नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
अथ रामस्य मनवो वक्ष्यंते सिद्धिदायकाः ।।
येषामाराधनान्मर्त्यास्तरंति भवसागरम् ।। ७३-१ ।।

सर्वेषु मंत्रवर्येषु श्रेष्ठं वैष्णवमुच्यते ।।
गाणपत्येषु सौरेषु शाक्तशैवेष्वभीष्टदम् ।। ७३-२ ।।

वैष्णवेष्वपि मंत्रेषु राममंत्राः फलाधिकाः ।।
गाणपत्यादिमंत्रेभ्यः कोटिकोटिगुणाधिकाः ।। ७३-३ ।।

विष्णुशय्यास्थितो वह्निरिंदुभूषितमस्तकः ।।
रामाय हृदयांतोऽयं महाघौधविनाशनः ।। ७३-४ ।।

सर्वेषु राममंत्रषु ह्यतिश्रेष्टः षडक्षरः ।।
ब्रह्महत्यासहस्राणि ज्ञाताज्ञातकृतानि च ।। ७३-५ ।।

स्वर्णस्तेय सुरापानगुरुतल्पायुतानि च ।।
कोटिकोटिसहस्राणि ह्युपपापानि यानि वै ।। ७३-६ ।।

मंत्रस्योञ्चारणात्सद्यो लयं यांति न संशयः ।।
ब्रह्मा मुनिः स्याद्गायत्री छंदो रामश्च देवता ।। ७३-७ ।।

आद्यं बीजं च हृच्छक्तिर्विनियोगोऽखिलाप्तये ।।
षड्दीर्घभाजा बीजेन षडंगानि समाचरेत् ।। ७३-८ ।।

ब्रह्मरंध्रे भ्रुवोर्मध्ये हृन्नाभ्योर्गुह्यपादयोः ।।
मंत्रवर्णान्क्रमान्न्यस्य केशवादीन्प्रविन्यसेत् ।। ७३-९ ।।

पीठन्यासादिकं कृत्वा ध्यायेद्धृदि रघूत्तमम् ।।
कालांभोधरकांतं च वीरासनसमास्थितम् ।। ७३-१0 ।।

ज्ञानमुद्रां दक्षहस्ते दधतं जानुनीतरम् ।।
सरोरुहकरां सीतां विद्युदाभां च पार्श्वगाम् ।। ७३-११ ।।

पश्यंतीं रामवक्राब्जं विविधाकल्पभूषिताम् ।।
ध्यात्वैवं प्रजपेद्वर्णलक्षं मंत्री दशांशतः ।। ७३-१२ ।।

कमलैर्जुहुयाद्वह्नौ ब्राह्मणान्भोजयेत्ततः ।।
पूजयेद्वैष्णवे पीठे विमलादिसमन्विते ।। ७३-१३ ।।

मूर्तिं मूलेन संकल्प्य तस्यामावाह्य साधकः ।।
सीतां वामे समासीनां तन्मन्त्रेण प्रपूजयेत् ।। ७३-१४ ।।

रमासीतापदं ङेंतं द्विठांतो जानकीमनुः ।।
अग्रेः शार्ङ्गं च सम्पूज्य शरान्पार्श्वद्वयेऽर्चयेत् ।। ७३-१५ ।।

केशरेषु षडंगानि पत्रेष्वेतान्समर्चयेत् ।।
हनुमंतं च सुग्रीवं भरतं सबिभीषणम् ।। ७३-१६ ।।

लक्ष्मणांगदशत्रुघ्नान् जांबवंतं क्रमात्पुनः ।।
वाचयंतं हनूमंतग्रतो धृतपुस्तकम् ।। ७३-१७ ।।

यजेद्भरतशत्रुघ्नौ पार्श्वयोर्धृतचामरौ ।।
धृतातपत्रं हस्ताभ्यां लक्ष्मणं पृष्टतोऽर्चयेत् ।। ७३-१८ ।।

ततोऽष्टपत्रे सृष्टिं च जपंतं विजयं तथा ।।
सुराष्ट्रं राष्ट्रपालं च अकोपं धर्मपालकम् ।। ७३-१९ ।।

सुमंतं चेति सम्पूज्य लोके शानायुधैर्युतान् ।।
एवं रामं समाराध्य जीवन्मुक्तः प्रजायते ।। ७३-२0 ।।

चंदनाक्तैः प्रजुहुयाज्जातीपुष्पैः समाहितः ।।
राजवश्याय कमलैर्धनधान्यादिसिद्धये ।। ७३-२१ ।।

लक्ष्मीकामः प्रजुहुयात्प्रसूनैर्विल्वसंभवैः ।।
आज्याक्तैर्नीलकमलैर्वशयेदखिलं जगत् ।। ७३-२२ ।।

