नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

भरद्वाज उवाच ।।
यदि प्राणपतिर्वायुर्वायुरेव विचेष्टते ।।
श्वसित्याभाषते चैव ततो जीवो निरर्थकः ।। ४३-१ ।।

य ऊष्मभाव आग्नेयो वह्निनैवोपलभ्यते ।।
अग्निर्जरयते चैतत्तदा जीवो निरर्थकः ।। ४३-२ ।।

जंतोः प्रम्नियमाणस्य जीवो नैवोपलभ्यते ।।
वायुरेव जहात्येनमूष्मभावश्च नश्यति ।। ४३-३ ।।

यदि वाथुमयो जीवः संश्लेषो यदि वायुना ।।
वायुमंजलवत्पश्येद्गच्छेत्सह मरुद्गुणैः ।। ४३-४ ।।

संश्लेषो यदि वा तेन यदि तस्मात्प्रणश्यति ।।
महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् ।। ४३-५ ।।

कृपे वा सलिलं दद्यात्प्रदीपं वा हुताशने ।।
क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा ।। ४३-६ ।।

पंचधारणके ह्यस्मिञ्छरीरे जीवितं कृतम् ।।
येषामन्यतराभावाञ्चतुर्णां नास्ति संशयः ।। ४३-७ ।।

नश्यंत्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् ।।
नश्यते कोष्टभेदार्थमग्रिर्नश्यत्यभोजनात् ।। ४३-८ ।।

व्याधित्रणपरिक्लेशैर्मेदिनी चैव शीर्यते ।।
पीडितेऽन्यतरे ह्येषां संघातो याति पंचताम् ।। ४३-९ ।।

तस्मिन्पंचत्वमापन्ने जीवः किमनुधावति ।।
किं खेदयति वा जीवः किं श्रृणोति ब्रवीति च ।। ४३-१० ।।

एषा गौः परलोकस्थं तारयिष्यतिमामिति ।।
यो दत्त्वा म्रियते जंतुः सा गौः कं तारयिष्यति ।। ४३-११ ।।

गौश्चप्रतिग्रहीता च दाता चैव समं यदा ।।
इहैव विलयं यांति कुतस्तेषां समागमः ।। ४३-१२ ।।

विहगैरुपभुक्तस्य शैलाग्रात्पतितस्य च ।।
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः ।। ४३-१३ ।।

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति ।।
जीवन्यस्य प्रवर्तंते मृतः क्व पुनरेष्यति ।। ४३-१४ ।।

जीवमात्रं पुरा सृष्टं यदेतत्परिवर्तते ।।
मृताः प्रणश्यंति बीजाद्बीजं प्रणश्यति ।। ४३-१५ ।।

इति मे संशयो ब्रह्मन्हृदये परिधावति ।।
त निवर्तय सर्वज्ञ यतस्त्वामाश्रितो ह्यहम् ।। ४३-१६ ।।

सनंदन उवाच ।।
एवं पृष्टस्तदानेन स भृगर्ब्रह्मणः सुतः ।।
पुनराहु मुनिश्रेष्ट तत्संदेहनिवृत्तये ।। ४३-१७ ।।

भृगुरुवाच ।।
न प्राणाः सन्ति जीवस्य दत्तस्य च कृतस्य च ।।
याति देहांतरं प्राणी शरीरं तु विशीर्यते ।। ४३-१८ ।।

न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति ।।
समिधामग्निदग्धानां यथाग्रिर्द्दश्यते तथा ।। ४३-१९ ।।

भरद्वाज उवाच ।।
अग्नेर्यथा तस्य नाशात्तद्विनाशो न विद्यते ।।
इन्धनस्योपयोगांते स वाग्निर्नोपलभ्यते ।। ४३-२० ।।

नश्यतीत्येव जानामि शांतमग्निमनिन्धनम् ।।
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ।। ४३-२१ ।।

भृगुरुवाच ।।
समिधामुपयोगांते स चाग्निर्नोपलभ्यते ।।
नश्यतीत्येव जानामि शांतमग्निमनिंधनम् ।। ४३-२२ ।।

गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ।।
समिधामुपयोगांते यथाग्निर्नोपलभ्यते ।। ४३-२३ ।।

आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः ।।
तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः ।। ४३-२४ ।।

न नश्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः ।।
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् ।। ४३-२५ ।।

वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ।।
तस्मिन्नष्टे शरीराग्नौ ततो देहमचेतनम् ।। ४३-२६ ।।

पतितं याति भूमित्वमयनं तस्य हि क्षितिः ।।
जगमानां हि सर्वेषां स्थावराणां तथैव च ।। ४३-२७ ।।

आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति ।।
तेषां त्रयाणामेकत्वाद्वयं भूमौ प्रतिष्टितम् ।। ४३-२८ ।।

यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः ।।
अमूर्तयस्ते विज्ञेया मूर्तिमंतः शरीरिणः ।। ४३-२९ ।।

भरद्वाज उवाच ।।
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु ।।
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ।। ४३-३० ।।

पंचात्मके पञ्चरतौ पञ्चविज्ञानसंज्ञके ।।
शरीरे प्राणिनां जीवं वेत्तुभिच्छामि यादृशम् ।। ४३-३१ ।।
मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये ।।
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ।। ४३-३२ ।।

यद्यजीवशरीरं तु पञ्चभूतसमन्वितम् ।।
शरीरे मानसे दुःख कस्तां वेदयते रुजम् ।। ४३-३३ ।।

श्रृणोति कथितं जीवः कर्णाभ्यांन श्रृणोति तत् ।।
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ।। ४३-३४ ।।

सर्वे पश्यंति यदृश्यं मनोयुक्तेन चक्षुषा ।।
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ।। ४३-३५ ।।

न पश्यति न चाघ्राति न श्रृणोति न भाषते ।।
न च स्मर्शमसौ वेत्ति निद्रावशगतः पुनः ।। ४३-३६ ।।

हृष्यति क्रुद्ध्यते कोऽत्र शोचत्युद्विजते च कः ।।
इच्छति ध्यायति द्वेष्टि वाक्यं वाचयते च कः ।। ४३-३७ ।।

भृगुरुवाच ।।
तं पंचसाधारणमत्र किंचिच्छरीरमेको वहतेंऽतरात्मा ।।
स वेत्ति गंधांश्च रसाञ्छुतीश्च स्पर्शं च रूपं च गुणांश्च येऽल्ये ।। ४३-३८ ।।

पंचात्मके पंचगुणप्रदर्शी स सर्वगात्रानुगतोंऽतरात्मा ।।
सवेति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहम् ।। ४३-३९ ।।

यदा न रूपं न स्पर्शो नोष्यभवश्च पावके ।।
तदा शांते शरीराग्नौ देहत्यागेन नश्यति ।। ४३-४० ।।

आपोमयमिदं सर्वमापोमूर्तिः शरीरिणाम् ।।
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् ।। ४३-४१ ।।

आत्मानं तं विजानीहि सर्वलोकहितात्मकम् ।।
तस्मिन्यः संश्रितो देहे ह्यब्बिंदुरिव पुष्करे ।। ४३-४२ ।।

क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् ।।
तमोरजश्च सत्त्वं च विद्धि जीवगुणानिमाम् ।। ४३-४३ ।।

अचेतनं जीवगुणं वदंति स चेष्टते चेष्टयते च सर्वम् ।।
अतः परं क्षेत्रविदो वदंति प्रावर्तयद्यो भुवनानि सप्त ।। ४३-४४ ।।

न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मुन इत्यबुद्धाः ।।
जीवस्तु देहांतरितः प्रयाति दशार्द्धतस्तस्य शरीरभेदः ।। ४३-४५ ।।

एवं भूतेषु सर्वेषु गूढश्चरति सर्वदा ।।
दृश्यते त्वग्र्या बुध्यासूक्ष्मया तत्त्वदर्शिभिः ।। ४३-४६ ।।

