नारदपुराणम् - पूर्वार्धः

नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।
कथं ससर्ज ब्रह्मादीनादिदेवः पुरा विभुः ।।
तन्ममाख्याहि सनक सर्वज्ञोऽस्ति यतो भवान् ।। ३-१ ।।

श्रीसनक उवाचा ।।
नारायणोऽक्षरोऽनन्तः सर्वव्यापी निरञ्जनः ।।
तेनेदमखिलं व्याप्तं जगत्स्थावरजङ्गमम् ।। ३-२ ।।

आदिसर्गे महाविष्णुः स्वप्रकाशो जगन्मयः ।।
गुणभेदमधिष्ठाय मूर्त्तित्रिकमवासृजत् ।। ३-३ ।।

सृष्ट्यर्थं तु पुरा देवो दक्षिणाङ्गात्प्रजापतिम् ।।
मध्येरुद्राख्यमीथानं जगदन्तकरं मुने ।। ३-४ ।।

पालनायास्य जगतो वामाङ्गाद्विष्णुमव्ययम् ।।
तमादिदेवमजरं केचिदाहुः शिवाभिधम् ।।
केचिद्विष्णुं सदा सत्यं ब्रह्माणं केचिदूचिरे ।। ३-५ ।।

तस्य शक्तिः परा विष्णोर्जगत्कार्यप्रवर्तिनी ।।
भावाभावस्वरुपा सा विद्याविद्येति गीयते ।। ३-६ ।।

यदा विश्वं महाविष्णोर्भिन्नत्वेन प्रतीयते ।।
तदा ह्यविद्या संसिद्धा भवेद्दुःखस्य साधनम् ।। ३-७ ।।

ज्ञातृज्ञेयाद्युपाधिस्ते यदा नश्यति नारद ।।
सर्वैकभावना बुद्धिः सा विद्येत्यभिधीयते ।। ३-८ ।।

एषं माया महाविष्णोर्भिन्ना संसारदायिनी ।।
अभेदबुद्ध्या दृष्टा चेत्संसारक्षयकारिणी ।। ३-९ ।।

विष्णुशक्तिसमुद्भूतमेतत्सर्वं चराचरम्।।
यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चनेङ्गति ।। ३-१० ।।

उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते ।।
अविद्योपाधियोगेनतथेदमखिलं जगत् ।। ३-११ ।।

यथा हरिर्जगद्यापी तस्य शक्तिस्तथा मुने ।।
दाहशक्तिर्यथांगारे स्वाश्रयं व्याप्य तिष्टति ।। ३-१२ ।।
उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे ।।
भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च ।। ३-१३ ।।

दुर्गेति भद्रकालीति चण्डी माहेश्वरीत्यपि ।।
कौमारी वैष्णवी चेति वाराह्येन्द्री च शाम्भवी ।। ३-१४ ।।

ब्राह्मीति विद्याविद्येति मायेति च तथा परे ।।
प्रकृतिश्च परा चेति वदन्ति परमर्षस्यः ।। ३-१५ ।।

शेषशक्तिः परा विष्णोर्जगत्सर्गादिकारिणी ।।
व्यक्ताव्यक्तस्वरुपेण जगह्याप्य व्यवस्थिता ।। ३-१६ ।।

प्रकृतिश्चपुमांश्चैव कालश्चेति विधिस्थितिः ।।
सृष्टिस्थितिविनाशानामेकः कारणतां गतः ।। ३-१७ ।।

येनेदमखिलं जातं ब्रह्मरुपधरेण वै ।।
तस्मात्परतरो देवो नित्यइत्यभिधीयते ।। ३-१८ ।।

रक्षां करोति यो देवो नित्य इत्यभिधीयते ।।
रक्षां करोति यो देवो जगतां परतः पुमान् ।। ३-१९ ।।

तस्मात्परतरं यत्तदव्ययं परमं पदम् ।। ३-२० ।।

अक्षरो निर्गुणः शुद्धः परिपूर्णः सनातनः ।।
यः परः कालपुपाख्यो योगिध्येयः परात्परः ।। ३-२१ ।।