घृताक्तशतवर्वीभिर्दीर्घायुश्च निरामयः ।।
रक्तोत्पलानां होमेन धनं प्राप्नोति वांछितम् ।। ७३-२३ ।।

पालाशकुसुमैर्हुत्वा मेधावी जायते नरः ।।
तज्जप्तांभः पिबेत्प्रातर्वत्सरात्कविराड् भवेत् ।। ७३-२४ ।।

तन्मंत्रितान्नं भुंजीतमहारोगप्रशांतये ।।
रोगोक्तौषधहोमेन तद्रोगान्मुच्यते क्षणाम् ।। ७३-२५ ।।

नदीतीरे च गोष्ठे वा जपेल्लक्षं पयोब्रतः ।।
पायसेनाज्ययुक्तेन हुत्वा विद्यानिधिर्भवेत् ।। ७३-२६ ।।

परिक्षीणाधिपत्यो यः शाकाहारो जलांतरे ।।
जपेल्लक्षं च जुहुयाद्विल्वपुष्पैर्दशांशतः ।। ७३-२७ ।।

तदैव पुनराप्नोति स्वाधिपत्यं न संशयः ।।
उपोष्य गङ्गातीरांते स्थित्वा लक्षं जपेन्नरः ।। ७३-२८ ।।

दशांशं कमलैर्हुत्वा विल्वोत्थैर्वा प्रसूनकैः ।।
मधुरत्रयसंयुक्तैरादज्यश्रियमवाप्नुयात् ।। ७३-२९ ।।

मार्गमासे जले स्थित्वा कन्दमूलफलाशनः ।।
लक्षं जप्त्वा दशांशेन पायसैर्जुहुयाद्वसौ ।। ७३-३0 ।।

श्रीरामचन्द्रसदृशः पुत्रः पौत्रोऽपि जायते ।।
अन्येऽपि बहवः संति प्रयोगामन्त्रराजके ।। ७३-३१ ।।

किंतु प्रयोगकर्तॄणां परलोको न विद्यते ।।
षट्कोणं वसुपत्रं च तद्बाह्यार्कदलं लिखेत् ।। ७३-३२ ।।

षट्कोणेषु षडर्णानि मन्त्रस्य विलिखेद् बुधः ।।
अष्टपत्रे तथाष्टार्णांल्लिखेत्प्रणवगर्भितान् ।। ७३-३३ ।।

कामबीजं रविदले मध्ये मन्त्रावृताभिधाम् ।।
सुदर्शनावृतं बाह्ये दिक्षु युग्मावृतं तथा ।। ७३-३४ ।।

वज्रोल्लसद्भूमिगेहं कन्दर्पांकुशपाशकैः ।।
भूम्या च विलसत्कोणं यन्त्रराजमिदं स्मृतम् ।। ७३-३५ ।।

भूर्जेऽष्टगन्धैः संलिख्य पूजयेदुक्तवर्त्मना ।।
षट्कोणेषु दलार्काब्जान्यावेष्टवृत्तयुग्मतः ।। ७३-३६ ।।

केशरेष्वष्टपत्रस्य स्वरद्वंद्वं लिखेद् बुधः ।।
बहिस्तु मातृकां चैव मन्त्रं प्राणनिधयनम्‌ ।। ७३-३७ ।।

यन्त्रमेतच्छुभे घस्रे कण्ठे वा दक्षिणे भुजे ।।
मूर्ध्नि वा धारयेन्मंत्री सर्वपापैः प्रमुच्यते ।। ७३-३८ ।।

सुदिने शुभनक्षत्रे सुदेशे शल्यवर्जिते ।।
वश्याकर्षणविद्वेषद्रावणोच्चाटनादिकम् ।। ७३-३९ ।।

पुष्यद्वयं तथादित्यार्द्रामघासु यथाक्रमम् ।।
दूर्वोत्था लेखनी वश्ये तथाकृष्टौ करंजजा ।। ७३-४0 ।।

नरास्थिजा मारणे तु स्तंभने राजवृक्षजा ।।
शांतिपुष्टष्ट्यायुषां सिद्धयै सर्वापच्छमनाय च ।। ७३-४१ ।।

विभ्रमोत्पादने चैव शिलायां विलिखेद् बुधः ।।
खरचर्मणि विद्वेषे ध्वजे तूञ्चाटनाय च ।। ७३-४२ ।।

शत्रूणां ज्वरसन्तापशोकमारणकर्मणि ।।
पीतवस्रं लिखित्वा तु साधयेत्साधकोत्तमः ।। ७३-४३ ।।

वश्याकृष्टौ चाष्टगन्धैः सम्पूज्य च यथाविधि ।।
चितांगारादिना चैव ताडनोच्चाटनादिकम् ।। ७३-४४ ।।