तं पूर्वापररात्रेषु युंजानः सततं बुधः ।।
लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ।। ४३-४७ ।।

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् ।।
प्रसन्नात्मात्मनि स्थित्वा सुखमानंत्यमश्नुते ।। ४३-४८ ।।

मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते ।।
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ।। ४३-४९ ।।

असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः ।।
आत्मतेजोऽभिनि र्वृत्तान्भास्कराग्निसमप्रभान् ।। ४३-५० ।।

ततः सत्यं च धर्मं च तथा ब्रह्म च शाश्वतम् ।।
आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः ।। ४३-५१ ।।

देवदानवगंधर्वा दैत्यासुरमहोरगाः ।।
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ।। ४३-५२ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राणामसितस्तथा ।।
भरद्वाज उवाच ।।
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते ।। ४३-५३ ।।

स्वेदमूत्रपुरीषाणि श्लेष्मा पित्त सशोणितम् ।।
त्वन्तः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ।। ४३-५४ ।।

जंगमानामसंख्येयाः स्थावराणां च जातयः ।।
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ।। ४३-५५ ।।

भृगुरुवाच ।।
न विशेषोऽस्ति वर्णानां सर्वं ब्रह्ममयं जगत् ।।
ब्रह्मणा पूर्वसृष्टं हि कर्मणा वर्णतां गतम् ।। ४३-५६ ।।

कामभोगाः प्रियास्तीक्ष्णाः क्रोधताप्रियसाहसाः ।।
त्यक्तस्वकर्मरक्तांगास्ते द्विजाः क्षत्रतां गताः ।। ४३-५७ ।।

गोभ्यो वृत्तिं समास्थाय पीताः कृष्युपजीविनः ।।
स्वधर्म्मन्नानुतिष्टंति ते द्विजा वैश्यतां गताः ।। ४३-५८ ।।

र्हिसानृतपरा लुब्धाः सर्वकर्मोपजीविनः ।।
कृष्णाः शौचपारिभ्राष्टास्ते द्विजाः शूद्रतां गताः ।। ४३-५९ ।।

इत्येतैः कर्मभिर्व्याप्ता द्विजा वर्णान्तरं गताः ।।
ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति ।। ४३-६० ।।

ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ।।
ब्रह्म चैव पुरा सृष्टं येन जानंति तद्विदः ।। ४३-६१ ।।

तेषां बहुविधास्त्वन्यास्तत्र तत्र द्विजातयः ।।
पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः ।।
सा सृष्टिर्मानसी नाम धर्मतंत्रपरायणा ।। ४३-६२ ।।

भरद्वाज उवाच ।।
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ।।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ।। ४३-६३ ।।

भृगुरुवाच ।।
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।।
वेदाध्ययनसंपन्नो ब्रह्मकर्मस्ववस्थितः ।। ४३-६४ ।।

शौचाचारस्थितः सम्यग्विद्याभ्यासी गुरुप्रियः ।।
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ।। ४३-६५ ।।

सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा ।।
तपस्यां दृश्यते यत्र स ब्राह्मण इति स्मृतः ।। ४३-६६ ।।

क्षत्रजं सेवते कर्म वेदाध्ययनसंगतः ।।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते ।। ४३-६७ ।।

विशत्याशु पशुभ्यश्च कृष्यादानरतिः शुचिः ।।
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ।। ४३-६८ ।।

सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः ।।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ।। ४३-६९ ।।

शूद्रे चैतद्भवेल्लक्ष्म द्विजे तच्च न विद्यते ।।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च ।। ४३-७० ।।

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।।
एतत्पवित्रं ज्ञानानां तथा चैवात्मसंयमः ।। ४३-७१ ।।

वर्ज्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुद्यतौ ।।
नित्यक्रोधाच्छ्रियं रक्षेत्तपो रक्षेत्तु मत्सरात् ।। ४३-७२ ।।

विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ।। ४३-७३ ।।
यस्य सर्वे समारंभा निराशीर्बंधना द्विज ।।
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ।। ४३-७४ ।।