परमात्मा परानन्दः सर्वोपाधिविवर्जितः ।
ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः ।। ३-२२ ।।

योऽसौ शुद्धोऽपि परमो ह्यहंकारेण संयुतः ।।
देहीति प्रोच्यते मूढैरहोऽज्ञानविडम्बनम् ।। ३-२३ ।।

स देवः परमः शुद्धः सत्त्वदिगुणभेदतः ।।
मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम् ।। ३-२४ ।।

योऽसौ ब्रह्मा जगत्कर्ता यन्नाभिकमलोद्भवः ।।
स एवानन्दरुपात्मा तस्मान्नास्त्यपरो मुने ।। ३-२५ ।।

अन्तर्यामी जगद्यापी सर्वसाक्षी निरञ्जनः ।।
भिन्नाभिन्नस्वरुपेण स्थितो वै परमेश्वरः ।। ३-२६ ।।

यस्य शक्तिर्महामाया जगद्विश्त्रम्भधारिणी ।।
विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः ।। ३-२७ ।।

आदिसर्गे महाविष्णोर्लोकान्कर्त्तुं समुद्यतः ।।
प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत् ।। ३-२८ ।।

पश्यन्ति भावितात्मानो यं ब्रह्मत्यभिसंज्ञितम् ।।
शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम् ।। ३-२९ ।।

एवं शुद्धोऽक्षरोऽनन्तः कालरुपी महेश्वरः ।।
गुणरुपीगुणाधारोजगतामादिकृद्विभुः ।। ३-३० ।।

प्रकृतिः क्षोभमापन्ना पुरुषाख्ये जगद्गुरौ ।।
महान्प्रादुरभूद्धुद्धिस्ततोऽहं समवर्त्तत ।। ३-३१ ।।

अहंकाराश्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च ।।
तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते ।। ३-३२ ।।

आकाशवाय्वग्रिजलभूमयोऽब्जभवात्मज ।।
यथाक्रमं कारणतामेकैकस्योपयान्ति च ।। ३-३३ ।।

ततो ब्रह्या जगद्धाता तामसानसृजत्प्रभुः ।।
तिर्यग्योनिगताञ्जन्तून्पशुपक्षिमृगादिकान् ।। ३-३४ ।।

तमप्यसाधकं मत्वा देवसर्गं सनातनात् ।।
ततोवैमानुषं सर्गं कल्पयामास पव्मजः ।। ३-३५ ।।

ततो दक्षादिकान्पुत्रान्सृष्टिसाधनतत्परान् ।।
एभिः पुत्रैरिदं व्याप्तं सदेवासुरमानुषम् ।। ३-३६ ।।

भुर्भुवश्च तथा स्वश्च महश्वैव जनस्तथा ।।
तपश्च सत्यमित्येवं लोकाः सत्योपरि स्थिताः ।। ३-३७ ।।

अतलं वितलं चैव सुतलं च तलातलम् ।।
महातलं च विप्रेन्द्र ततोऽधच्च रसातलम् ।। ३-३८ ।।

पातालं चेति सप्तैव पातालानि क्रमादधः ।।
एष सर्वेषु लोकेषु लोकनाथांश्च सृष्टवान् ।। ३-३९ ।।

कुलाचलान्नदीश्चासौ तत्तल्लोकनिवासिनाम् ।।
वर्त्तनादीनि सर्वाणि यथायोग्यंमकल्पयत् ।। ३-४० ।।

भूतले मध्यगो मेरुः सर्वदेवसमाश्रयः ।।
लोकालोकश्च भूम्यन्ते तन्मध्ये सत्प सागराः ।। ३-४१ ।।

द्वीपाश्च सप्त विप्रेन्द्र द्वीपे कुलाचलाः ।।
बाह्या नद्यश्च विख्याता जनाश्चामरसन्निभाः ।। ३-४२ ।।

जम्बूप्लक्षाभिधानौ च शाल्मलश्च कुशस्तथा ।।
क्रौञ्चशाकौ पुष्करश्च ते सर्वे देवभूमयः ।। ३-४३ ।।

