमासधातुनिपातोपसर्गस्वरलिंगं वृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विक्रुष्टं नामोञ्चैरुञ्चारितं व्यक्तपदाक्षरं विक्रुष्टमित्युच्यते श्लेक्ष्णं नाम द्रुतमविलंबितमुच्चनीचप्लुतसमाहारहेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समं नामावापनिर्वापप्रदेशे प्रत्यंतरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरकुहगरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनीतललितपदाक्षरगुणसमृद्धं मधुरमित्युच्यते एवमेतैर्दशभिर्गुणैर्युक्तं गानं भवति ।। १ ।।
भवन्ति चात्र श्लोकाः ।।
शंकितं भीषणं भीतमुद्धुष्टमनुनासिकम् ।।
काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम् ।। ५०-४४ ।।
विस्तरं विरसं चैव विश्लिष्टं विषमाहतम् ।।
व्याकुलं तालहीनं च गीतिदोषाश्चतुर्दश ।। ५०-४५ ।।
आचार्याः सममिच्छंति पदच्छेदं तु पंडिताः ।।
स्त्रियो मधुरमिच्छंति विक्रुष्टमितरे जनाः ।। ५०-४६ ।।
पद्मपत्रप्रभः षङ्ज ऋषभः शुकपिंजरः ।।
कनकाभस्तु गांधारो मध्यमः कुंदसन्निभः ।। ५०-४७ ।।
पंचमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः ।।
निषादः सर्ववर्णः स्यादित्येताः स्वरवर्णताः ।। ५०-४८ ।।
पंचमो मध्यमः षङ्ज इत्येते ब्राह्मणाः स्मृताः ।।
ऋषभो धैवतश्चापीत्येतौ वै क्षत्रियावुभौ ।। ५०-४९ ।।
गांधारश्च निषादश्च वैश्यावर्द्धेन वै स्मृतौ ।।
शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः ।। ५०-५० ।।
ऋषभो मूर्छितवर्जितो धैवतसहितश्च पंचमो यत्र ।।
निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात् ।। ५०-५१ ।।
यदि पंचमो विरमते गांधारश्चांतरस्वरो भवति ।।
ऋषभो निषादसहितस्तं पंचममीदृशं विद्यात् ।। ५०-५२ ।।
गांधारस्याधिपत्येन निषादस्य गतागतैः ।।
धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते ।। ५०-५३ ।।
ईषत्पृष्टो निषादस्तु गांधारश्चाधिको भवेत् ।।
धैवतः कंपितो यत्र स षङ्गयाम ईरितः ।। ५०-५४ ।।
अंतरस्वरसंयुक्तः काकलिर्यत्र दृश्यते ।।
तं तु साधारितं विद्यात्पंचमस्थं तु कैशिकम् ।। ५०-५५ ।।
कैशिकं भावयित्वा तु स्वरैः सर्वैः समंततः ।।
यस्मात्तु मध्यमे न्यासस्तस्मात्कैशिकमध्यमः ।। ५०-५६ ।।
काकलिर्दृश्यते यत्र प्राधान्यं पंचमस्य तु ।।
कश्यपः कैशिकं प्राह मध्यमग्रामसंभवम् ।। ५०-५७ ।।
गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् ।।
वेति वाद्यस्य संज्ञेयं गंधर्वस्य प्ररोचनम् ।। ५०-५८ ।।

सामवेदस्य स्वराणां सङ्गीतशास्त्रस्य स्वरेभ्यः तुलना
सामवेदः सङ्गीतशास्त्रः
क्रुष्ट * पञ्चमः
प्रथमः १ मध्यमः
द्वितीयः २ गान्धारः
तृतीयः ३ ऋषभः
चतुर्थः ४ षड्जः
मन्द्रः(पञ्चमः) ५ धैवतः
अतिस्वार्यः ६ निषादः

यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ।।
यो द्वितीयः स गांधारस्तृतीयस्त्वृषभः स्मृतः ।। ५०-५९ ।।
चतुर्थः षङ्ज इत्याहुः पंचमो धैवतो भवेत् ।।
षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ।। ५०-६० ।।
षङ्जं मयूरो वदति गावो रंभंति चर्षभम् ।।
अजाविके तु गांधारं क्रौंचो वदति मध्यमम् ।। ५०-६१ ।।

कोकिला Cochlea

पुष्पसाधारणे काले कोकिला वक्ति पञ्चमम् ।।
अश्वस्तु धैवतं वक्ति निषादं वक्ति कुंजरः ।। ५०-६२ ।।
कंठादुत्तिष्ठते षङ्जः शिरसस्त्वृषभः स्मृतः ।।