अहिंस्त्रः सर्वभूतानां मैत्रायण गतश्चरेत् ।।
परिग्रहात्परित्यज्य भवेद्बद्ध्या जितेंद्रियः ।। ४३-७५ ।।

अशोकस्थानमाति वेदिह चामुत्र चाभयम् ।।
तपोनित्येन दांतेन मुनिना संयतात्ममना ।। ४३-७६ ।।

अजितं जेतुकामेन व्यासंगेषु ह्यसंगिना ।।
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।। ४३-७७ ।।

अव्यक्तमिति विज्ञेयं लिंगग्राह्यमतींद्रियम् ।।
अविश्रंभेण मंतव्यं विश्रंभे धारयेन्मनः ।। ४३-७८ ।।

मनः प्राणेन गृह्णीयात्प्राणं ब्रह्मणि धारयेत् ।।
निवेदादेव निर्वाणं न च किंचिद्विच्चितयेत् ।। ४३-७९ ।।

सुखं वै ब्रह्मणो ब्रह्मन्निर्वेदेनाधिगच्छति ।।
शौचे तु सततं युक्तः सदाचारसमन्वितः ।। ४३-८० ।।

स्वनुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ।।
सत्यंव्रतं तपः शौचं सत्यं विसृजते प्रजा ।। ४३-८१ ।।

सत्येन धार्यते लोकः स्वः सत्येनैव गच्छति ।।
अनृतं तमसो रूपं तमसा नीयते ह्यधः ।। ४३-८२ ।।

तमोग्रस्तान पश्यंति प्रकाशंतमसावृताः ।।
सुदुष्प्रकाश इत्याहुर्नरकं तम एव च ।। ४३-८३ ।।

सत्यानृतं तदुभयं प्राप्यते जगतीचरैः ।।
तत्राप्येवंविधा लोके वृत्तिः सत्यानृते भवेत् ।। ४३-८४ ।।

धर्माधर्मौ प्रकाशश्च तमो दुःखसुखं तथा ।।
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः ।। ४३-८५ ।।

लोकसृष्टं प्रपश्यन्तो न मुह्यंति विचक्षणाः ।।
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ।। ४३-८६ ।।

सुखं ह्यनित्यं भूतानामिह लोके परत्र च ।।
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते ।। ४३-८७ ।।

तथा तमोभिभूतानां भूतानां नश्यते सुखम् ।। ४३-८८ ।।

तत्खलु द्विविधं सुखमुच्यचते शरीरं मानसं च ।।
इह खल्वमुष्मिंश्च लोके वस्तुप्रवृत्तयः सुखार्थमभिधीयन्ते नहीतः परत्रापर्वगफलाद्विशिष्टतरमस्ति ।।
स एव काम्यो गुणविशेषो धर्मार्थगुणारंभगस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थमारंभाः ।।
भरद्वाज उवाच ।।
वदैतद्भवताभिहितं सुखानां परमा स्थितिरिति ।। ४३-८९ ।।

न तदुपगृह्णीमो न ह्येषामृषीणां महति स्थितानाम् ।। ४३-९० ।।

अप्राप्य एष काम्य गुणविशेषो न चैनमभिशीलयंति ।।
तपसि श्रूयते त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्टति ब्रह्मचारी न कामसुखोष्वात्मानमवदधाति ।। ४३-९१ ।।

अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनंगत्वेन सममनयत् ।। ४३-९२ ।।

तस्माद्भूमौ न तु महात्मभिरंजयति गृहीतो न त्वेष तावद्विशिष्टो गुणविशेष इति ।। ४३-९३ ।।

नैतद्भगवतः प्रत्येमि भवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादो हि द्विविधः
फलोदयः सुकृतात्सुखमवाप्यतेऽन्यथा दुःखमिति ।। ४३-९४ ।।

