नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ॥
अवतारत्रयं लक्ष्म्याः कथित ते द्विजोत्तम ॥
दुर्गायाश्चाभिधास्यामि सर्वलोकोपकारकान् ॥ ८७-१ ॥
प्रणवः श्रीः शिवायुग्मं वाणीवैरोचनीपदम् ॥
वज्राद्यं क्षुधिता सूक्ष्मा मृता स्वाग्नींदुसंयुता ॥ ८७-२ ॥
प्रतिष्ठाप्य शिवा फट् च स्वाहांतोऽत्यष्टिवर्णवान् ॥
भैरवोऽस्य मुनिः सम्राट् छन्दो मन्त्रस्य देवता ॥ ८७-३ ॥
छिन्नमस्ता रमा बीजं स्वाहा शक्तिरुदीरिता ॥
आं खङ्गाय हृदाख्यातमीं खङ्गाय शिरः स्मृतम् ॥ ८७-४ ॥
ऊं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् ॥
औमंकुशाय नेत्रं स्याद्विसर्गो वसुरक्षयुक् ॥ ८७-५ ॥
मायायुग्मं चास्त्रमंगं मनवः प्रणवादिकाः ॥
स्वाहांताश्चैवमंगानि कृत्वा ध्यायेद्थांबिकाम् ॥ ८७-६ ॥
भानुमण्डलसंस्थानां प्रविकीर्णालकं शिरः ॥
छिन्नं स्वकं स्फारमुखं स्वरक्तं प्रपिबद्गलत् ॥ ८७-७ ॥
उपरिस्थां रतासक्तरतिमन्मथयोर्निजे ॥
डाकिनीवर्णिनीसख्यौ दृष्ट्वा मोदभराकुलाम् ॥ ८७-८ ॥
ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ॥
पालाशैर्विल्वजैर्वापि जुहुयात्कुसुमैः फलैः ॥ ८७-९ ॥
आधारशक्तिमारभ्य परतत्त्वांतपूजिते ॥
पीठे जयाख्या विजया जिता चापि पराजिता ॥ ८७-१० ॥
नित्या विलासिनी षष्ठी दोग्ध्य घोरा च मंगला ॥
दिक्षु मध्ये च संपूज्या नव पीठस्य शक्तयः ॥ ८७-११ ॥
सर्वबुद्धिप्रदे वर्णनीये सर्वभृगुः सदृक् ॥
सिद्धिप्रदे डाकिनीये तारो वज्रः सभौतिकः ॥ ८७-१२ ॥
खङ्गीशो रोचनीयेंते भगं धेहि नमोंतकः ॥
तारादिपीठमन्त्रोऽयं वेदरामाक्षरो मतः ॥ ८७-१३ ॥
समर्प्यासनमेतेन तत्र संपूजयेच्छिवाम् ॥
त्रिकोणमध्यषट्कोणपद्मभूपुरमध्यतः ॥ ८७-१४ ॥
बाह्यावरणमारभ्य पूजयेत्प्रतिलोमतः ॥
भूपुरे बाह्यभागेषु वज्रादीनि प्रपूजयेत् ॥ ८७-१५ ॥
तदंतः सुरराजादीन्पूजयेद्धरितां पतीन् ॥
भूपुरस्य चतुर्द्वार्षु द्वारपालान्यजेदथ ॥ ८७-१६ ॥
करालविकरालाख्यावतिकालस्तृतीयकः ॥
महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः ॥ ८७-१७ ॥
एकलिंगा योगिनी च डाकिनी भैरवी तथा ॥
महाभैरवकेंद्राक्षी त्वसितांगी तु सप्तमी ॥ ८७-१८ ॥
संहारिण्यष्टमी चेति षट्कोणेष्वंगमूर्तयः ॥
त्रिकोणगा छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम् ॥ ८७-१९ ॥
डाकिनीवर्णनीसंज्ञं तारावाग्भ्यां प्रपूजयेत् ॥
एवं पूजादिभिः सिद्धे मन्त्रे मंत्री मनोरथान् ॥ ८७-२० ॥
प्राप्नुयान्निखिलान्सद्यो दुर्लभांस्तत्प्रसादतः ॥