विषार्कक्षीरयोगेन मारणं भवति ध्रुवम् ।।
लिखित्वैवं यंत्रराजं गन्धपुष्पादिभिर्यजेत् ।। ७३-४५ ।।

त्रिलोहवेष्टितं कृत्वा धारयेत्साधकोत्तमः ।।
बीजं रामाय ठद्वंद्वं मन्त्रोऽयं रसवर्णकः ।। ७३-४६ ।।

महासुदर्शनमनुः कथ्यते सिद्धिदायकः ।।
सुदर्शनमहाशब्दाच्चक्रराजेश्वरेति च ।। ७३-४७ ।।

दुष्टांतकदुष्टभयानकदुष्टभयंकरम् ।।
छिंधिद्वयं भिंधियुग्मं विदारययुगं ततः ।। ७३-४८ ।।

परमन्त्रान् ग्रसद्वंद्वं भक्षयद्वितयं ततः ।।
त्रासयद्वितयं वर्मास्त्राग्निजायांतिमो मनुः ।। ७३-४९ ।।

अष्टषष्ट्यक्षरः प्रोक्तो यंत्रसंवेष्टने त्वयम् ।।
तारो हृद्भगवान् ङेंतो ङेंतो हि रघुनन्दनः ।। ७३-५0 ।।

रक्षोघ्नविशदायांते मधुरादिप्रसन्न च ।।
वरदानायामितांते नुतेजसेपदमीरयेत् ।। ७३-५१ ।।

बालायांते तु रामाय विष्णवे हृदयांतिमः ।।
सप्तचत्वारिंशदर्णो मालामन्त्रोऽयमीरितः ।। ७३-५२ ।।

विश्वामित्रो मुनिश्चास्य गायत्री छंद ईरितम् ।।
श्रीरामो देवता बीजं ध्रुवः शक्तिश्च ठद्वयम् ।। ७३-५३ ।।

षड्दीर्घस्वरयुग्मायाबीजेनांगानि कल्पयेत् ।।
ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेत् ।। ७३-५४ ।।

अयमाराधितो मन्त्रः सर्वान्कामान्प्रयच्छति ।।
स्वकामसत्यवाग्लक्ष्मीताराढ्यः पञ्चवर्णकः ।। ७३-५५ ।।

षडक्षरः षड्विधः स्याञ्चतुर्वर्गफलप्रदः ।।
ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिसंज्ञकः ।। ७३-५६ ।।

अगस्त्यः श्रीशिवः प्रोक्तास्ते तेषां मुनयः क्रमात् ।।
अथवा कामबीजादेर्विश्वामित्रो मुनिः स्मृतः ।। ७३-५७ ।।

छन्दः प्रोक्तं च गायत्री श्रीरामो देवता पुनः ।।
बीजशक्तिराधमांत्यं मन्त्रार्णैः स्यात्षडंगकम् ।। ७३-५८ ।।

बीजैः षड्दीर्घयुक्तैर्वा मंत्रार्णान्पूर्ववन्न्यसेत् ।।
ध्यायेत्कल्पतरोर्मूले सुवर्णमयमण्डपे ।। ७३-५९ ।।

पुष्पकाख्यविमानांतः सिंहासनपरिच्छदे ।।
पद्मे वसुदलेदेवमिंद्रनीलसमप्रभम् ।। ७३-६0 ।।

वीरासनसमासीनं ज्ञानमुद्रोपशोभितम् ।।
वामोरुन्यस्ततद्धस्तसीतालक्ष्मणसेवितम् ।। ७३-६१ ।।

रत्नाकल्पं विभुंध्यात्वा वर्णलक्षं जपेन्मनुम् ।।
यद्वा स्मारादिमन्त्राणां जयाभं च हरिं स्मरेत् ।। ७३-६२ ।।

येजनं काम्यकर्माणि सर्वं कुर्यात्षडर्णवत् ।।
रामश्च चन्द्रभ द्रांतो ङेनमोंतो ध्रुवादिकः ।। ७३-६३ ।।

मन्त्रावष्टाक्षरौ ह्येतौ तारांत्यौ चेन्नवाक्षरौ ।।
एतेषां यजनं सर्वं कुर्यान्मंत्री षडर्णवत् ।। ७३-६४ ।।

जानकीवल्लभो ङेंतो द्विठांतः कवचादिकः ।।
दशार्णोऽयं महामन्त्रो विशिष्टोऽस्य मुनिः स्वराट् ।। ७३-६५ ।।

छन्दश्च देवता सीता पतिर्बीजं तथादिमम् ।।
स्वाहा शक्तिश्च कामेन कुर्यादंगानि षट् क्रमात् ।। ७३-६६ ।।

