नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
अथ मात्स्यं पुराणं ते प्रवक्ष्ये द्विजसत्तम ।।
यत्रोक्तं सप्तकल्पानां वृत्तं संक्षिप्य भूतले ।। १०७-१ ।।

व्यासेन वेदविदुषा नारसिंहोपवर्णने ।।
उपक्रम्य तदुद्दिष्टं चतुर्द्दशसहस्रकम् ।। १०७-२ ।।

मनुमत्स्यसुसंवादो ब्रह्मांडकथनं ततः ।।
ब्रह्मदेवासुरोत्पत्तिर्मारुतोत्पत्तिरेव च ।। १०७-३ ।।

मदनद्वादशी तद्वल्लोकपालाभिपूजनम् ।।
मन्वन्तरसमुद्देशो वैश्यराज्याभिवर्णनम् ।। १०७-४ ।।

सूर्यवैवस्वतोत्पत्तिर्बुधसंगमनं तथा ।।
पितृवंशानुकथनं श्रद्धाकालस्तथैव च ।। १०७-५ ।।

पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव च ।।
कीर्तनं सोमवंशस्य ययातिचरितं तथा ।। १०७-६ ।।

पितृवंशानुकथनं सृष्टवंशानुकीर्तनम् ।।
भृगुशापस्तथा विष्णोर्दशधा जन्मने क्षितौ ।। १०७-७ ।।

कीर्त्तनं पूरुवंशस्य वंशो हौताशनः परम् ।।
क्रियायोगस्ततः पश्चात्पुराणपरिकीर्तनम् ।। १०७-८ ।।

व्रतं नक्षत्रपुरुषं मार्तण्डशयनं तथा ।।
कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसंज्ञितम् ।। १०७-९ ।।

तडागविधि माहात्म्यं पादपोत्सर्ग एव च ।।
सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च ।। १०७-१० ।।

तथानन्ततृतीयाया रसकल्याणिनीव्रतम् ।।
तथैवानं दकर्याश्च व्रतं सारस्वतं पुनः ।। १०७-११ ।।

उपरागाभिषेकश्च सप्तमीशनं तथा ।।
भीमाख्या द्वादशी तद्वदनंगशयनं तथा ।। १०७-१२ ।।

अशून्यशयनं तद्वत्तथैवांगारकव्रतम् ।।
सप्तमीसप्तकं तद्वद्विशोकद्वादशीव्रतम् ।। १०७-१३ ।।

मेरुप्रदानं दशधा ग्रहशांतिस्तथैव च ।।
ग्रहस्वरूपकथनं तथा शिवचतुर्दशी ।। १०७-१४ ।।

तथा सर्वफलत्यागः सूर्यवारव्रतं तथा ।।
संक्रांतिस्नपनं तद्वद्विभूतिद्वादशीव्रतम् ।। १०७-१५ ।।

षष्टीव्रतानां माहात्म्यं तथा स्नानविधिकमः ।।
प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम् ।। १०७-१६ ।।

तथांतरिक्षचारश्च ध्रुवमाहात्म्यमेव च ।।
भवनानि सुरेंद्राणां त्रिपुरोद्योतनं तथा ।। १०७-१७ ।।

पितृप्रवरमाहात्म्यं मन्वंतरविनिर्णयः ।।
चतुर्युगस्य संभूतिर्युगधर्मनिरूपणम् ।। १०७-१८ ।।

वज्रांगस्य तु संभूति स्तारकोत्पत्तिरेव च ।।
तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम् ।। १०७-१९ ।।

पार्वतीसंभवस्तद्वत्तथा शिवतपोवनम् ।।
अनंगदेहदाहश्च रतिशोकस्तथैव च ।। १०७-२० ।।

गौरीतपोवनं तद्वच्छिवेनाथ प्रसादनम् ।।
पार्वतीऋषिसंवादस्तथैरोद्वाहमंगलम् ।। १०७-२१ ।।

कुमारसंभवस्तद्वत्कुमारविजयस्तथा ।।
तारकस्य वधो घोरो नरसिंहोपवर्णनम् ।। १०७-२२ ।।

पद्मोद्भवविसर्गस्तु तथैवांधकघातनम् ।।
वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च ।। १०७-२३ ।।

प्रवरानुक्रमस्तद्वत्पितृगाथानुकीर्तनम् ।।
तथोभयमुखीदानं दानं कृष्णाजिनस्य च ।। १०७-२४ ।।

ततः सावित्र्युपाख्यानं राजधर्मास्तथैव च ।।
विविधोत्पातकथनं ग्रहणांतस्तथैव च ।। १०७-२५ ।।

यात्रानिमित्तकथनं स्वप्नमंगलकीर्तने ।।
वामनस्य तु माहात्म्यं वाराहस्य ततः परम् ।। १०७-२६ ।।

समुद्रमथनं तद्वत्कालकूटाभिशांतनम् ।।
देवासुरविमर्दश्च वास्तुविद्या तथैव च ।। १०७-२७ ।।

प्रतिमालक्षणं तद्वद्देवतायतनं तथा ।।
प्रासादलक्षणं तद्वन्मंडपान च लक्षणम् ।। १०७-२८ ।।

भविष्यराज्ञामुद्देशो महादानानुकीर्तनम् ।।
कल्पानुकीर्तनं तद्वत्पुराणेऽस्मिन्प्रकीर्तितम् ।। १०७-२९ ।।

पवित्रमेतत्कल्याणमायुः कीर्तिविवर्द्धनम् ।।
यः पठेच्छृणुयाद्वापि स याति भवनं हरेः ।। १०७-३० ।।

लिखित्वैतत्तु यो दद्याद्धेममत्स्यगवान्वितम् ।।
विप्रायाभ्यर्च्य विषुवे स याति परमं पदम् ।। १०७-३१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मत्स्यपुराणानुक्रमणीकथनं नाम सप्तोत्तरशततमोऽध्यायः ।। १०७ ।।