श्रीपुष्पैर्लभते लक्ष्मीं तत्फैलश्च समीहितम् ॥ ८७-२१ ॥
वाक्सिद्धिं मालतीपुष्पैश्चंपकैर्हवनात्सुखम् ॥
घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम् ॥ ८७-२२ ॥
मासमेकं तु वशगास्तस्य स्युः सर्वपार्थिवाः ॥
करवीरसुमैः श्वतैर्लक्षसंख्यैर्जुहोति यः ॥ ८७-२३ ॥
रोगजालं पराभूय सुखी जीवेच्छतं समाः ॥
रक्तौ स्तत्संख्यया हुत्वा वशयेन्मंत्रिणो नृपान् ॥ ८७-२४ ॥
फलैर्हुत्वामुयाल्लक्ष्मीमुदुंबरपलाशजैः ॥
गोमायुमांसैस्तामेव कवितां पायसांधसा ॥ ८७-२५ ॥
बंधूककुसुमैर्भाग्यं कर्मिकारैः समीहितम् ॥
तिलतंडुलहोमेन वशयेन्निखिलाञ्जनान् ॥ ८७-२६ ॥
नारीरजोभिराकृष्टैर्मृगमांसैः समीहितम् ॥
स्तंभनं माहिषैर्मांसैः पंकजैः सघृतैरपि ॥ ८७-२७ ॥
चिताग्नौ परभृत्पक्षैर्जुर्हुयादरिमृत्यवे ॥
उन्मत्तकाष्ठदीप्तेऽग्नौ तत्फलं वायसच्छदैः ॥ ८७-२८ ॥
द्यूते वने नृपद्वारे समरे वैरिसंकटे ॥
विजयं लभते मंत्री ध्यायन्देवीं जपन्मनुम् ॥ ८७-२९ ॥
भुक्त्यै मुक्त्यै सितां ध्यायेदुच्चाटे नीलरोचिषम् ॥
रक्तां वश्ये मृतौ धूम्रां स्तंभने कनकप्रभाम् ॥ ८७-३० ॥
निशि दद्याद्बलिं तस्यै सिद्धये मदिरादिना ॥
गोपनीयः प्रयोगोऽय प्रोच्यते सर्वसिद्धिदः ॥ ८७-३१ ॥
भूताहे कृष्णपक्षस्य मध्यरात्रे तमोघने ॥
स्नात्त्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः ॥ ८७-३२ ॥
आनीय पूजयेन्नारीं छिन्नमस्तास्वरूपिणीम् ॥
सुन्दरीं यौवनाक्रांतां नरपञ्चकगामिनीम् ॥ ८७-३३ ॥
सुस्मितां मुक्तकबीरीं भूषादानप्रतोषिताम् ॥
विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम् ॥ ८७-३४ ॥
बलिं दत्त्वा निशां नीत्वा संप्रेष्य धनतोषिताम् ॥
भोजयेद्विविधैरन्नैर्ब्राह्यणान्भोजनादिना ॥ ८७-३५ ॥
अनेन विधिना लक्ष्मीं पुत्रान्पौत्रान्धनं यशः ॥
नारीमायुः सुखं धर्ममिष्टं च समवाप्नुयात् ॥ ८७-३६ ॥
तस्यां रात्रौ व्रतं कार्यं विद्याकामेन मंत्रिणा ॥
मनोरथेषु चान्येषु गच्छेत्तां प्रजपन्मनुम् ॥ ८७-३७ ॥
उषस्युत्थाय शय्यायामुपविष्टो जपेच्छतम् ॥
षण्मासाभ्यन्तरेमन्त्री कवित्वेन जयेत्कविम् ॥ ८७-३८ ॥
शिवेन कीलिता चेयं तदुत्कीलनमुच्यते ॥
मायां तारपुटां मंत्री जपेदष्टोत्तरं शतम् ॥ ८७-३९ ॥
मन्त्रस्यादौ तथैवांते भवेत्सिद्धिप्रदा तु सा ॥
उदिता छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा ॥ ८७-४० ॥
अवतारांतरं देव्या वच्मि ते मुनिसत्तम ॥
ज्ञानामृतारुणा श्वेताक्रोधिनींदुसमन्विता ॥ ८७-४१ ॥
शांतिस्तथाविधा चापि नीचसर्गान्वितास्तथा ॥