भृगुरुवाच ।।
अत्रोच्यते अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तंते न धर्मं
क्रोधलोभमोहहिंसानृतादिभिखच्छन्नाः खल्वस्मिंल्लोके नामुत्र सुखमाप्नुवंति
विविधव्याधिरुजोपतापैरवकीर्यन्ते वधबन्धनपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यंते
वर्षवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यंते बंधुधनविनाशविप्रयोगकृतैश्च मानसैः शौकैरभिभूयंते जरामृत्युकृतैश्चान्यैरिति यस्त्वेतैः ।। ४३-९५ ।।

शारीरं मानसं नास्ति न जरा न च पातकम् ।।
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् ।। ४३-९६ ।।

नरके दुःखमेवाहुः सुखं तत्परमं पदम् ।।
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः ।। ४३-९७ ।।

पुमान्प्रजापतिस्तत्रशुक्रं तेजोमयं विदुः ।।
इत्येतल्लोकनिर्माता धर्मस्य चरितस्य च ।। ४३-९८ ।।

तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च ।।
हुतेन शाम्यते पापं स्वाध्याये शांतिरुत्तमा ।। ४३-९९ ।।

दानेन भोगानित्याहुस्त पसा स्वर्गमाप्नुयात् ।।
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च ।। ४३-१०० ।।

सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्टते ।।
असद्भ्यो दीयते यत्तु तद्दानमिह भुज्यते ।।

यादृशं दीयते दानं तादृशं फलमश्नुते ।। ४३-१०१ ।।

भरद्वाज उवाच ।।
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् ।।
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ।। ४३-१०२ ।।

भृगुरुवाच ।।
स्वधर्माचरणे युक्ता ये भवंति मनीषिणः ।।
तेषां स्वर्गपलावाप्तिर्योऽन्यथा स विमुह्यते ।। ४३-१०३ ।।

भरद्वाज उवाच ।।
यदेतञ्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा ।।
तेषां स्वे स्वे समाचारास्तन्मे वक्तुमिहार्हसि ।। ४३-१०४ ।।

भृगुरुवाच ।।
पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्टता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्द्दिष्टाः ।।
४३-१०५ ।।

तत्र गुरुकुलवासमेव प्रथममाश्रममाहरंति सम्यगत्र शौचसस्कारनियमव्रतविनियतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तद्ध्यालस्यं गुरोरभिवादनवेदाब्यासश्रवणपवित्रघीकृतांतरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषा
नित्यभिक्षाभैक्ष्यादिसर्वनिवेदितांतरात्मा गुरुवचननिदेशानुष्टानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ।। ४३-१०६ ।।

भवति चात्र श्लोकः ।।
गुरुं यस्तु समाराध्य द्विजो वेदमावान्पुयात् ।।
तस्य स्वर्गफलावाप्तिः सिद्ध्यते चास्य मानसम् ।।
इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदंति ।। ४३-१०७ ।।

तस्य सदा चारलक्षणं सर्वमनुव्याख्यास्यामः ।।
समावृतानां सदाचाराणां सहधर्मचर्यफलार्थिनां गृहाश्रमो विधीयते ।। ४३-१०८ ।।

धर्मार्थकामावाप्तिर्ह्य.त्र त्रिवर्गसाधनमपेक्ष्यागर्हितकर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा
ब्रह्मर्षिनिर्मितेन वा अद्भिः सागरगतेन वा द्रव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं वर्तयेत् ।। ४३-१०९ ।।

तद्धि सर्वाश्रमणां मूलमुदाहरंति गुरुकुलनिवासिनः परिव्राजका येऽन्ये
संकल्पितव्रतनियमधर्मानुष्टानिनस्तेषामप्यंतरा च भिक्षाबलिसंविभागाः प्रवर्तंते ।। ४३-११० ।।
वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्योदनाः
स्वाध्यायप्रसंगिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटंति ।। ४३-१११ ।।

तेषां प्रत्युत्थानाभिगमनमनसूयावाक्यदानसुखसत्कारासनसुखशयनाभ्यवहारसत्क्रिया चेति ।। ४३-११२ ।।