शिरोललाटभ्रूमध्यतालुकण्ठेषु हृद्यपि ।।
नाभ्यंघ्रिजानुपादेषु दशार्णान्विन्यसेन्मनोः ।। ७३-६७ ।।

अयोध्यानगरे रत्नचित्रसौवर्णमण्डपे ।।
मंदारपुष्पैराबद्धविताने तोरणान्विते ।। ७३-६८ ।।

सिंहासनसमासीन पुष्पकोपरि राघवम् ।।
रक्षोभिर्हरिभिर्देवैः सुविमानगतैः शुभैः ।। ७३-६९ ।।

संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् ।।
सीतालंकृतवामांगं लक्ष्मणेनोपशोभितम् ।। ७३-७0 ।।

श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ।।
एवं ध्यात्वा जपेन्मंत्री वर्णलक्षं समाहितः ।। ७३-७१ ।।

दशांशः कमलैर्होमो यजनं च षडर्णवत् ।।
रामो ङेंन्तो धनुष्पाणिर्ङैतोंऽते वह्निसुंदरी ।। ७३-७२ ।।

दशाक्षरोऽयं मंत्रोऽस्य मुनिर्ब्रह्मा विराट् पुनः ।।
छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः ।। ७३-७३ ।।

आद्यं बीजं द्विठः शक्तिबींजेनांगानि कल्पयेत् ।।
वर्णन्यासं तथा ध्यानं पुरश्चर्यार्चनादिकमन् ।। ७३-७४ ।।

दशाक्षरोक्तवत्कुर्याच्चापबाणधरं स्मरेत् ।।
तारो नमो भगवते रामान्ते चंद्रभद्रकौ ।। ७३-७५ ।।

ङेंतावर्काक्षरौ मंत्रौ ऋषिध्यानादि पूर्ववत् ।।
श्रीपूर्वं जयपूर्वं च तद्द्विधा रामनाम च ।। ७३-७६ ।।

त्रयोदशाक्षरो मंत्रो मुनिर्ब्रह्मा विराट् स्मृतम् ।।
छन्दस्तु देवता प्रोक्तो रामः पापौघनाशनः ।। ७३-७७ ।।

षडंगानि प्रकुर्वीत द्विरावृत्त्या पदत्रयैः ।।
ध्यानार्चनादिकं सव ह्यस्य कुर्याद्दशार्णवत् ।। ७३-७८ ।।

तारो नमो भगवते रामायांते महापदम् ।।
पुरुषाय हृदंतोऽयं मनुरष्टादशाक्षरः ।। ७३-७९ ।।

विश्वामित्रो मुनिश्छदो धृती रामोऽस्य देवता ।।
तारो बीजं नमः शक्तिश्चंद्राक्ष्यब्ध्यग्निषड्भुजैः ।। ७३-८0 ।।

वर्णैमंत्रोत्थितैः कुर्यात्षडंगानि समाहितः ।।
निश्शाणभेरीपटहशंखतुर्यादिनिःस्वनैः ।। ७३-८१ ।।

प्रवृत्तनृत्ये परितो जयमंगलभाषिते ।।
चंदनागरुकस्तूरीकर्पूरादिसुवासिते ।। ७३-८२ ।।

नानाकुसुमसौरभ्यवाहिगंधवहान्विते ।।
देवगंधर्वनारीभिर्गायन्तीभिरलकृते ।। ७३-८३ ।।

सिंहासने समासीनं पुष्पकोपरि राघवम् ।।
सौमित्रिसीतासहितं जटामुकुटशोभितम् ।। ७३-८४ ।।

चापबाणधरं श्यामं ससुग्रीवविभीषणम् ।।
हत्वा रावणमायांतं कृतत्रैलोक्यरक्षणम् ।। ७३-८५ ।।

एवं ध्यात्वा जपेद्वर्णं लक्षं मत्री दशांशतः ।।
घृताक्तैः पायसैर्हुत्वा यजनं पूर्ववञ्चरेत् ।। ७३-८६ ।।

प्रणवो हृदयं सीतापतये तदनंतरम् ।।
रामाय हनयुग्मांते वर्मास्त्राग्निप्रियांतिमः ।। ७३-८७ ।।

एकोनविंशद्वर्णोऽयं मंत्रः सर्वार्थसाधकः ।।
विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृतम् ।। ७३-८८ ।।

देवता रामभद्रो जं बीजं शक्तिर्नम इति ।।
मंत्रोत्थितैः क्रमाद्वर्णैस्ततो ध्यायेञ्च पूर्ववत् ।। ७३-८९ ।।

पूजनं काम्यकर्मादि सर्वमस्य षडर्णवत् ।।
तारः स्वबीजं कमला रामभद्रेति संपठेत् ।। ७३-९0 ।।