वाग्भवं कामराजाख्यं शक्तिबीजाह्वयं तथा ॥ ८७-४२ ॥
त्रिभिर्बीजैः पंचकूटात्मिका त्रिपुरभैरवी ॥
ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पंक्तिरुदीरिता ॥ ८७-४३ ॥
देवता देशिकैरुक्ता देवी त्रिपुरभैरवी ॥
नाभेराचरणं न्यस्य वाग्भवं मन्त्रवित्पुनः ॥ ८७-४४ ॥
हृदयान्नाभिपर्यंतं कामबीजं प्रविन्यसेत् ॥
शिरसो हृत्प्रदेशांतं तार्तीयं विन्यसेत्ततः ॥ ८७-४५ ॥
आद्यं द्वितीयं करयोस्तार्तीयमुभयं न्यसेत् ॥
मूलाधारे हृदि न्यस्य भूयो बीजत्रयं क्रमात् ॥ ८७-४६ ॥
नवयोन्यात्मकं न्यासं कुर्याद्बीजैस्त्रिभिः पुनः ॥
बालोदितप्रकारेण मूर्तिन्यासमथाचरेत् ॥ ८७-४७ ॥
स्वस्वबीजादिकं पूर्वं मूर्ध्नीशानमनोभवम् ॥
न्यसेद्वक्त्रे तत्पुरुषं मकरध्वजमात्मवित् ॥ ८७-४८ ॥
हृद्यघोरकुमारादिकंदर्प्पं तदनंतरम् ॥
गुह्यदेशे प्रविन्यस्येद्वामदेवादिमन्मथम् ॥ ८७-४९ ॥
सद्योजातं कामदेवं पादयोर्विन्यसेत्ततः ॥
ऊर्द्ध्वंप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान् ॥ ८७-५० ॥
प्रविन्यसेद्य धापूर्व भृगुर्व्योमाग्निसंस्थितः ॥
सद्यादिपञ्चह्रस्वाद्या बीजमेषां प्रकीर्तितम् ॥ ८७-५१ ॥
षड्दीर्घयुक्तेनाद्येन बीजेनांगक्रिया मता ॥
पञ्चबाणांस्ततो न्यस्येन्मन्त्री त्रैलोक्यमोहनान् ॥ ८७-५२ ॥
द्रामाद्यां द्राविणीं मूर्ध्निं द्रामाद्यां क्षोभणी पदे ॥
क्लींवशीकरणीं वक्त्रे गुह्ये ब्लृं बीजपूर्विकाम् ॥ ८७-५३ ॥
आकर्षणीं हृदि पुनः सर्वांतभृगुसंस्थिताम् ॥
संमोहनीं क्रमादेवं बाणन्यासोऽयमीरितः ॥ ८७-५४ ॥
भालभ्रूमध्यवदने घंटिकाकण्ठहृत्सु च ॥
नाभ्यधिष्ठानयोः पञ्च ताराद्याः सुभगादिकाः ॥ ८७-५५ ॥
मस्तकाविधि नाभेश्च मंत्रिणा सुभगा भगा ॥
भगसर्पिण्यथ परा भगमालिन्यनंतरम् ॥ ८७-५६ ॥
अनंगानंगकुसुमा भूयश्चानंगमेखला ॥
अनंगमदना सर्वा मदविभ्रममंथरा ॥ ८७-५७ ॥
प्रधानदेवता वर्णभूषणाद्यैरलंकृताः ॥
अक्षस्रक्पुस्तकाभीतिवरदाढ्यकरांबुजाः ॥ ८७-५८ ॥
वाक्कामब्लूं स्त्रीं सरांते ताराः पंच प्रकीर्तिताः ॥
ततः कुर्याद्भूषणाख्यं न्यासमुक्तदिशा मुने ॥ ८७-५९ ॥
एवं न्यस्तशरीरोऽसौ ध्यायेत्त्रिपुरभैरवीम् ॥
सहस्रभानुसंकाशामरुणक्षौमवाससीम् ॥ ८७-६० ॥
शिरोमालामसृग्लिप्तस्तनीं जपवटीं करैः ॥
विद्यामभीतिं च वरं दधतीं त्रीक्षणाननाम् ॥ ८७-६१ ॥
दीक्षां प्राप्य जपेन्मंत्रं तत्त्वलक्षं जितेंद्रियः ॥
पुष्पैर्भानुसहस्राणि जुहुयाद्बह्मवृक्षजैः ॥ ८७-६२ ॥
त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः ॥