गांधारस्त्वनुनासिक्य उरसो मध्यमः स्वरः ।। ५०-६३ ।।
उरसः शिरसः कंठादुत्थितः पंचमः स्वरः ।।
ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम् ।। ५०-६४ ।।
नासा कंठमुरस्तालुजिह्वादन्तांश्च संश्रितः ।।
षङ्भिः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृतः ।। ५०-६५ ।।
वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ।।
नर्दत्यृषभवद्यस्मात्तस्मादृषभ उच्यते ।। ५०-६६ ।।
वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ।।
वाति गंधवहः पुण्यो गांधारस्तेन हेतुना ।। ५०-६७ ।।
वायुः समुत्थितो नाभेरुरौ हृदि समाहतः ।।
नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समश्नुते ।। ५०-६८ ।।
वायुः समुत्थितो नाभेरुरोहृत्कंठकाहतः ।।
पंचस्थानोत्थितस्यास्य पंचमत्वं विधीयते ।। ५०-६९ ।।
धैवतं च निषादं च वर्जयित्वा तु तावुभौ ।।
शेषान्पंच स्वरांस्त्वन्ये पंचस्थानोत्थितान्विदुः ।। ५०-७० ।।
पंचस्थानस्थितत्वेन सर्वस्थानानि धार्यते ।।
अग्निगीतस्वरः षङ्ज ऋषभो ब्रह्मणोच्यते ।। ५०-७१ ।।
सोमेन गीतो गांधारो विष्णुना मध्यमः स्वरः ।।
पंचमस्तु स्वरो गीतस्त्वयैवेति निधारय ।। ५०-७२ ।।
धैवतश्च निषादश्च गीतौ तुंबुरुणा स्वरौ ।।
आद्यंस्य दैवतं ब्रह्मा षङ्जस्याप्युच्यते बुधैः ।। ५०-७३ ।।
तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः ।।
गावः प्रणीते तुष्यंति गांधारस्तेन हेतुना ।। ५०-७४ ।।
श्रुत्वा चैवोपतिष्टंति सौरभेया न संशयः ।।
सोमस्तु पंचमस्यापि दैवतं ब्रह्मराट्स्मृतम् ।। ५०-७५ ।।
निह्रासो यस्य वृद्धिश्च ग्राममासाद्य सोमवत् ।।
अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान् ।। ५०-७६ ।।
तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ।।
निषीदंति स्वरा यस्मान्निषादस्तेन हेतुना ।। ५०-७७ ।।
सर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतम् ।। ५०-७८ ।।
दारवी गात्रवीणा च द्वे वीणे गानजातिषु ।। ५०-७९ ।।
सामनी गात्रवीणा तु तस्यास्त्वं श्रृणु लक्षणम् ।।
गात्रवीणा तु सा प्रोक्ता यस्यां गायंति सामगाः ।। ५०-८० ।।
स्वरव्यंजनसंयुक्ता अंगुल्यंगुष्ठरंजिता ।।
हस्तौ तु संयतौ धार्यौ जानुभ्यामुपरिस्थितौ ।। ५०-८१ ।।
गुरोरनुकृतिं कुर्याद्यथान्या न मतिर्भवेत् ।।
प्रणवं प्राक्प्रयुंजीत व्याहृतीस्तदनंतरम् ।। ५०-८२ ।।
सावित्रीं चानुवचनं ततो वै गानमारभेत् ।।
प्रसार्य चांगुलीः सर्वा रोपयेत्स्वरमंडलम् ।। ५०-८३ ।।
न चांगुलीभिरंगुष्टमंगुष्टेनागुलीः स्पृशेत् ।।
विरला नांगुलीः कुर्यान्मूले चैतां न संस्पृशेत् ।। ५०-८४ ।।
अंगुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत् ।।
मात्राद्विमात्रवृद्धानां विभागार्थे विभागवित् ।। ५०-८५ ।।
अंगुलीभिर्द्विमात्रं तु पाणेः सव्यस्य दर्शयेत् ।।
त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेत् ।। ५०-८६ ।।
स पर्व इति विज्ञेयः शेषमंतरमंतरम् ।।
पर्वांतरं सामसु च ऋक्षु कुर्यात्तिलांतरम् ।। ५०-८७ ।।
स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेत् ।।
न चात्र कंपयेत्किंचिदंगस्यावयवं बुधः ।। ५०-८८ ।।
अधस्तनं मृदं न्यस्य हस्तमात्रे यथाक्रमम् ।।
अभ्रमध्ये यथा विद्युदृश्यते मणिसूत्रवत् ।। ५०-८९ ।।