महेष्वासपदांते तु रघुवीर नृपोत्तम ।।
दशास्यांतकशब्दांते मां रक्ष देहि संपठेत् ।। ७३-९१ ।।

परमांते मे श्रियं स्यान्मंत्रो बाणगुणाक्षरः ।।
बीजैर्वियुक्तो द्वात्रिंशदर्णोऽयं फलदायकः ।। ७३-९२ ।।

विश्वामित्रो मुनिश्चास्यानुष्टुप्छंद उदाहृतम् ।।
देवता रामभद्रोऽत्र बीजं स्वं शक्तिरिंदिरा ।। ७३-९३ ।।

बीजत्रयाद्यैः कुर्वीत पदैः सर्वेण मंत्रवित् ।।
पंचांगानि च विन्यस्य मंत्रवर्णान्क्रमान्न्यसेत् ।। ७३-९४ ।।

मूर्ध्नि भाले दृशोः श्रोत्रे गंडयुग्मे सनासिके ।।
आस्ये दोःसंधियुगले स्तनहृन्नाभिषु क्रमात् ।। ७३-९५ ।।

कटौ मेढ्रे पायुपादसंधिष्वर्णान्न्यसेन्मनोः ।।
ध्यानार्चनादिकं चास्य पूर्ववत्समुपाचरेत् ।। ७३-९६ ।।

लक्षत्रयं पुरश्चर्यां पायसैर्हवनं मतम् ।।
ध्यात्वा रामं पीतवर्णं जपेल्लक्षं समाहितः ।। ७३-९७ ।।

दशांशं कमलैर्हुत्वा धनैर्धनपतिर्भवेत् ।।
तारो माया रमाद्वंद्वं दाशरथाय हृञ्च वै ।। ७३-९८ ।।

एकादशाक्षरो मंत्रो मुन्याद्यर्चास्य पूर्ववत् ।।
त्रैलोक्यांते तु नाथाय हृदंतो वसुवर्णवान् ।। ७३-९९ ।।

अस्यापि पूर्ववत्सर्वं न्यासध्यानार्चनादिकम् ।।
आंजनेयपदांते तु गुरवे हृदयांतिमः ।। ७३-१00 ।।

मंत्रो नवाक्षरोऽस्यापि यजनं पूर्ववन्मतम् ।।
ङेतं रामपद पश्चाद्धृदयं पंचवणवत् ।। ७३-१0१ ।।

मुनिध्यानार्चनं चास्य प्रोक्तं सर्वं षडर्णवत् ।।
रामांते चंद्रभद्रौ च ङेंतौ पावकवल्लभा ।। ७३-१0२ ।।

मंत्रो द्वौ च समाख्यातौ मुन्याद्यर्चादि पूर्ववत् ।।
वह्निः शेषान्वितश्चैव चंद्रभूषितमस्तकः ।। ७३-१0३ ।।

एकाक्षरो रघुपतेर्मंत्रः कल्पद्रुमोऽपरः ।।
ब्रह्मा मुनिः स्याद्गायत्री छंदो रामोऽस्य देवता ।। ७३-१0४ ।।

षड्दीर्घाढ्येन मंत्रेण षडंगानि समाचरेत् ।।
सरयूतीरमंदारवेदिकापंकजासने ।। ७३-१0५ ।।

श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् ।।
वामोरुन्यस्तं तद्धस्तं सीतालक्ष्मणसंयुतम् ।। ७३-१0६ ।।

अवेक्षणाणमात्मानं मन्मथामिततेजसम् ।।
शुद्धस्फटिकसंकाशं केवलं मोक्षकांक्षया ।। ७३-१0७ ।।

चिंतयेत्परमात्मानमृतुलक्षं जपेन्मनुम् ।।
सर्व्वं षडर्णवञ्चास्य होमनित्यार्चनादिकम् ।। ७३-१0८ ।।

वह्निः शेषासनो भांतः केवलो द्व्यक्षरो मनुः ।।
एकाक्षरोक्त वत्सर्वं मुनिध्यानार्चनादिकम् ।। ७३-१0९ ।।

तारमानारमानंगचास्त्रबीजैर्द्विवर्णकः ।।
त्र्यक्षरो मंत्रराजः स्यात्षड्विधः सकलेष्टदः ।। ७३-११0 ।।

व्द्यक्षरश्चंद्रभद्रांतो द्विविधश्चतुरक्षरः ।।
एकार्णोक्तवदेतेषां मुनिध्यानार्चनादिकम् ।। ७३-१११ ।।

तारो रामश्चतुर्थ्यंतो वर्मास्त्रं वह्निवल्लभा ।।
अष्टार्णोऽयं महामंत्रो मुन्याद्यर्चा षडर्णवत् ।। ७३-११२ ।।