एते द्वीपाः समुद्रैस्तु सत्पसत्पभिरावृताः ।।
लवणेक्षुसुरासर्पिर्दधिक्षीरजलैः समम् ।। ३-४४ ।।

एते द्वीपाः समुद्राश्च पूर्वस्मादुत्तशेत्तराः ।।
ज्ञेया द्विगुणविस्तरा लोकालोकाञ्च पर्वतात् ।। ३-४५ ।।

क्षारोदधेरुपत्तरं यद्धि माद्रेश्चैव दक्षिणाम् ।।
ज्ञेयं तद्भारतं वर्षं सर्वकर्मफलप्रदम् ।। ३-४६ ।।

अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद ।।
तत्फलं भुज्यते चैव भोगभूमिष्वनुक्रमात् ।। ३-४७ ।।

भारते तु कृतं कर्म शुभं वाशुभमेव च ।।
तत्फलं क्षयि विप्रेन्द्र भुज्यतेऽन्यत्रजन्तुभिः ।। ३-४८ ।।

अद्यापि देवा इच्छन्ति जन्म भारतभूतले ।।
संचितं सुमहत्पुण्यमक्षय्यममलं शुभम् ।। ३-४९ ।।

कदा लभामहे जन्म वर्षभारतभूमिषु ।।
कदा पुण्येन महता यास्याम परमं पदम् ।। ३-५० ।।

दानैर्वाविविधैर्यज्ञैस्तपोभिर्वाथवा हरिम् ।।
जगदीशंसमेष्यामो नित्यानन्दमनामयम् ।। ३-५१ ।।

यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् ।।
न तस्य सदृशोऽन्योऽस्ति त्रिषु लोकेषु नारद ।। ३-५२ ।।

हरिकीर्तनशीलो वा तद्भक्तानां प्रियोऽपि वा ।।
शुक्षषुर्वापि महतः सवेद्यो दिविजैरपि ।। ३-५३ ।।

हरिपूजारतो नित्यं भक्तः पूजास्तोऽषि वा ।।
भक्तोच्छिष्टान्नसेवी च याति विष्णोः परं पदम् ।। ३-५४ ।।

नारायणेति कृष्णेति वासुदेवेति यो वदेत् ।।
अहिंसादिपरः शन्तः सोऽपि वन्द्यः सुरोत्तमैः ।। ३-५५ ।।

शिवेति नीलकण्ठेति शङ्करेतिच यः स्मरेत् ।।
सर्वभूतहितो नित्यं सोऽभ्यर्च्यो दिविजैः स्मृतः ।। ३-५६ ।।

गुरुभक्तः शिवध्यानी स्वाश्रमाचारतत्परः ।।
अनसूयुःशुचिर्दक्षो यः सोऽप्यर्च्यःसुरेश्वरैः ।। ३-५७ ।।

ब्राह्यणानां हितकरः श्रध्दावान्वर्णधर्मयोः ।।
वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः ।। ३-५८ ।।

अभेददर्शी देवेशे नारायणशिवात्मके ।।
सर्वं यो ब्रह्मण नित्यमस्मदादिषु का कथा ।। ३-५९ ।।

गोषु क्षान्तो ब्रह्मचारी परनिंदाविवर्जितः ।।
अपरिग्रहशी लश्च देवपूज्यः स नारद ।। ३-६० ।।

स्तेयादिदोषविमुखः कृतज्ञः सत्यवाक् शुचिः ।।
परोपकारनिरतः पूजनीयः सुरासुरैः ।। ३-६१ ।।

वेदार्थश्रवणे बुद्धिः पुराणश्रवणे तथा ।।
सत्संगेऽपि च यस्यास्ति सोऽपि वन्द्यः सुरोत्तमैः ।। ३-६२ ।।

एवमादीन्यनेकानि कर्माणि श्रद्धयान्वितः ।।
करोति भारते वर्षे संबन्धोऽस्माभिरेव च ।। ३-६३ ।।