पद्मं वसुदलोपेतं नवयोन्यष्टकर्णिकम् ॥ ८७-६३ ॥
इच्छादिशक्तिभिर्युक्तं भैरव्याः पीठमर्चयेत् ॥
इच्छा ज्ञाना क्रिया पश्चात्कामिनी कामदायिनी ॥ ८७-६४ ॥
रतिप्रिया मदानन्दा नवमी स्यान्मनोन्मनी ॥
वरदाभयधारिण्यः संप्रोक्ता नव शक्तयः ॥ ८७-६५ ॥
वाग्भवं लोहितो रायै श्रीकंठो लोहितोऽनलः ॥
दीर्घवान्यै परा पश्चादपरायौ हसौ युतः ॥ ८७-६६ ॥
सदाशिवमहाप्रेतङेंतं पद्मासनं नमः ॥
अनेन मनुना दद्यादासनं श्रीगुरुक्रमम् ॥ ८७-६७ ॥
प्राङ्मध्ययोन्यंतराले पूजयेत्कल्पयेत्ततः ॥
पंचभिः प्रणवैर्मूर्तिं तस्यामावाह्य देवताम् ॥ ८७-६८ ॥
पूजयेदगमोक्तेन विधानेन समाहितः ॥
तारावाक्छक्तिकमला हसखूफ्रें हसौः स्मृताः ॥ ८७-६९ ॥
वामकोणे यजेद्देव्या रतिमिंदुसमप्रभाम् ॥
सृणिपाशधरां सौम्यां मदविभ्रमविह्वलाम् ॥ ८७-७० ॥
प्रीतिं तक्षिणकोणस्थां तप्तकांचनसन्निभाम् ॥
अङ्कुशं प्रणतं दोभ्यां धारयन्तीं समर्चयेत् ॥ ८७-७१ ॥
अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलंकृताम् ॥
इक्षुकार्मुकपुष्पेषुधारिणीं सस्मिताननाम् ॥ ८७-७२ ॥
अङ्गान्यभ्यर्चयेत्पश्चाद्यथापूर्वं विधानवित् ॥
दिक्ष्वग्रे च निजैर्मंत्रैः पूजयेद्बाणदेवताः ॥ ८७-७३ ॥
हस्ताब्जैर्धृतपुष्पेषुप्रणामामृतसप्रभाः ॥
अष्टयोनिष्वष्टशक्तीः पूजयेत्सुभगादिकाः ॥ ८७-७४ ॥
मातरो भैरवांकस्था मदविभ्रमविह्वलाः ॥
अष्टपत्रेषु संपूज्या यथावत्कुसुमादिभिः ॥ ८७-७५ ॥
लोकपालांस्ततो दिक्षु तेषामस्त्राणि तद्बहिः ॥
पूर्वजन्मकृतैः पुण्यैर्ज्ञात्वैनां परदेवताम् ॥ ८७-७६ ॥
यो भजेदुक्तमार्गेण स भवेत्संपदां पदम् ॥
एवं सिद्धमनुर्मंत्री साधयेदिष्टमात्मनः ॥ ८७-७७ ॥
जुहुयादरुणांभोंजैरदोषैर्मधुराप्लुतैः ॥
लक्षसंख्यं तदर्द्धं वा प्रत्यहं भोजयेद्द्विजान् ॥ ८७-७८ ॥
वनिता युवती रम्याः प्रीणयेद्देवताधिया ॥
होमांते धनधान्याद्यैस्तोषयेद्गुरुमात्मनः ॥ ८७-७९ ॥
एवं कृते जगद्वश्यो रमाया भवनं भवेत् ॥
रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः ॥ ८७-८० ॥
पुष्पैः पयोन्नैः सघृतैर्होमाद्विश्वं वशं नयेत् ॥
वाक्सिद्धं लभते मन्त्री पलाशकुसुमैर्हुतैः ॥ ८७-८१ ॥
कर्पूरागुरुसंयुक्तं गुग्गुलं जुहुयात्सुधीः ॥
ज्ञानं दिव्यमवाप्नोति तेनैव स भवेत्कविः ॥ ८७-८२ ॥
क्षीराक्तैरमृताखंडैर्होमः सर्वापमृत्युजित् ॥
दूर्वाभघिरायुषे होमः क्षीराक्ताभिर्दिनत्रयम् ॥ ८७-८३ ॥
गिरिकर्णीभवैः पुष्पैर्ब्राह्यणान्वशयेद्धुतैः ॥
कह्लारैः पार्थिवान्पुष्पैस्तद्वधूः कर्णिकारजैः ॥ ८७-८४ ॥