पृषच्छेदविवृत्तीनां यथा बालेषुकर्तरी ।।
कूर्मोऽगानि च संहृत्य चेतोदृष्टिं दिशन्मनः ।। ५०-९० ।।
स्वस्थः प्रशांतो निर्भीको वर्णानुञ्चारयेद्बुधः ।।
नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत् ।। ५०-९१ ।।
निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिंतयेत् ।।
सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च ।। ५०-९२ ।।
यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत् ।।
नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत् ।। ५०-९३ ।।
समं सामानि गायेत व्योम्नि स्वेन गातिर्यथा ।।
यथा सुचरतां मार्गो मीनानां नोपलभ्यते ।। ५०-९४ ।।
आकाशे वा विहंगानां तद्वत्स्वरगता श्रुतिः ।।
यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथाऽनलः ।। ५०-९५ ।।
प्रयत्नेनोपलभ्येत तद्वत्स्वरगता श्रुतिः ।।
स्वरात्स्वरस्य संक्रामंस्वरसंधिमनुल्बणम् ।। ५०-९६ ।।
अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायातपोपमम् ।।
अनागतमतिक्रांतं विच्छिन्नं विषमाहतम् ।। ५०-९७ ।।
तन्वंतमस्थितांतं च वर्जयेत्कर्षणं बुधः ।।
स्वरः स्थानाच्च्युतो यस्तु स्वं स्थानमतिवर्तते ।। ५०-९८ ।।
विस्तरं सामगा ब्रूयुर्विरक्तमिति वीणिनः ।।
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ।। ५०-९९ ।।
शिष्यणामुपदेशार्थं कुर्याद्वृत्तिं विलंबिताम् ।।
गृहीतग्रंथ एवं तु ग्रंथोञ्चारणशैक्षकान् ।। ५०-१०० ।।
हस्ते नाध्यापयेच्छिष्यान् शैक्षेण विधिना द्विजः ।।
क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु ।। ५०-१०१ ।।
भ्रुवोर्मध्य द्वितीयस्य तृतीयस्य तु कर्णयोः ।।
कंठस्थानं चतुर्थस्य मंद्रस्य रसनोच्यते ।। ५०-१०२ ।।

अङ्गुलयः
पुराणेषु अङ्गुलिविन्यासः
सामवेदे अङ्गुलिविन्यासः

अतिस्वरस्य नीचस्य हृदि स्थानं विधीयते ।।
अंगुष्ठस्योत्तमे क्रुष्टो ह्यंगुष्ठं प्रथमः स्वरः ।। ५०-१०३ ।।
प्रदेशिन्यां तु गांधार ऋषभस्तदनंतरम् ।।
अनामिकायां षड्जस्तु कनिष्ठायां तु धैवतः ।। ५०-१०४ ।।
तस्याधस्ताञ्च योन्यास्तु निषादं तत्र निर्दिशेत् ।।
अपर्वत्वादमध्यत्वा दव्ययत्वाञ्च नित्यशः ।। ५०-१०५ ।।
मंद्रो हि मंदीभूतस्तु परिस्वार इति स्मृतः ।।
क्रुष्टेन देवा जीवंति प्रथमेन तु मानुषाः ।। ५०-१०६ ।।
पशवस्तु द्वितीयेन गंधर्वाप्सरसस्त्वनु ।।
अंधजाः पितरश्चैव चतुर्थस्वरजीविनः ।। ५०-१०७ ।।
मंद्रत्वेनोपजीवंति पिशाचासुरराक्षसाः ।।
अतिस्वरेण नीचेन जगत्स्थावरजंगमाः ।। ५०-१०८ ।।
सर्वाणि खलु भूतानि धार्यंते सामिकैः स्वरैः ।।
दीप्तायताकरुणानां मृदुमध्यमयोस्तथा ।। ५०-१०९ ।।
श्रुतीनां यो विशेषज्ञो न स आचार्य उच्यते ।।
दीप्ता मंद्रे द्वितीय च प्रचतुर्थे तथैव च ।। ५०-११० ।।
अतिस्वरे तृतीये च क्रुष्टे तु करुणा श्रुतिः ।।
श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः ।। ५०-१११ ।।
तासामपि तु वक्ष्यामि लक्षणानि पृथक् पृथक् ।।
आयतात्वं भवेन्नीचे मृदुता तु विपर्यये ।। ५०-११२ ।।
स्वे स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेत् ।।
द्वितीये विरता या तु क्रुष्टश्च परतो भवेत् ।। ५०-११३ ।।
दीप्तां तां तु विजानीयात्प्राथम्येन मृदुः स्मृतः ।।
अत्रैव विरता या तु चतुर्थेन प्रवर्तते ।। ५०-११४ ।।