एतेष्वन्यतमो विप्रमात्मानं नारभेत्तु यः ।।
स एव दुष्कृतिर्मूढो नास्त्यन्योऽस्मादचेतनः ।। ३-६४ ।।

संप्राप्य भारते जन्म सत्कर्म सुपराङ्मुखः ।।
पीयूषकलशं सुक्त्वा विषभाण्डमुपाश्रितः ।। ३-६५ ।।

श्रुतिस्मृत्युदितैर्द्धर्मैर्नात्मानं पावयेत्तु यः ।।
स एवात्मविधाती स्यात्पापिनामग्रणीर्मुने ।। ३-६६ ।।

कर्मभूमिं समासाद्य यो न धर्मं समाचरेत् ।।
स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर ।। ३-६७ ।।

शुभं कर्म समुत्सृज्य दुष्कर्माणि करोति यः ।।
कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गति ।। ३-६८ ।।

एवं भारतभूभागं प्रशंसन्ति दिवौकसः ।।
ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः ।। ३-६९ ।।

तस्मात्पुण्यतमं ज्ञेयं भारतं वर्षमुत्तमम् ।।
देवानां दुर्लभं वापि सर्वकर्मफलप्रदम् ।। ३-७० ।।

अस्मिन्पुण्ये च भूभागे यस्तु सत्कर्मसूद्यतः ।।
न तस्य सदृशं कश्चित्रिषु लोकेषु विद्यते ।। ३-७१ ।।

अस्मिञ्जातो नरो यस्तु स्वंकर्मक्षपणोद्यतः ।।
नररुपपरिच्छन्नः स हरिर्नात्र संशयः ।। ३-७२ ।।

परं लोकफलं प्रेप्सुः किर्यात्कर्माण्यतन्द्रितः ।।
निवेद्य हरये भक्त्या तत्फलं ह्यक्षयं स्मृतम् ।। ३-७३ ।।

विरागी चेत्कर्मफलेष्वपि किंचित्र कारयेत् ।।
अर्पयेत्सुकृतं कर्म प्रीयतामितिं मे हरिः ।। ३-७४ ।।

आब्रह्यभुवनाल्लोकाः पुनरुत्पत्तिदायकाः ।।
फलागृध्नुः कर्मणां तत्प्रात्प्रोति परमं पदम् ।। ३-७५ ।।

वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये ।।
यथाश्रमं त्यक्तुकामः प्रान्पोति पदमव्ययम् ।। ३-७६ ।।

निष्कामो वा सकामो वा कुर्यात्कर्म यथाविधि ।।
स्वाश्रमाचारशून्यश्च पतितः प्रोच्यते बुधैः ।। ३-७७ ।।

सदाचारपरो विप्रो वर्द्धते ब्रह्मतेजसा ।।
तस्य विष्णुश्च तुष्टः स्याद्भक्तियुक्तस्य नारद ।। ३-७८ ।।

भारते जन्म संप्राप्य नात्मानं तारयेतु यः ।।
पच्यते निरये धोरे स त्वाचन्द्रार्कतारकम् ।। ३-७९ ।।

वासदेवपरो धर्मो वासुदेवपरं तपः ।।
वासुदेवपरं ज्ञानं वासुदेवपरा गतिः ।। ३-८० ।।

वासुदेवात्मकं सर्वं जगत्स्थावरजङ्गमम् ।।
आब्रह्मस्तम्बपर्यन्तं तस्मादन्यन्न विद्यते ।। ३-८१ ।।

स एव धाता त्रिपुरान्तकश्च स एव देवासुरयज्ञरुपः ।।
स एवब्रह्माण्डमिदं ततोऽन्यन्न किंचिदस्ति व्यतिरिक्तरुपम् ।। ३-८२ ।।

यस्मात्परं नापरमस्ति किंचिद्यस्मादणीयान्नतथा महीयान् ।।
व्यात्पं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमेत्समीङ्यम् ।। ३-८३ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सृष्टिभरतखण्डप्राशस्त्यभूगोलानां वर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।