भवति चात्र श्लोकः ।।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ।। ४३-११३ ।।

अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयंते निवापेन पितरो
विद्याभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति ।। ४३-११४ ।।

लोकौ चात्र भवतः ।।
वात्सल्याः सर्वभूतेभ्यो वायोः श्रोत्रस्तथा गिरा ।।
परितापोदपघातश्च पारुष्यं चात्र गर्हितम् ।। ४३-११५ ।।

अवज्ञानमहंकारो दंभश्चैव विगर्हितः ।।
अहिंसा सत्यमक्रोदं सर्वाश्रमगतं तपः ।। ४३-११६ ।।

अपि चात्र माल्याभरणवस्त्राभ्यंगनित्योपभोगनृत्यगीतवादित्रश्रुतिसुखनयनस्नेहरामादर्शनानां
प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्य्याणां विविधानामुपभोगः ।। ४३-११७ ।।

स्वविहारसंतोषः कामसुखावाप्तिरिति ।।
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे ।।
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ।। ४३-११८ ।।

उंछवृत्तिर्गृहस्थो यः स्वधर्म चरणे रतः ।।
त्यक्तकामसुखारंभः स्वर्गस्तस्य न दुर्लभः ।। ४३-११९ ।।

वानप्रस्थाः खल्वपि धर्ममनुसरंतः पुण्यानि तीर्थानि नदीप्रस्रवणानि स्वभक्तेष्वरण्येषु
मृगवराहमहिष शार्दूलवनगजाकीर्णेषु तपस्यंते अनुसंचरंति ।। ४३-१२० ।।

त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः
स्थानासनिनोभूपाषाणसिकताशर्करावालुकाभस्मशायिनः काशुकुशचर्मवल्कलसंवृतांगाः
केशश्यश्रुनखरोमधारिणो नियतकालोपस्पर्शनाःशुष्कबलिहोमकालानुष्टायिनः ।।
समित्कुशकुसुमापहारसंमार्जनलब्धविश्रामाः शीतोष्णपवनविष्टं भविभिन्नसर्वत्वचो
विविधनियमयोगचर्यानुष्टानविहितपरिशुष्कमांसशोणितत्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहंते ।। ४३-१२१ ।।

यस्त्वेतां नियतचर्यां ब्रह्मर्षिविहितां चरेत् ।।
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ।। ४३-१२२ ।।

परिव्राजकानां पुनराचारः तद्यथा ।।
विमुच्याग्निं धनकलत्रपरिबर्हसंगेष्वात्मानं स्नेहपाशानवधूय परिव्रजंति ।।
समलोष्टाश्मकांचनास्त्रिवर्गप्रवृत्तेष्वसक्तबुद्धयः ।। ४३-१२३ ।।

अरिमित्रोदासीनां तुल्यदर्शनाः स्थावरजरायुजांडजस्वेदजानां भूतानां वाङ्मनृःकर्मभिरनभिरनभिद्रोहिणोऽनिकेताः
पर्वतपुलिनवृक्षमूलदेवायतनान्यनुसंचरंतो वा सार्थमुपेयुर्नगरं ग्रामं वा न क्रोधदर्पलोभमोहकार्पण्यदंभपरिवादाभिमाननिर्वृत्तहिंसा इति ।। ४३-१२४ ।।

भवंति चात्र श्लोकाः ।।
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।।
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ।। ४३-१२५ ।।

कृत्वाग्निहोत्रं स्वशरीरसंस्थं शरीरमग्निं स्वमुखे जुहोति ।।
विप्रस्तु भैक्षोपगतैर्हविर्भिश्चिताग्निना संव्रजते हि सोकान् ।। ४३-१२६ ।।

मोक्षाश्रमं यश्चरते यथोक्तं शुचिः स्वसंकल्पितयुक्तबुद्धिः ।।
अनिंधनं ज्योतिरिव प्रशांतं स ब्रह्मलोकं श्रयते द्विजातिः ।। ४३-१२७ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे ब्राह्मणाचारनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ।।