तथा मंद्रे भवेद्दीप्ता साम्नश्चैव समापने ।।
नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चांतरे ।। ५०-११५ ।।
तं च ह्रस्वे च दीर्घे च न चापि घुटिसज्ञके ।।
द्विविधा गतिः पदांतस्थितसंधिः सहोष्मभिः ।। ५०-११६ ।।
स्थानेषु पंचस्वेतेषु विज्ञेय घुटिसंज्ञकम् ।।
स्वरांतराविरतानि ह्रस्वदीर्घघुटानि च ।। ५०-११७ ।।
स्थितिस्थानेष्वशेषाणि श्रुतिवत्स्वरतो वदेत् ।।
दीप्तामुदात्ते जानीयाद्दीप्तां च स्वरिते विदुः ।। ५०-११८ ।।
अनुदात्ते मृदुर्ज्ञेया गंधर्वाः श्रुतिसंपदे ।।
उदात्तश्चानुदात्तश्च स्वरितप्रचिते तथा ।। ५०-११९ ।।
निघातश्चेति विज्ञेयः स्वरभेदश्च पंचधा ।।
अत ऊर्ध्वं प्रवक्ष्यामि आचिकस्य स्वरत्रयम् ।। ५०-१२० ।।
उदात्तश्चानुदात्तश्च तृतीयः स्वरितः स्वरः ।।
य एवोदात्त इत्युक्तः स एव स्वरितात्परः ।। ५०-१२१ ।।
प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरांतरम् ।।
वर्णस्वरोऽतीतस्वरः स्वरितो द्विविधः स्मृतः ।। ५०-१२२ ।।
मात्रिको वर्ण एवं तु दीर्घस्तूञ्चरितादनु ।।
स तु सप्तविधो ज्ञेयः स्वरः प्रत्ययदर्शनात् ।। ५०-१२३ ।।
पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः ।।
सप्तस्वरान्प्रयुंजीत दक्षिणं श्रवणं प्रति ।। ५०-१२४ ।।
आचार्यैर्विहितं शास्त्रं पुत्रशिष्यहितैषिभिः ।।
उच्चादुञ्चतरं नास्ति नीचान्नीचतरं तथा ।। ५०-१२५ ।।
वैस्वर्यस्वारसंज्ञायां किंस्थानः स्वार उच्यते ।।
उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः ।। ५०-१२६ ।।
तं स्वारं स्वारसंज्ञायां प्रतिजानंति शैक्षिकाः ।।
उदात्ते निषादगांधारावनुदात्तें ऋषभधैवतो ।। ५०-१२७ ।।
स्वरितप्रभवा ह्येते षङ्जमध्यमपंचमाः ।।
यत्र कखपरा ऊष्मा जिह्वामूलप्रयोजनाः ।। ५०-१२८ ।।
तानप्याज्ञापयेन्मात्राप्रकृत्यैव तु सा कला ।।
जात्यः क्षैप्रोऽभिनिहित स्तैरव्यंजन एव च ।। ५०-१२९ ।।
तिरोविरामः प्रश्लिष्टोऽपादवृत्तश्च सप्तमः ।।
स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम् ।। ५०-१३० ।।
उद्दिष्टानां तथा न्यायमुदाहरणमेव च ।।
सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत् ।। ५०-१३१ ।।
न चोदात्तं पुरो यस्य जात्यः स्वारः स उच्यते ।।
इउवर्णो यदोदात्तावापद्येते पवौ क्वचित् ।। ५०-१३२ ।।
अनुदात्तं प्रत्यये तु विद्यात्क्षैप्रस्य लक्षणम् ।।
एओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः ।। ५०-१३३ ।।
अकारो यत्र लुंपति तमभिनिहितं विदुः ।।
उदात्तपूर्वे यत्किंचिच्छंदसि स्वरितं भवेत् ।। ५०-१३४ ।।
एष सर्वबहुस्वारस्तैरव्यंजन उच्यते ।।
अवग्रहात्परं यत्र स्वरितं स्यादनंतरम् ।। ५०-१३५ ।।
तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः ।।
इकारं यत्र पश्येयुरिकारेणैव संयुतम् ।। ५०-१३६ ।।
उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय ।।
स्वरे चेत्स्वरितं यत्र विवृता यत्र संहिता ।। ५०-१३७ ।।
एतत्पादांतवृत्तस्य लक्षणं शास्त्रनोदितम् ।।
तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते ।। ५०-१३८ ।।
ते मन्वताभिनितस्तैरव्यञ्जन ऊतये ।।
तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः ।। ५०-१३९ ।।
पादवृत्तः कंदविदेस्वराः सप्तैवमादयः ।।
