नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
श्रृणु वत्स मरीचे त्वं पुराणं कूर्मसंज्ञकम् ।।
लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः ।। १०६-१ ।।

धर्मार्थकाममोक्षाणां माहात्म्यं च पृथक्पृथक् ।।
इंद्रद्युम्नप्रसंगेन प्राहर्षिभ्यो दयान्वितः ।। १०६-२ ।।

तत्सप्तदशसाहस्रं सुचतुः संहितं शुभम् ।।
यत्र ब्राह्माः पुरा प्रोक्ता धर्मा नानाविधा मुने ।। १०६-३ ।।

नाननाकथाप्रसंगेन नृणां सद्गतिदायकाः ।।
तत्र पूर्वविभागे तु पुराणोपक्रमः पुरा ।। १०६-४ ।।

लक्ष्मींद्रद्युम्नसंवादः कूर्म्मर्षिगणसंकथा ।।
वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्तनम् ।। १०६-५ ।।

कालसंख्या समासेन लयांते स्तवनं विभोः।।
ततः संक्षेपतः सर्गः शांकरं चरितं तथा ।। १०६-६ ।।

सहस्रनाम पार्वत्या योगस्य च निरूपणम् ।।
भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य च ।। १०६-७ ।।

देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः ।।
दक्षसृष्टिकथा पश्चात्कश्यपान्वयकीर्तनम् ।। १०६-८ ।।

आत्रेयवंशकथनं कृष्णस्यं चरितं शुभम् ।।
मार्तंडकृष्णसंवादो व्यासपाण्डवसंकथा ।। १०६-९ ।।

युगधर्मानुकथनं व्यासजैमिनिकीर्तनम् ।।
वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम् ।। १०६-१० ।।

त्रैलोक्यवर्णनं चैव वेदशाखानिरूपणम् ।।
उत्तरेऽस्या विभागे तु पुरा गीतैश्वरी ततः ।। १०६-११ ।।

व्यासगीता ततः प्रोक्ता नानाधर्मप्रबोधिनी ।।
नानाविधानां तीर्थानां माहात्म्यं च पृथक् ततः ।। १०६-१२ ।।

प्रतिसर्गप्रकथनं ब्राह्मीयं संहिता स्मृता ।।
अतः परं भागवतीसंहितार्थ निरूपणम् ।। १०६-१३ ।।

कथिता यत्र वर्णानां पृथक्वृत्तिरुदाहृता ।।
पादऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः ।। १०६-१४ ।।

सदा चागत्मिका वत्स भोगसौख्यविवर्द्धनी ।।
द्वितीये क्षत्त्रियाणां तु वृत्तिः सम्यक्प्रकीर्तिता ।। १०६-१५ ।।

यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम् ।।
तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्विधा ।। १०६-१६ ।।

यया चरितया सम्यग्लभे गतिमुत्तमाम् ।।
चतुर्थेऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता ।। १०६-१७ ।।

यया संतुष्यति श्रीशो नृणां श्रेयोविवर्द्धनः ।।
पंचमेऽस्यास्ततः पादे वृत्तिः संकरजोदिता ।। १०६-१८ ।।

यया चरितयाप्नोति भाविनीं गतिमुत्तमाम् ।।
इत्येषा पंचपद्युक्ता द्वितीया संहिता मुने ।। १०६-१९ ।।

तृतीयात्रोदिता सौरी नॄणां कार्यविधायिनी ।।
षोढा षट्कर्मसिर्द्धि बोधयन्ती च कामिनाम् ।। १०६-२० ।।

चतुर्थीवैष्णवो नाम मोक्षदा परिकीर्तिता ।।
चतुष्पदी द्विजातीनां साक्षाद्ब्रह्मस्वरूरिणी ।। १०६-२१ ।।

ताः क्रमात्षट्चतुर्द्वीषुसाहस्राः परिकीर्तिताः ।। १०६-२२ ।।

एतत्कूर्मपुराणं तु चतुर्वर्गफलप्रदम् ।।
पठतां श्रृण्वतां नॄणां सर्वोत्कृष्टगतिप्रदम् ।। १०६-२३ ।।

लिखित्वैतत्तु यो भक्त्या हेमकूर्मसमन्वितम् ।।
ब्राह्मणायायने दद्यात्स याति परमां गतिम् ।। १०६-२४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे कूर्मपुराणानुक्रमणीकथनं नाम षडुत्तरशततमोऽध्यायः ।। १०६ ।।