मल्लिकाकुसुमैर्हुत्वा राजपुत्रान्वशं नयेत् ॥
कोरंटकुसुमैर्वैंश्यान्वृषलान्पाटलोद्भवैः ॥ ८७-८५ ॥
अनुलोमां विलोमांतस्थितसाध्याह्वयान्वितम् ॥
मन्त्रमुच्चार्य जुहुयान्मंत्री मधुरलोलितैः ॥ ८७-८६ ॥
सर्षपैर्मधुसंमिश्रैर्वशयेत्पार्थिवान् क्षणात् ॥
अनेनैव विधानेन तत्पत्नीस्तत्सुतानपि ॥ ८७-८७ ॥
जातिबिल्वभवैः पुष्पैर्मधुरत्रयसंयुतैः ॥
नरनारीनरपतीन्होमेन वशयेत्क्रमात् ॥ ८७-८८ ॥
मालतीबकुलोद्भूतैः पुष्पैश्चन्दनलोलितैः ॥
जुहुयात्कवितां मन्त्री लभते वत्सरांतरे ॥ ८७-८९ ॥
मधुरत्रघयसंयुक्तैः फलैर्बिल्वसमुद्भवैः ॥
जुहुयाद्वाशयेल्लोकं श्रियं प्राप्नोति वांछिताम् ॥ ८७-९० ॥
साज्यमन्नं प्रजुहुयाद्भवेदन्नसमृद्धिमान् ॥
कस्तूरीकुंकुमोपेतं कर्पूरं जुहुयाद्वशी ॥ ८७-९१ ॥
कन्दर्पादधिकं सद्यः सौंदर्यमधिगच्छति ॥
लाजान्प्रजुहुयान्मंत्री दधिक्षीरमधुप्लुतान् ॥ ८७-९२ ॥
विजित्य रोगानखिलान्स जीवेच्छरदां शतम् ॥
पादद्वयं मलयजं पादं कुंकुमकेसरम् ॥ ८७-९३ ॥
पादं गोरोचनांतानि त्रीणि पिष्ट्वाहिमांभसा ॥
विदध्यात्तिलकं भाले यान्पश्येद्यैर्विलोक्यते ॥ ८७-९४ ॥
यान्स्पृशेत्स्पृश्यते यैर्वा वश्याः स्युस्तस्य तेऽचिरात् ॥
कर्पूरकपिचोराणि समभागानि कल्पयेत् ॥ ८७-९५ ॥
चतुर्भुजा जटामांसी तावती रोचना मता ॥
कुंकुमं समभागं स्याद्दिग्भातं चन्दनं मतम् ॥ ८७-९६ ॥
अगुरुर्नवभागं स्यादितिभागक्रमेण च ॥
हिमाद्भिः कन्यया पिष्टमेतत्सर्वं सुसाधितम् ॥ ८७-९७ ॥
आदाय तिलकं भाले कुर्य्याद्भूमिपतीन्नरान् ॥
वनितामदगर्वाढ्या मदोन्मत्तान्मतंदजान् ॥ ८७-९८ ॥
सिंहव्याघ्रान्महासर्पान्भूतवेतालराक्षसान् ॥
दर्शनादेव वशयेत्तिलकं धारयन्नरः ॥ ८७-९९ ॥
इत्येषा भैरवी प्रोक्ता ह्यवतारांतरं श्रृणु ॥
वाङ्माया कमला तारो नमोंते भगवत्यथ ॥ ८७-१०० ॥
श्रीमातंगेश्वरि वदेत्सर्वजनमनोहरि ॥
सर्वादिसुखराज्यंते सर्वादिसुखरंजनी ॥ ८७-१०१ ॥
सर्वराजवशं पश्चात्करिसर्वपदं वदेत् ॥
स्त्रीपुरुषवशं सृष्टिविद्याक्रोधिनिकान्विता ॥ ८७-१०२ ॥
सर्वं दुष्टमृगवशं करिसर्वपदं ततः ॥
सर्वसत्त्ववशंकरिसर्वलोकं ततः परम् ॥ ८७-१०३ ॥
अमुकं मे वशं पश्चादानयानलसुन्दरी ॥
अष्टाशीत्यक्षरो मन्त्रो मुन्याद्या भैरवीगताः ॥ ८७-१०४ ॥
न्यासान्मंत्री तनौ कुर्याद्वक्ष्यमाणान्यथाक्रमम् ॥
शिरोललाटभ्रूमध्ये तालुकण्ठगलोरसि ॥ ८७-१०५ ॥
अनाहते भुजद्वंद्वे जठरे नाभिमण्डले ॥
स्वाधिष्ठाने गुप्तदेशे पादयोर्दक्षवामयोः ॥ ८७-१०६ ॥
मूलाधारे गुदे न्यस्येत्पदान्यष्टादश क्रमात् ॥