उञ्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम् ।। ५०-१४० ।।
स्वाराणां जात्यवर्जानामेषा प्रकृतिरुच्यते ।।
चत्वारस्त्वादितः स्वाराः कंषंपुंश्फुतिशास्त्रतः ।। ५०-१४१ ।।
उदात्ते चैकनीचे वा जुह्वोऽग्निस्तन्निदर्शनम् ।।
इकारांते पदे पूर्व उकारे परतः स्थिते ।। ५०-१४२ ।।
ह्रस्वं कंपं विजानीयान्मेधावी नात्र संशयः ।।
इकारांते पदे चैवोकारद्वयं परे पदे ।। ५०-१४३ ।।
दीर्घं कंपं विजानीयाच्छाग्धूष्विति निदर्शनम् ।।
त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै ।। ५०-१४४ ।।
मन्या यथा न इंद्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः ।।
अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि ।। ५०-१४५ ।।
शिवकंपं विजानीयादुदात्तः प्रत्ययो यदि ।।
यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु ।। ५०-१४६ ।।
नीचं वोञ्चं च परतस्तत्रोदात्तं विदुर्बुधाः ।।
न रेफे वा हकारे वा द्विर्भावो जायते क्वचित् ।। ५०-१४७ ।।
न च वर्गद्वितीयेषु न चतुर्थे कदाचन ।।
चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु ।। ५०-१४८ ।।
आद्यमंत्यं च मध्यं च स्वाराक्षरेण पीडयेत् ।।
अनंत्यश्च भवेत्पूर्वो ह्यंतश्च परतो यदि ।। ५०-१४९ ।।
तत्र मध्ये यमस्तिष्ठेत्स्ववर्णः पूर्ववणयोः ।।
वर्गांत्यान् शषसैः सार्द्धमंतस्थैर्वापि संयुतान् ।। ५०-१५० ।।
दृष्ट्वा यमा निवर्तंते अदेशिकमिवाध्वगाः ।।
तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम् ।। ५०-१५१ ।।
द्वौ तृतीयौ हकारश्च हकारादिपरं पदम् ।।
अनुस्वारोपधामूला तान् क्वचित्क्रमतः परम् ।। ५०-१५२ ।।
रहपूर्वसंयुते चाप्युत्तरं क्रमतेऽक्षरम् ।।
संयोगो यत्र दृश्येत र्व्यंजनं विरते पदे ।। ५०-१५३ ।।
पूर्वांगमादितः कृत्वा परांगादौ निवेशयेत् ।।
संयोगे स्वरितं यत्र उद्वातः प्रतनं तथा ।। ५०-१५४ ।।
पूर्वांगं तद्विजानीयाद्येनारंभः परं हि तत् ।।
संयोगात्तु विजानीयात्परं संयोगनायकम् ।। ५०-१५५ ।।
संयुक्तस्य तु वर्णस्य तत्परं पूर्वमक्षरम् ।।
अनुस्वारः पदांतश्च क्रमजं प्रत्यये स्वके ।। ५०-१५६ ।।
स्वरभक्तिस्तथारेफः पूर्वपूर्वांगमुच्यते ।।
पादादौ चापादादौ संयोगावग्रहेषु च ।। ५०-१५७ ।।
यशब्द इति विज्ञेयो योऽन्यःसय इति स्मृतः ।।
पादादावप्यविच्छेदेसंयोगान्ते च तिष्टताम् ।। ५०-१५८ ।।
वर्जयित्वा रहपाणामुपादेशः प्रदृश्यते ।।
स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वाराग्रिमः स्फुटः ।।
अणुशेषो ह्रिगो वापि युगलादिरविस्फुटः ।। ५०-१५९ ।।
यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति ।।
यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम् ।। ५०-१६० ।।
अग्निः सुतो मित्रमिदं तथा वयमयावहाः ।।
प्रियं दूतं घृतं चित्तमतिशब्दस्तु नीचतः ।। ५०-१६१ ।।
अक्वेष्वेव सुतेष्वेव यज्ञेषु कलशेषु च ।।
शतेषु सपवित्रेषु नीचादुञ्चार्यते श्रुतिः ।। ५०-१६२ ।।
हारिवरुणवरेण्येषु धारापुरुषेषु स्वरतिरेफः ।।
विश्वानरोनकारश्च शेषास्तुस्वरिता नराः ।। ५०-१६३ ।।
द्वौ वरुणौ वस्वरत उदुत्तमंत्वं वरुणधार चौरुधारामुरुधारेस्वदोहते ।।
मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम् ।।
तस्यादितोऽर्द्धमात्रं वै शेषं तु परतो भवेत् ।।
अदीर्घं दीर्घवत्कुर्याद्द्विस्वरं यत्प्रयुज्यते ।। ५०-१६४ ।।
कंपोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च ।।
निमेषकालो मात्रा स्याद्विद्युत्कालेति चापरे ।। ५०-१६५ ।।
ऋक्स्वरा तुल्ययोगा वा कैश्चिदेवमुदीर्यते ।। ५०-१६६ ।।
समासेऽवग्रहं कुर्यात्पदं चात्रानुसंहितम् ।।
येतीक्षरादिकरणं पदांतस्येति तं विदुः ।। ५०-१६७ ।।
(सर्वत्र मित्रपुत्रसखिशब्दा अहिशतक्रतोरवग्राह्याः ।।
आदित्यविप्रजातवेदाश्च सत्पतिगोपतिवृत्रहासमुद्राश्च ।।
स्वरयुपुवोदेवयवश्चारितं देवतातपे ) चिकितिश्च धचैव नावगृह्णंति पंडिताः ।।
विवृतयश्चतस्रो वै विज्ञेया इति मे मतम् ।। ५०-१६८ ।।
अक्षराणां नियोगेन तासां नामानि मे श्रृणु ।।
ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे ।। ५०-१६९ ।।
पाकवत्युभयोर्ह्रस्वा दीर्घा वृद्धा पिपीलिकाः ।।
चतसृणां विवृतीनामंतरं मात्रिकं भवेत् ।। ५०-१७० ।।
अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम् ।। ५०-१७१ ।।
आपद्यते मकारो रेफोष्मसु प्रत्ययेऽप्यनुस्वारम् ।।
पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम् ।। ५०-१७२ ।।
नकारांते पदा पूर्वे स्वरे च परतः स्थिते ।।
अकारं रक्तमित्याहुस्तकारेण तु रज्यते ।। ५०-१७३ ।।
नकारांते पदे पूर्वे व्यंजनैश्च यवोहिषु ।।
अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया ।। ५०-१७४ ।।
नकारस्वरसंयुक्तश्चतुर्युक्तो विधीयते ।।
रेफो रंगश्च लोपश्च सानुस्वरोऽपि वा क्वचित् ।। ५०-१७५ ।।
हृदयादुत्तिष्टतेरंगः कांस्येन तु समन्वितः ।।
मृदुश्चैव द्विमात्रश्च दधन्वां इति निदर्शनम् ।। ५०-१७६ ।।
यथा सौराष्ट्रिका नारी अरां इत्यभिभाषते ।।
एवं रंगः प्रयोक्तव्यो नारदैतन्मतं मम ।। ५०-१७७ ।।
स्वरा गडदबाश्चैव ङणनमाः सहोष्मभिः ।।
चतुर्णां पदजातीनां पदांता दश कीर्तिताः ।। ५०-१७८ ।।
स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च ।।
व्यंजना न तु वर्तन्ते यत्र तिष्टति स स्वरः ।। ५०-१७९ ।।
स्वरप्रधानं त्रैस्वर्यमाचार्याः प्रतिजानते ।।
मणिवद्व्यंजनं विद्यात्सूत्रवच्च स्वरं विदुः ।। ५०-१८० ।।
दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः ।।
दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः ।। ५०-१८१ ।।
उभावश्च विवृत्तिश्च शषसारेफ एव च ।।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ।। ५०-१८२ ।।
स्वरप्रत्ययाविवृतिः संहितायां तु या भवेत् ।।
विसर्गस्तत्र मंतव्यरतालव्यश्चात्र जायते ।। ५०-१८३ ।।
संध्यक्षरे परे संधौ प्राप्तसुप्तौ यवौ यदि ।।
व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता ।। ५०-१८४ ।।
ऊष्मांतं विरते यत्र संभावो भवति क्वचित् ।।
विवृत्तिर्या भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत् ।। ५०-१८५ ।।
यद्योभावप्रसंधानमृकारादिपरं पदम् ।।
स्वरांतं तादृशं विद्याद्यदन्यव्द्यक्तमूष्मणः ।। ५०-१८६ ।।
प्रथमा उत्तमाश्चैव पदांतेषु यदि स्थिताः ।।
द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि ।। ५०-१८७ ।।
प्रथमानूष्मसंयुक्तान् द्वितीयानिव दर्शयेत् ।।
न चैतान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः ।। ५०-१८८ ।।
छंदोमानं च वृत्तं च पादस्थानं त्रिकारणम् ।।