तारो मया हृदंते स्याद्रामाय प्रणवांतिमः ।।
शिवोमाराममंत्रोऽयमष्टार्णः सर्वसिद्धिदः ।। ७३-११३ ।।

ऋषिः सदाशिवः प्रोक्तो गायत्री छंद ईरितम् ।।
शिवोमारामचंद्रोऽत्र देवता परिकीर्तितः ।। ७३-११४ ।।

षड्वीर्ययामाय यातु ध्रुवपंचार्णयुक्तया ।।
षडंगानि विधायाथ ध्यायेद्धृदि सुरार्चितम् ।। ७३-११५ ।।

रामं त्रिनेत्रं सोमार्द्धधारिणं शूलिनं वरम् ।।
भस्मोद्धूलितसर्वांगं कपर्द्‌दिनमुपास्महे ।। ७३-११६ ।।

रामाभिरामं सौंदर्यसीमां सोमावतंसिनीम् ।।
पाशांकुशधनुर्बाणधरां ध्यायेत्रिलोचनाम् ।। ७३-११७ ।।

एवं ध्यात्वा जपेद्वर्णलक्षं त्रिमधुरान्वितैः ।।
बिल्पपत्रैः फलैः पुष्पैस्तिलैर्वा पंकजैर्हुनेत् ।। ७३-११८ ।।

स्वयमायांति निधयः सिद्धयश्च सुरेप्सिताः ।।
तारो माया च भरताग्रजराममनोभवः ।। ७३-११९ ।।

वह्निजायाद्वादशार्णो मंत्रः कल्पद्रुमोऽपरः ।।
अंगिराश्च मुनिश्छंदो गायत्री देवता पुनः ।। ७३-१२0 ।।

श्रीरामो भुवनाबीजं स्वाहाशक्तिः समीरितः ।।
चंद्रैकमुनिभूनेत्रैर्मंत्रार्णैरंगकल्पनम् ।। ७३-१२१ ।।

ध्यानपूजादिकं चास्च सर्वं कुर्यात्षडर्णवत् ।।
प्रणवो हृदयं सीतापते रामश्च ङेंतिमः ।। ७३-१२२ ।।

हनद्वयांते वर्मास्त्रं मंत्रः षोडशवर्णवान् ।।
अगस्त्योऽस्य मुनिश्छंदो बृहती देवता पुनः ।। ७३-१२३ ।।

श्रीरामोऽहं तथा बीजं रां शक्तिः समुदीरिता ।।
रामाब्धिवह्निवेदाक्षिवर्णैः पंचांगकल्पना ।। ७३-१२४ ।।

ध्यानपूजादिकं सर्वमस्य कुर्यात्षडर्णवत् ।।
तारो हृञ्चैव ब्रह्मण्यसेव्याय पदमीरयेत् ।। ७३-१२५ ।।

रामायाकुंठशब्दांतं तेजसे च समीरयेत् ।।
उत्तमश्लोकधुर्याय स्वं भृगुः कामिकान्वितः ।। ७३-१२६ ।।

दंडार्पितां प्रिये मंत्रो रामरामाक्षरो मतः ।।
ऋषिः शुक्रस्तथानुष्टुप्छंदो रामोऽस्य देवता ।। ७३-१२७ ।।

पादैः सर्वेण पंचांगं कुर्याच्छेषं षडर्णवत् ।।
लक्षं जपो दशांशेन जुहुयात्पायसैः सुधीः ।। ७३-१२८ ।।

सिद्धमंत्रस्य भुक्तिः स्यान्मुक्तिः पातकनाशनम् ।।
आदौ दाशरथायांते विद्महे पदमुच्चरेत् ।। ७३-१२९ ।।

ततः सीतावल्लभाय धीमहीति समुच्चरेत् ।।
तन्नो रामः प्रोचो वर्णो दयादिति च संवदेत् ।। ७३-१३0 ।।

एषोक्तारा मगायत्री सर्वाभीष्टफलप्रदा ।।
पद्मासीतापदं ङेतं ठद्वयांतः षडक्षरः ।। ७३-१३१ ।।

वाल्मीकिश्च मुनिश्छंदो गायत्री देवता पुनः ।।
सीता भगवती प्रोक्ता श्रीं बीजं वह्निसुन्दरी ।। ७३-१३२ ।।

शक्तिः षड्दीर्घयुक्तेन बीजेनांगानि कल्पयेत् ।।
ततो ध्यायन्महादेवीं सीतां त्रैलोक्यपूजिताम् ।। ७३-१३३ ।।

तप्तहाटकवर्णाभां पद्मयुग्मं करद्वये ।।
सद्रत्नभूषणस्फूर्जद्दिव्यदेहां शुभात्मिकाम् ।। ७३-१३४ ।।