गुणैकद्विचतुः षड्भिर्वसुपर्वनवाष्टभिः ॥ ८७-१०७ ॥
नंदपंक्त्यष्टवेदाग्निचन्द्रयुग्मगुणा क्षिभिः ॥
यदुक्लृप्तिरियं प्रोक्ता मंत्रवर्णैर्यथाक्रमम् ॥ ८७-१०८ ॥
रत्याद्या मृलहृदयभ्रुमध्येषु विचक्षणः ॥
वाक्शक्तिलक्ष्मीबीजाद्या मातंग्यंताः प्रविन्यसेत् ॥ ८७-१०९ ॥
शिरोवदनहृद्गुह्यपादेषु विधिना न्यसेत् ॥
हृल्लेखां गगनां रक्तां भूयो मन्त्री करालिकाम् ॥ ८७-११० ॥
महोच्छुष्मां स्वनामादिवर्णबीजपुरः सराः ॥
मातंग्यंताः षडंगानि ततः कुर्वीत साधकः ॥ ८७-१११ ॥
वर्णैश्चतुर्विंशतिभिर्हृत्त्रयोदशभिः शिरः ॥
शिखाष्टादशभिः प्रोक्ता वर्म तावद्भिरक्षरैः ॥ ८७-११२ ॥
स्यात्त्रयोदशभिर्नेत्रं द्वाभ्यामस्त्रं प्रकीर्तितम् ॥
बाणन्यासं ततः कुर्याद्भैरवीप्रोक्तवर्त्मना ॥ ८७-११३ ॥
मातंगीपदयोश्चान्यं मन्मथान्वदनांशयोः ॥
पार्स्वकट्योर्नाभिदेशे कटिपार्श्वांशके पुनः ॥ ८७-११४ ॥
बीजत्रयादिकान्मंत्री मन्मथं मकरध्वजम् ॥
मदनं पुष्पधन्वानं पंचमं कुसुमायुधम् ॥ ८७-११५ ॥
षष्ठं कन्दर्पनामानं मनोभवरतिप्रियौ ॥
मातंग्यंतास्ततो न्यस्येत्स्थानेष्वेतेषु मंत्रवित् ॥ ८७-११६ ॥
कुसुमा मेखला चैव मदना मदना तुरा ॥
मदनवेगा सम्भवा च भुवनपालेंदुरेखिका ॥ ८७-११७ ॥
अनंगपदपूर्वाश्च मातंग्यंताः समीरिताः ॥
विन्यस्तव्यास्ततो मूलेऽधिष्ठाने मणिपूरके ॥ ८७-११८ ॥
हृत्कंठास्ये भ्रुवोर्मध्ये मस्तके चापि मत्रिणा ॥
आद्ये लक्ष्मीसरस्वत्यौ रतिः प्रीतिश्च कृत्तिका ॥ ८७-११९ ॥
शांतिः पुष्टिः पुनस्तुष्टिमार्तगंपदशेखरा ॥
मूलमन्त्रं पृथङ्न्यस्येन्निजमूर्द्धनि मन्त्रवित् ॥ ८७-१२० ॥
आधारदेशेऽधिष्ठाने नाभौ पश्चादनाहते ॥
कंठदेशे भ्रवोर्मध्ये बिंदौ भूयः कला पदोः ॥ ८७-१२१ ॥
निरोधिकायामर्द्धेंदुनादे नादांतयोः पुनः ॥
उन्नतांसेषु वक्त्रे च ध्रुवमण्डलके शिवे ॥ ८७-१२२ ॥
मातंग्यंताः प्रविन्यस्ये द्वामां ज्येष्ठमतः परम् ॥
रौद्रीं प्रशांतां श्रद्धाख्यां पुनर्माहेश्वरीमथ ॥ ८७-१२३ ॥
क्रियाशक्तिं सुलक्ष्मीं च सृष्टिं संज्ञां च मोहिनीम् ॥
प्रमथाश्वासिनीं विद्युल्लतां चिच्छक्तिमप्यथ ॥ ८७-१२४ ॥
ततश्च सुन्दरीं निंदां नन्दबुद्धिमिमाः क्रमात् ॥
शिरोभालहृदाधारेष्वेता बीजत्रयाधिकाः ॥ ८७-१२५ ॥
मातंग्याद्याः प्रविन्यस्येद्यथावद्देशिकोत्तमः ॥
मातंगीं महदाद्यां तां महालक्ष्मीपदादिकाम् ॥ ८७-१२६ ॥
सिद्धलक्ष्मीपदाद्यां च मूलमाधारमण्डलम् ॥
न्यसेत्तेनैव कुर्वीत व्यापकं देशिकोत्तमः ॥ ८७-१२७ ॥
एवं न्यस्तशरीरोऽसौ चिंतयेन्मंत्रदेवताम् ॥