ऋचः स्वच्छंदवृत्तास्तु पादास्त्वक्षरमानतः ।। ५०-१८९ ।।
ऋग्वर्य्यान् स्वरभक्तिं च छन्दोमानेन निर्द्दिशेत् ।।
प्रत्ययेत सहारेफमिमीते स्वरभक्तया ।। ५०-१९० ।।
ऋवर्णे तु पृथग्रेफः प्रत्ययस्तु वृथा भवेत ।।
विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः ।। ५०-१९१ ।।
ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते ।।
गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम् ।। ५०-१९२ ।।
ऋषभं च गृहीतं च बृहस्पतिं पृथिव्यां च ।।
निर्ऋतिपंचमा ह्यत्र ऋकारा नात्र संशयः ।। ५०-१९३ ।।
शषसह रादौ रेफः स्परभक्तिर्जायते द्विपदसंधौ ।।
इउवर्णाभ्यां हीना क्वचिदेकपदाक्रमवियुक्ता ।। ५०-१९४ ।।
स्वरभक्तिर्द्विधा प्रोक्ताऋकारे रेफ एव च ।।
स्वरोदा व्यञ्जनोदा च विहिताक्षरचिंतकैः ।। ५०-१९५ ।।
शषसेषु स्वरोदयां हकारे व्यञ्जनोदयाम् ।।
शषसेषु विवृतां तु हकारे संवृतां विदुः ।। ५०-१९६ ।।
स्वरभक्तिं प्रयुंजान स्रीन्दोषान्परिवर्जयेत् ।।
इकारं चाप्युकारं ग्रस्तदोषं तथैव च ।। ५०-१९७ ।।
संयोगपरं छपरं विसर्जनीयं द्विमात्रकं चैव ।।
अथ सान्तिक च नङ्मसानुस्वारं घुटतं च ।। ५०-१९८ ।।
यस्याः पादः प्रथमो द्वादशमात्रस्तथा तृतीयोऽपि ।।
अष्टादशो द्वितीयः समापन्नः पञ्चदशमात्रः ।।
यस्या लक्षणमुक्तं या त्वन्या सा स्मृता विपुला ।। ५०-१९९ ।।
अक्षराणां लघुह्रस्वमसंयोगपरं यदि ।।
तत्संयोगोत्तरं विद्याद्गुरुदार्घाक्षराणि तु ।। ५०-२०० ।।
विवृत्तिर्यत्र दृश्यते स्वारस्यैवाग्रतः स्थितः ।। ५०-२०१ ।।
गुरुस्वारः सविज्ञेयः क्षैप्रस्तत्र न विद्यते ।।
अ अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम् ।। ५०-२०२ ।।
अंतोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् ।।
मध्योदात्तं स्वरितं द्विरुदात्तमित्येता अष्टौ पदसंज्ञाः ।। ५०-२०३ ।।
अग्निः सोमः प्रवो वीर्यं हविषा स्वर्वनस्पतिः ।।
अंतर्मध्यमयोताम्युदमनुनिपात्य आद्यात्स्वरितमुपसर्गे द्विर्न्नीचमाख्यात इति स्वरितात्पराणि यानि स्युर्द्धारापक्षराणि तु ।।
सर्वाणि प्रचयस्थान्युपोदात्तं निहन्यते ।। ५०-२०४ ।।
प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः ।।
स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत् ।। ५०-२०५ ।।
पंचविधमाचार्यकं नाम सुखं न्यासः करणं प्रतिज्ञोच्चारणा ।।
अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारणा यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम् ।। ५०-२०६ ।।
तुंबुरुभवद्विशिष्टविश्वावस्वादयश्च गंधर्वाः ।।
सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः ।। ५०-२०७ ।।
कौक्षेयाग्निं सदा रक्षेदश्रीपादर्शनं हेतुम् ।।
जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिंतयेत् ।। ५०-२०८ ।।
शरद्विषुवतोतीतादुषस्युत्थानमिष्यते ।।
यावद्वासंतिकी रात्रिर्मध्यमा पर्युपस्थिता ।। ५०-२०९ ।।
आम्रपालाशबिल्वानामपामार्गशिरीषयोः ।।
वाग्यतः प्रातरुत्थाय भक्षयेद्द्वतधावनम् ।। ५०-२१० ।।
खादिरश्च कदम्बश्च करवीरकरंजयोः ।।
सर्वे कंटकिनः पुण्याः क्षीरिणश्च यशस्विनः ।। ५०-२११ ।।
तेनास्य करणे सौक्ष्म्यं माधुर्यं चोप जायते ।।
वर्णांश्च कुरुते सम्यक्प्राचीनौदवतिर्यथा ।। ५०-२१२ ।।
त्रिफलां लवणाख्येन भक्षयेच्छिष्यकः सदा ।।
