नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
मरीचे श्रृणु वक्ष्याभि पुराणं गारुडं शुभम् ।।
गरुडायाब्रवीत्पृष्टो भगवान्गरुडासनः ।। १०८-१ ।।

एकोनविंशसाहस्रं तार्क्ष्यकल्पकथान्वितम् ।।
पुराणोपक्रमप्रश्नः सर्गः संक्षेपतस्ततः ।। १०८-२ ।।

सूर्यादिपूजनविधिर्दीक्षाविधिरतः परम् ।।
श्राद्धपूजा ततः पश्चान्नवव्यूहार्चनं द्विज ।। १०८-३ ।।

पूजाविधानं च तथा वैष्णवं पंजरं ततः ।।
योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्तनम् ।। १०८-४ ।।

ध्यानं विष्णोस्ततः सूर्यपूजा मृत्युंजयार्चनम् ।।
मालामंत्रः शिवार्चाथ गणपूजा ततः परम् ।। १०८-५ ।।

गोपालपूजा त्रैलोक्यमोहनश्रीधरार्चनम् ।।
विष्ण्वर्चा पंचतत्त्वार्चा चक्रार्चा देवपूजनम् ।। १०८-६ ।।

न्यासादिसंध्योपास्तिश्च दुर्गार्चाथ सुरार्चनम् ।।
पूजा माहेश्वरी चातः पवित्रारोपणार्चनम् ।। १०८-७ ।।

मूर्तिध्यांनवास्तुमानं प्रासादानां च लक्षणम् ।।
प्रतिष्ठा सर्वदेवानां पृथक्पूजा विधानतः ।। १०८-८ ।।

योगोऽषटांगो दानधर्माः प्रयश्चित्तविधिक्रिया ।।
द्वीपेशनरकाख्यानं सूर्यव्यूहश्च ज्योतिषम् ।। १०८-९ ।।

सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम् ।।
माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम् ।। १०८-१० ।।

ततो मन्वंतराख्यानं पृथक्पृथग्विभागशः ।।
पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम् ।। १०८-११ ।।

श्राद्धं विनायकस्यार्चा ग्रहयज्ञस्तथआ श्रमाः ।।
जननाख्यं प्रेतशौचं नीतिशास्त्रं व्रतोक्तयः ।। १०८-१२ ।।

सूर्यवंशः सोमवंशोऽवतारकथनं हरेः ।।
रामायणं हरेर्वंशो भारताख्यानकं ततः ।। १०८-१३ ।।

आयुर्वेदनिदानं प्राक् चिकिकत्सा द्रव्यजा गुणाः ।।
रोगघ्नं कवचं विष्णोर्गारुडं त्रैपुरो मनुः ।। १०८-१४ ।।

प्रश्नचूडामणिश्चांतो हयायुर्वेदकीर्तनम् ।।
ओषघीनाम कथनं ततो व्याकरणोहनम् ।। १०८-१५ ।।

छंदः शास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः ।।
तर्पणं वैश्वदेवं च संध्या पार्वणकर्म च ।। १०८-१६ ।।

नित्यश्राद्धं सर्पिडाख्यं धर्मसारोऽघनिष्कृतिः ।।
प्रतिसंक्रम उक्ताः स्म युगधर्माः कृतेः फलम् ।। १०८-१७ ।।

योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः ।।
माहात्म्यं वैष्णवं चाथ नारसिंहस्तवोत्तमम् ।। १०८-१८ ।।

ज्ञानामृतं गुहुष्टकं स्तोत्रं विष्ण्वर्चनाह्वयम् ।।
वेदांतसांख्यसिद्धांतो ब्रह्मज्ञानं तथात्मकम् ।। १०८-१९ ।।

गीतासारः फलोत्कीर्तिः पूर्वखंडोऽयमीरितः ।।
अथास्यैवोत्तरे खंडे प्रेतकल्पः पुरोदितः ।। १०८-२० ।।

यत्र तार्क्ष्येण संपृष्टो भगवानाह वाडवाः ।।
धर्मप्रकटनं पूर्वं योगिनां गतिकारणम् ।। १०८-२१ ।।

दानादिकं फलं चापि प्रोक्तमन्त्रोर्द्धदैहिकम् ।।
यमलोकस्थमार्गस्य वर्णन च ततः परम् ।। १०८-२२ ।।

षोडशश्राद्धफलको वृत्तांतश्चात्र वर्णितः ।।
निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम् ।। १०८-२३ ।।

प्रेतपीडांविनिर्द्देशः प्रेतचिह्ननिरूपणम् ।।
प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति ।। १०८-२४ ।।

प्रेतकृत्यविचारश्च सर्पिडीकरणोक्तयः ।।
प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये ।। १०८-२५ ।।

आवश्यकोत्तमं दानं प्रेतसौख्यकरोहनम् ।।
शारीरकविनिर्देशो यमलोकस्य वर्णनम् ।। १०८-२६ ।।

प्रेतत्वोद्धारकथनं कर्मकृर्त्तृविनिर्णयः ।।
मृत्योः पूर्वक्रियाख्यानं पश्चात्कर्मनिरूपणम् ।। १०८-२७ ।।

मध्यषोडशकश्राद्धं स्वर्गप्राप्तिक्रियोहनम् ।।
सूतकस्याथ संख्यांनं नारायणबलिक्रिया ।। १०८-२८ ।।

वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्जनम् ।।
अपमृत्युक्रियोक्तिश्च विपाकः कर्मणां नृणाम् ।। १०८-२९ ।।

कृत्याकृत्यविचारश्च विष्णुध्यानविमुक्तये ।।
स्वर्गतौ विहिताख्यानं स्वर्गसौख्यनिरूपणम् ।। १०८-३० ।।

भूर्लोकवर्णनं चैव सप्ताधोलोकवर्णनम् ।।
पंचोर्द्ध्वलोककथनं ब्रह्मांडस्थितिकीर्तनम् ।। १०८-३१ ।।

ब्रह्मांडानेकचरितं ब्रह्मजीवनिरूपणम् ।।
आत्यंतिकं लयाख्यानं फलस्तुति निरूपणम् ।। १०८-३२ ।।

इत्येतद्गारुडं नाम पुराणं भुक्तिमुक्तिदम् ।।
कीर्तितं पापशमनं पठतां श्रृण्वतां नृणाम् ।। १०८-३३ ।।

लिखित्वैतत्पुराणं तु विषुवे यः प्रयच्छति ।।
सौवर्णहंसयुग्माढ्यं विप्राय स दिवं व्रजेत् ।। १०८-३४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे गारुडानुक्रमणीवर्णनं नामाष्टोत्तरशततमोऽध्यायः ।। १०८ ।।