श्यामां शुकोक्तिं श्रृण्वंतीं न्यस्तैकांघ्रिशिरोरुहाम् ॥ ८७-१२८ ॥
शशिखण्डधरां वीणां वादयंतीं मधून्मदाम् ॥
रक्तांशुकां च कह्लारमालाशोभितचूलिकाम् ॥ ८७-१२९ ॥
शंखपत्रां तु मातंगीं चित्रकोद्भासिमस्तकाम् ॥
अयुतं प्रजपेन्मंत्रं तद्दशांशं मधूकजैः ॥ ८७-१३० ॥
पुष्पैस्त्रिमधुरोपेतैर्जुहुयान्मंत्रसिद्धये ॥
त्रिकोणकर्णिकं पद्ममष्टपत्रं प्रकल्पयेत् ॥ ८७-१३१ ॥
अष्टपत्रावृतं बाह्ये वृतं षोडशभिर्दलैः ॥
चतुरस्रीकृतं बाह्ये कांत्या दृष्टिमनोहरम् ॥ ८७-१३२ ॥
एतस्मिन्पूजयेत्पीठे नवशक्तीः क्रमादिमाः ॥
विभूतिपूर्वाः पूर्वोक्ता मातंगीपदपश्चिमाः ॥ ८७-१३३ ॥
सर्वांते शक्तिकमलासनाय नम इत्यथ ॥
वाक्सत्यलक्ष्मी बीजाद्य उक्तः पीठार्चने मनुः ॥ ८७-१३४ ॥
मूलेन मूर्तिं संकल्प्य तस्यामावाह्य देवताम् ॥
अर्चयेद्विधिनानेन वक्ष्यमाणेन मन्त्रवित् ॥ ८७-१३५ ॥
रत्याद्यास्त्रिषु कोणेषु पूजयेत्पूर्ववत्सुधीः ॥
हृहृल्लेखाः पंचपूज्या मध्ये दिक्षु च मंत्रिणा ॥ ८७-१३६ ॥
पाशांकुशाभयाभीष्टधारिण्यो भूतसप्रभाः ॥
अंगानि पूजयेत्पश्चाद्यथापूर्वं विधानवित् ॥ ८७-१३७ ॥
बाणानभ्यर्चयेद्दिक्षु पंचमं पुरतो यजेत् ॥
दलमध्येऽथ संपूज्या अनंगकुसुमादिकाः ॥ ८७-१३८ ॥
पाशांकुशाभयाभीष्टधारिण्योऽरुणविग्रहाः ॥
पत्राग्रेषु पुनः पूज्या लक्ष्म्याद्या वल्लकीकराः ॥ ८७-१३९ ॥
बहिरष्टदलेष्वर्च्या मन्मथाद्या मदोद्धताः ॥
अपरांगा निषंगाद्याः पुष्पास्त्रेषुधनुर्द्धराः ॥ ८७-१४० ॥
पत्रस्था मातरः पूज्या ब्राह्याद्याः प्रोक्तलक्षणाः ॥
तदग्रेष्वर्चयेद्विद्वानसितांगादिभैरवान् ॥ ८७-१४१ ॥
पुनः षोडश पत्रेषु पूज्याः षोडश शक्तयः ॥
वामाद्याः कलवीणाभिर्गायंत्यः श्यामविग्रहाः ॥ ८७-१४२ ॥
चतुरस्रे चतुर्दिक्षु चतस्रः पूजयेत्पुनः ॥
मातंग्याद्यामदोन्मत्ता वीणोल्लसितपाणयः ॥ ८७-१४३ ॥
आग्नेयकोणे विघ्नेशं दुर्गां नैशाचरेः यजेत् ॥
वायव्ये बटुकान् पश्चादीशाने क्षेत्रपं यजेत् ॥ ८७-१४४ ॥
लोकपाला बहिः पूज्या वज्राद्यैरायुधैः सह ॥
मंत्रेऽस्मिन्संधिते मन्त्री साधयेदिष्टमात्मनः ॥ ८७-१४५ ॥
मल्लिकाजातिपुन्नागैर्होमाद्भाग्यालयो भवेत् ॥
फलौर्बिल्यसमुद्भूतैस्तत्पत्रैर्वा हुताद्भवेत् ॥ ८७-१४६ ॥
राजपुत्रस्य राज्याप्तिः पंकजैः श्रियमाप्नुयात् ॥
उत्पलैर्वशयेद्विश्वं क्षारैर्मध्वाश्रितैः स्त्रियम् ॥ ८७-१४७ ॥
वंजुलस्य समिद्भोमो वृष्टिं वितनुतेऽचिरात् ॥
क्षीराक्तैरमृताखंडैर्होमान्नाशयति ज्वरम् ॥ ८७-१४८ ॥
दूर्वाभिरायुराप्नोति तन्दुलैर्धनवान्भवेत् ॥