अग्निमेधाजनन्येषा स्वरवर्णकरी तथा ।। ५०-२१३ ।।
कृत्वा चावश्यकान्धर्माञ्जाठरं पर्युपास्य च ।।
पीत्वा मधुं घृतं चैव शुचिर्भूत्वा ततो वदेत् ।। ५०-२१४ ।।
मंद्रेणोपक्रमेत्पूर्वं सर्वशाखास्वयं विधिः ।।
सप्तमंत्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत् ।। ५०-२१५ ।।
न तां समीरयेद्वाचं न प्राणमुपरोधयेत् ।।
प्राणानामुपरोधेन वैस्वर्यं चोपजायते ।।
स्वरव्यंडजनमाधुर्यं लुप्यते नात्र संशयः ।। ५०-२१६ ।।
कुतीर्थादागतं दग्धमपवर्णैश्च भक्षितम् ।। ५०-२१७ ।।
न तस्य परिमोक्षोऽस्ति पापाहेरिव किल्बिषात् ।। ५०-२१७ ।।
सुतीर्थादागतं जग्धुं स्वाम्नातं सुप्रतिष्टितम् ।।
सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति ।। ५०-२१८ ।।
न तकालो न लंबोष्टो न च सर्वानुनासिकः ।। ५०-२१८ ।।
गद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति ।। ५०-२१९ ।।
एकचित्तो निरुद्धांतः स्नातो गानविवर्ज्जितः ।।
स तु वर्णान्प्रयुंजीत देतोष्ठं यस्य शोभनम् ।। ५०-२२० ।।
पञ्चविद्यां न गृह्णंति चंडा स्तब्धाश्च ये नराः ।।
अलसाश्च सरोगाश्च येषां च विसृतं मनः ।। ५०-२२१ ।।
शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः ।।
शनैरध्वसु वर्तेत योजनान्न परं व्रजेत् ।। ५०-२२२ ।।
योजनानां सहस्त्रं तु शनैर्याति पिपीलिका ।।
अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ।। ५०-२२३ ।।
नहि पापहता वाणी प्रयोगान्वक्तुमर्हति ।।
बधिरस्येव जल्पस्य विदग्धा वामलोचना ।। ५०-२२४ ।।
उपांशुचरितं चैव योऽधीते वित्रसन्निव ।।
अपि रूपसहस्रेषु संदेहेष्वेव वर्तते ।। ५०-२२५ ।।
पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ।।
राजते न सभामध्येजारगर्भेव कामिनी ।। ५०-२२६ ।।
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् ।।
अवंध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ।। ५०-२२७ ।।
यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् ।।
न तत्र बलसामर्थ्यमुद्योगस्गतत्र कारणम् ।। ५०-२२८ ।।
सहस्रगुणिता विद्या शतशः परिकीर्तिता ।।
आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम् ।। ५०-२२९ ।।
हयनामिव जात्यानामर्द्धरात्रार्द्धशायिनाम् ।।
नहि वाद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्टति ।। ५०-२३० ।।
न भोजनबिलंवी स्यान्न च नारीनिवंधनः ।।
समुद्रमपि विद्यार्थी व्रजेद्गरुडहंसवत् ।। ५०-२३१ ।।
अहिरिव गणाद्भितः साहित्यान्नरकादिव ।।
राक्षसीभ्य इव स्रिभ्यः स विद्यामधिगच्छति ।। ५०-२३२ ।।
न शठाः प्रान्पुवन्त्यर्थान्न क्लिबा न च मानिनः ।।
न च लोकरवा दीना न च स्वस्वप्रतीक्षकाः ।। ५०-२३३ ।।
यथा खननन्खनित्रेण भूपलं वारि विंदति ।।
एवं गुरुगतां विद्यां शूश्रूषुरधिगच्छति ।। ५०-२३४ ।।
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।।
अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते ।। ५०-२३५ ।।
शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयाति ।।
वन्ध्येव यौवनवती न तस्य साफल्यवति भवति ।। ५०-२३६ ।।
इति दिङ्मात्रमुद्दिष्टं शिक्षाग्रंथं मया तव ।।
ज्ञात्वा वेदांगमाद्यं तु ब्रह्मभूयाय कल्पते ।। ५०-२३७ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमोऽध्यायः ।।