नानावस्त्रां शशिमुखीं पद्माक्षीं मुदितांतराम् ।।
पश्यंतीं राघवं पुण्यं शय्यार्ध्यां षड्गुणेश्वरीम् ।। ७३-१३५ ।।

एवं ध्यात्वा जपेद्वर्णलक्षं मंत्री दशांशतः ।।
जुहुयात्कमलैः फुल्लैः पीठे पूर्वोदिते यजेत् ।। ७३-१३६ ।।

मूर्तिं संकल्प्य मूलेन तस्यामावाह्य जानकीम् ।।
संपूज्य दक्षिणे राममभ्यर्च्याग्रेऽनिलात्मजम् ।। ७३-१३७ ।।

पृष्टे लक्ष्मणमभ्यर्च्य षट्कोणेष्वंगपूजनम् ।।
पत्रेषु मंत्रिमुख्यंश्च बाह्ये लोकेश्वरान्पुनः ।। ७३-१३८ ।।

वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् ।।
जातीपुष्पैश्चन्दनाक्तै राजवश्याय होमयेत् ।। ७३-१३९ ।।

कमलैर्धनधान्याप्तिर्नीलाब्जैर्वशयन् जगत् ।।
बिल्वपत्रैः श्रियः प्राप्त्यै दूर्वाभीरोराशांतये ।। ७३-१४0 ।।

किं बहूक्तुन सौभाग्यं पुत्रान्पौत्रान्परं सुखम् ।।
धनं धान्यं च मोक्षं च सीताराधनतो लभेत् ।। ७३-१४१ ।।

शक्रः सेंदुर्लक्ष्मणाय हृदयं सप्तवर्णवान् ।।
अगस्त्योऽस्य मुनिश्छंदो गायत्री देवता पुनः ।। ७३-१४२ ।।

लक्ष्मणाख्यो महावीरश्चाढ्यं हृद्वीजशक्तिके ।।
षड्दीर्घाढ्येन बीजेन षडंगानि समाचरेत् ।। ७३-१४३ ।।

द्विभुजं स्वर्णरुचुरतनुं पद्मनिभेक्षणम् ।।
धनुर्बाणकरं रामसेवासंसक्तमानसम् ।। ७३-१४४ ।।

ध्यात्वैवं प्रजपेद्वर्णलक्षं मंत्री दशांशतः ।।
मध्वाक्तैः पायसैर्हुत्वा रामपीठे प्रपूजयेत ।। ७३-१४५ ।।

रामवद्यजनं चास्य सर्वसिद्धिप्रदो ह्ययम् ।।
साकल्यं रामपूजाया यदीच्छेन्नियतं नरः ।। ७३-१४६ ।।

तेन यत्नेन कर्त्तव्यं लक्ष्मणार्चनमादरात् ।।
श्रीरामचंद्रभेदास्तु बहवः संति सिद्धिदाः ।। ७३-१४७ ।।

तत्साधकैः सदा कार्यं लक्ष्मणाराधनं शुभम् ।।
अष्टोत्तरसहस्रं वा शतं वा सुसमाहितैः ।। ७३-१४८ ।।

लक्ष्मणस्य मनुर्जप्यो मुमुक्षुभिरतंद्रितैः ।।
अजप्त्वा लक्ष्मणमनुं राममंत्रान् जपंति ये ।। ७३-१४९ ।।

न तेषां जायते सिद्धिर्हानिरेव पदे पदे ।।
यो जपेल्लक्ष्मणमनुं नित्यमेकांतमास्थितः ।। ७३-१५0 ।।

मुच्यते सर्वपापेभ्यः सर्वान्कामानवाप्नुयात् ।।
जयप्रधानो मंत्रोऽयं राज्यप्राप्त्यैकसाधनम् ।। ७३-१५१ ।।

नष्टराज्याप्तये मंत्रं जपेल्लक्षं समाहितः ।।
सोऽचिरान्नष्टराज्यं स्वं प्राप्नोत्येव न संशयः ।। ७३-१५२ ।।

ध्यायन्राममयोध्यायामभिषिक्त मनन्यधीः ।।
पञ्चायुतं मनुं जप्त्वा नष्टराज्यमवाप्नुयात् ।। ७३-१५३ ।।

नागपाशविनिर्मुक्तं ध्यात्वा लक्ष्मणमादरात् ।।
अयुतं प्रजपेन्मंत्रं निगडान्मुच्यते ध्रुवम् ।। ७३-१५४ ।।

वातात्मजेनानीताभिरोषधीभिर्गतव्यथम् ।।
ध्यात्वा लक्षं जपन्मंत्रमल्पमृत्युं जयेद्धुवम् ।। ७३-१५५ ।।

घातयंतं मेघनादं ध्यात्वा लक्षं जपेन्मनुम् ।।
दुर्जयं वापि वेगेन जयेद्रिपुकुलं महत् ।। ७३-१५६ ।।