कदंबैर्वश्यमाप्नोति सर्वं त्रिमधुरप्लुतम् ॥ ८७-१४९ ॥
नंद्यावर्तभवैः पुष्पैर्होमो वाक्सिद्धिदायकः ॥
निंबप्रसूनैर्जुहुयादीप्सितश्रीसमृद्धये ॥ ८७-१५० ॥
पलाशकुसुमैर्होमात्तेजस्वी जायते नरः ॥
चन्दनागुरुकस्तूरी चन्द्रकुंकुमरोचनाः ॥ ८७-१५१ ॥
वश्याय च प्रियत्वाय हुताश्च तिलकीकृताः ॥
निर्गुंडीमूलहोमेन निगडान्मुच्यते नरः ॥ ८७-१५२ ॥
निंबतैलान्वितैर्लोणैर्होमः शत्रुविनाशनः ॥
हरिद्राचूर्णसंमिश्रैर्लवणैः स्तंभयेज्जगत् ॥ ८७-१५३ ॥
मातंगीसिद्धविद्यैषा प्रोक्ता ते द्विजसत्तम ॥
अवतारांतरं भूयो वर्णयामि निशामय ॥ ८७-१५४ ॥
दीपकाप्रीतिचन्द्राढ्या द्विधा चेद्रञ्जितापुनः ॥
वतिवह्निप्रियामंत्रो धूमावत्या गजाक्षरः ॥ ८७-१५५ ॥
पिप्पलादो मुनिश्छंदो निवृद्धूमावतीश्वरी ॥
बीजेन षड्दीर्घजातियुक्तेन परिकल्पयेत् ॥ ८७-१५६ ॥
ततो धूमावतीं ध्यायेच्छत्रुनिग्रहकारिणीम् ॥
विवर्णां चंचलां दुष्टां दीर्घां च मलिनांबराम् ॥ ८७-१५७ ॥
विमुक्तकुंतलां सूक्ष्मां विधवां विरलद्विजाम् ॥
कंकध्वजरथारूढां प्रलंबितपयोधरम् ॥ ८७-१५८ ॥
सूर्यहस्तां निरुक्षांकधृतहस्तांबरान्विताम् ॥
प्रवृद्धलोमां तु भृशं कुटिलाकुटिलेक्षणाम् ॥ ८७-१५९ ॥
क्षुत्पिपासार्दितां नित्यं भयदां कलहप्रियाम् ॥
एवंविधां तु संचिंत्य नमः स्वाहा फडंतकम् ॥ ८७-१६० ॥
बीजं साध्योपरि न्यस्य तस्मिन्स्थाप्य शवं जपेत् ॥
अवष्टभ्य शवं शत्रुनाम्नाथ प्रजपेन्मनुम् ॥ ८७-१६१ ॥
सोष्णीषकंचुको विद्वान्कृष्णे भूते दिवानिशम् ॥
उपवासी श्मशाने वा विपिने शून्यमंदिरे ॥ ८७-१६२ ॥
मंत्रस्य सिद्ध्यै यतवाग्ध्यायन्देवीं निरंतरम् ॥
सहस्रादूर्द्धूतः शत्रुर्ज्वरेण परिगृह्यते ॥ ८७-१६३ ॥
पंचगव्येन शांतिः स्याज्ज्वरस्य पयसापि वा ॥
मंत्राद्या क्षरमालिख्य शत्रूनाम ततः परम् ॥ ८७-१६४ ॥
द्वितीयं मनुवर्णं च शत्रुनामैवमालिखेत् ॥
सर्वं मनुदिक्सहस्रजपाच्छवमृतिर्भवेत् ॥ ८७-१६५ ॥
दग्ध्वा कंकं श्यशानाग्नौ तद्भस्मादाय मन्त्रवित् ॥
विरोधिनाम्नाष्टशतं जप्तमुच्चाटनं रिपोः ॥ ८७-१६६ ॥
श्मशानभस्मना कृत्वा शवं तस्योपरि न्यसेत् ॥
विरोधिनामसंरुद्धं कृष्णे पक्षे समुच्चरेत् ॥ ८७-१६७ ॥
महिषीक्षीरधूपं च दद्याच्छत्रुविपत्करम् ॥
एवं संक्षेपतः प्रोक्तं अवतारचतुष्टयम् ॥ ८७-१६८ ॥
दुर्गाया जगदंबायाः किं पुनः प्रष्टुमिच्छसि ॥ ८७-१६९ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दुर्गामन्त्रचतुष्टयवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