ध्यात्वा शूर्पणखानासाछेदनोद्युक्तमानसम् ।।
सहस्रं प्रजपेन्मंत्रं पुरुहूतादिकान् जयेत् ।। ७३-१५७ ।।

रामपादाब्जसेवार्थं कृतोद्योगमथो स्मरन् ।।
प्रजपल्लँक्षमेकांते महारोगात्प्रमुच्यते ।। ७३-१५८ ।।

त्रिमासं विजिताहारो नित्यं सप्तसहस्रकम् ।।
अष्टोत्तरशतैः पुष्पैर्निश्छेद्रैः शातपत्रकैः ।। ७३-१५९ ।।

पूजयित्वा विधानेन पायसं च सशर्करम् ।।
निवेद्य प्रजपेन्मंत्रं कुष्टरोगात्प्रनुच्यते ।। ७३-१६0 ।।

विजने विजिताहारः षण्मासं विधिनामुना ।।
क्षयरोगात्प्रमुच्येत सत्यं सत्यं न संशयः ।। ७३-१६१ ।।

अभिमंत्र्य जलं प्रातर्मंत्रेण त्रिः समाहितः ।।
त्रिसंध्यं वा पिबेन्नित्यं मुच्यते सर्वरोगतः ।। ७३-१६२ ।।

दारिद्र्यं च पराभूतं जायते धनदोपमः ।।
विषादिदोषसंस्पर्शो न भवेत्तु कदाचन ।। ७३-१६३ ।।

मनुना मंत्रितैस्तोयैः प्रत्येहं क्षालयेन्मुखम् ।।
मुखनेत्रादिसंभूताञ्जयेद्द्व्रोगांश्च दारुणान् ।। ७३-१६४ ।।

पीत्वाभिमंत्रितं त्वंभः कुक्षिरोगान् जयेद्ध्रुवम् ।।
लक्ष्मणप्रतिमां कृत्वा दद्याद्भक्त्या विधानतः ।। ७३-१६५ ।।

स सर्वेभ्योऽथ रोगेभ्यो मुच्यते नात्र संशयः ।।
कन्यार्थी विमलापाणिग्रहणासक्तमानसः ।। ७३-१६६ ।।

ध्यायन् लक्षं जपेन्मंत्री अब्जैर्हुत्वा दशांशतः ।।
ईप्सितां लभते कन्यां शीग्रमेव न संशयः ।। ७३-१६७ ।।

दीक्षितं जुंभणास्त्राणां मंत्रेषु नियतव्रतम् ।।
ध्यात्वा च विधिवन्नित्यं जपेन्मासत्रयं मनुम् ।। ७३-१६८ ।।

पूजापुरःसरं सप्तसहस्रं विजितेंद्रियः ।।
सर्वासामपि विद्यानां तत्त्वज्ञो जायते नरः ।। ७३-१६९ ।।

विश्वामित्रक्रतुवरे कृताद्भुतपराक्रमम् ।।
ध्यायँल्लक्षं जपेन्मंत्रं मुच्यते महतो भयात् ।। ७३-१७0 ।।

कृतनित्यक्रियः शुद्धस्त्रिकालं प्रजपेन्मनुम् ।।
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ।। ७३-१७१ ।।

दीक्षितो विधिवन्मंत्री गुणैर्विगतकल्मषः ।।
स्वाचारनियतो दांतो गृहस्थो विजितेंद्रियः ।। ७३-१७२ ।।

ऐहिकाननपेक्ष्यैव निष्कामो योऽर्चयेद्विभुम् ।।
स सर्वान्पुण्यपापौधान्दग्ध्वा निर्मलमानसः ।। ७३-१७३ ।।

पुनरावृत्तिरहितः शाश्वतं पदमश्वतं पदमश्नुते ।।
सकामो वांछितान् लब्ध्वा भुक्त्वा भोगान् मनोगतान् ।। ७३-१७४ ।।

जातिरमरश्चिरं भूत्वा याति विष्णोः परं पदम् ।।
निद्राचन्द्रान्विता पश्चाद्भरताय हृदंतिमः ।। ७३-१७५ ।।

सप्ताक्षरो मनुश्चास्य मुन्याद्यर्चादि पूर्ववत् ।।
बकः सेंदुश्च शत्रुध्नपरं ङेतं हृदंतिमः ।। ७३-१७६ ।।

सप्ताक्षरोऽयं शत्रुध्नमंत्रः सर्वेष्टसिद्धिदः ।। ७३-१७७ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने सनत्कुमारविभागे तृतीयपादे रामाद्युपासनावर्णनं नाम त्रिसप्ततितमोऽध्यायः ।। ७३ ।।