सनातन उवाच ॥
अथ नारद वक्ष्यामि श्रृणु पूर्णाव्रतानि ते ॥
यानि कृत्वा नरो नारी प्राप्नुयात्सुखसंततिम् ॥ १२४-१ ॥
चैत्रपूर्णा तु विप्रेंद्र मन्वादिः समुदाहृता ॥
अस्यां सान्नोदकं कुंभं प्रदद्यात्सोमतुष्टये ॥ १२४-२ ॥
वैशाख्यामपि पूर्णायां दानं सर्वस्य सर्वदम् ॥
यद्यद्द्रव्यं ददेद्विप्रे तत्तदाप्नोति निश्चितम् ॥ १२४-३ ॥
धर्मराजव्रतं चात्र कथितं तन्निशामय ॥
श्रृतान्नमुदकुंभं च वैशाख्यां वै द्विजोत्तमे ॥ १२४-४ ॥
दद्याद्गोदानफलदं धर्मराजस्य तुष्टये ॥
अत्र कृष्णाजिनं दद्यात्सखुरं च सश्रृङ्गकम् ॥ १२४-५ ॥
तिलैः सहसमाच्छाद्य वस्त्रैर्हेम्ना द्विजातये ॥
यस्तु कृष्णाजिनं दद्यात्सत्कृत्य विधिपूर्वकम् ॥ १२४-६ ॥
सर्वशास्त्रविदे सप्तद्वीपभूमिप्रदः स वै ॥
मोदते विष्णु लोके हि यावच्चन्द्रार्कतारकम् ॥ १२४-७ ॥
कुंभान्स्वच्छजलैः पूर्णान्हिरण्येन समन्वितान् ॥
यः प्रदद्याद्द्विजाग्र्येभ्यः स न शोचति कर्हिचित् ॥ १२४-८ ॥
अथ ज्येष्ठस्य पूर्णायां वटसावित्रिकं व्रतम् ॥
सोपवासा वटं सिंचेत्सलिलैरमृतोपमैः ॥ १२४-९ ॥
सूत्रेण वेष्टयेच्चैव सशताष्टप्रदक्षिणम् ॥
ततः संप्रार्थयेद्दैवीं सावित्रीं सुपतिव्रताम् ॥ १२४-१० ॥
जगत्पूज्ये जगन्मातः सावित्रि पतिदैवते ॥
पत्या सहावियोगं मे वटस्थे कुरु ते नमः ॥ १२४-११ ॥
इति सप्रार्थ्य या नारी भोजयित्वा परेऽहनि ॥
सुवासिनीः स्वयं भुंज्यात्सा स्यात्सौभाग्यभागिनी ॥ १२४-१२ ॥
आषाढस्य तु पूर्णायां गोपद्मव्रतमुच्यते ॥
चतुर्भुजं महाकायं जांबूनदसमप्रभम् ॥ १२४-१३ ॥
शंखचक्रगदापद्मरमागरुडशोभितम् ॥
सेवितं मुनिभिर्देवैर्यक्षगंधर्वकिन्नरैः ॥ १२४-१४ ॥
एवंविधं हरिं तत्र स्नात्वा पूजां समाचरेत् ॥
पौरुषेणैव सूक्तेन गंधाद्यैरुपचारकैः ॥ १२४-१५ ॥
आचार्यं वस्त्रभूषाद्यैस्तोषयेत्स्निग्धमानसः ॥
भोजयेन्मिष्टपक्वान्नैर्द्विजानन्यांश्च शक्तितः ॥ १२४-१६ ॥
एवं कृत्वा व्रतं विप्र प्रसादात्कमलापतेः ॥
ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः ॥ १२४-१७ ॥

रक्षाबन्धनम्
कोकिला Cochlea

कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते ॥
पूर्णिमायां समारभ्य व्रतं स्नायाद्बहिर्जले ॥ १२४-१८ ॥
पूर्णांतं श्रावणे मासि गौरीरूपां च कोकिलाम् ॥
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपंकजाम् ॥ १२४-१९ ॥
कस्तूरीवर्णसंयुक्तामुत्पन्नां नंदने वने ॥
चूतचंपकवृक्षस्थां कलगीतनिनादिनीम् ॥ १२४-२० ॥
चिंतयेत्पार्वतीं देवीं कोकिलारूपधारिणीम् ॥
गंधाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे ॥ १२४-२१ ॥
ततो व्रतांते हैमीं वा तिलपिष्टमयीं द्विज ॥
दद्याद्विप्राय मंत्रेण भक्त्या सस्वर्णदक्षिणाम् ॥ १२४-२२ ॥
देवीं चैत्ररथोत्पन्ने कोकिले हरवल्लभे ॥
संपूज्य दत्ता विप्राय सर्वसौख्यकरी भव ॥ १२४-२३ ॥
द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः ॥
वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् ॥ १२४-२४ ॥
एवं या कुरुते नारी कोकिलाव्रतमुत्तम् ॥
सा लभेत्सुखसौभाग्यं सप्तजन्मसुनारद ॥ १२४-२५ ॥

नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

अथ श्रावणपूर्णायां वेदोपाकरणं स्मृतम् ॥
यजुर्भिस्तत्र कर्त्तव्यं देवर्षिपितृतर्पणम् ॥ १२४-२६ ॥
ऋषीणां पूजनं चापि स्वशाखोक्तविधानतः ॥
बहवृचैस्तु चतुर्द्वश्यां सामगैर्भाद्रगे करे ॥ १२४-२७ ॥
रक्षाविधानं च तथा कर्तव्यं विधिपूर्वकम् ॥ १२४-२८ ॥
सिद्धार्थाक्षतराजिकाश्च विधृता रक्तांशुकांशे सिताः कौसुंभेन च तंतुनाथ सलिलैः प्रक्षाल्य कांस्ये धृताः ॥
गंधाद्यैरभिपूज्य देवनिकरान्संप्रार्थ्य विष्ण्वादिकान्बध्नीयाद्द्विजहस्ततः प्रमुदितो नत्वा प्रकोष्ठे स्वके ॥ १२४-२९ ॥
ततस्तु दक्षिणां दत्वा द्विजेभ्योऽध्यायमाचरेत् ॥
विसृज्य च ऋषीन्सप्त धारयेद्ब्रह्मसूत्रकम् ॥ १२४-३० ॥
रंजितं कुंकुमाद्यैश्च नवीनं निर्मितं स्वयम् ॥
शक्त्या संभोज्य विप्राग्र्यानेकभुक्तं समाचरेत् ॥ १२४-३१ ॥
कृते ह्यस्मिन्व्रते विप्र वार्षिकं कर्मं वैदिकम् ॥
विस्मृतं विधिहीनं च न कृतं सुकृतं भवेत् ॥ १२४-३२ ॥
प्रौष्ठपद्यां पौर्णमास्यामुमामाहेश्वरव्रतम् ॥
एकभुक्तश्च यस्तां तु शिवं संपूज्य यत्नतः ॥ १२४-३३ ॥
कृतांजलिः प्रार्थयेच्छ्वः करिष्ये च व्रतं प्रभो ॥
एवं विज्ञाप्य देवं तु गृह्णीयाद्व्रतमुत्तमम् ॥ १२४-३४ ॥
रात्रौ देवांतिके सुप्त्वा उत्थायापरयामके ॥
कृतमैत्रादिनित्यस्तु भस्मरुद्राक्षधृक् ततः ॥ १२४-३५ ॥
पूजयेच्छंकरं सम्यगुपचारैः पृथग्विधैः ॥
बिल्वपत्रैः सुगंधाढ्येंर्नैवेद्यैर्धूपदीपकैः ॥ १२४-३६ ॥
ततश्चोपवसेद्विद्वानाप्रदोषं विंधूदये ॥
पुनः संपूज्य तत्रैव रात्रौ जागरणं चरेत् ॥ १२४-३७ ॥
एवं पंचदशाब्दांतं कृत्वा व्रतमतंद्रितः ॥
वर्षे वर्षे तदुत्सर्गे विदध्याद्विधिपूर्वकम् ॥ १२४-३८ ॥
उमायाश्च महेशस्य सौवर्णी प्रतिमाद्वयम् ॥
हैमा रौप्या मृन्मयाश्च घटाः पंचदशोत्तमाः ॥ १२४-३९ ॥
तत्रैकस्मिन्घटे स्थाप्यं सवस्त्रं प्रतिमाद्वयम् ॥
पंचामृतेन संस्राप्य जलैः शुद्धैस्ततोऽर्चयेत् ॥ १२४-४० ॥
उपचारैः षोडशभिस्ततः पंचदश द्विजान् ॥
भोजयेच्चैव मिष्टान्नैर्दद्यात्तेभ्यश्च दक्षिणाम् ॥ १२४-४१ ॥
कुंभमेकैकमीशस्य मूर्त्याढ्यं गुरवेऽर्पयेत् ॥
एवं कृत्वा व्रतं चैव उमामाहेश्वराभिधम् ॥ १२४-४२ ॥
जायते भुवि विख्यातो निधानं सर्वसंपदाम् ॥
अथास्मिन्नेव दिवसे शक्रव्रतमपि स्मृतम् ॥ १२४-४३ ॥
प्रातः स्नात्वा विधानेन संपूज्य सुरनायकम् ॥
गंधाद्यैंरुपचारैस्तु नैवेद्यानां च राशिभिः ॥ १२४-४४ ॥
ततो निमंत्रितान्विप्रान्संभोज्य विधिवद्द्विज ॥
समागतांस्तथैवान्यान्दीनानाथांश्च भोजयेत् ॥ १२४-४५ ॥
एतच्छक्रव्रतं विप्र कर्तव्यं प्रतिवार्षिकम् ॥
राज्ञा वा धनिनान्येन धान्यनिष्पत्तिमिच्छता ॥ १२४-४६ ॥
आश्विने मासि पूर्णायां व्रतं कोजागराभिधम् ॥
तेन स्नात्वा विधानेन सोपवासो जितेंद्रियः ॥ १२४-४७ ॥
लक्ष्मीमभ्यर्च्य सौवर्णीं घटे संस्थाप्य ताम्रजे ॥
मृन्मये वा सवस्त्रांतामुपचारैः पृथग्विधम् ॥ १२४-४८ ॥
ततः सायंतने कालेऽभ्युदिते तारकाधिपे ॥
हैमान्रौप्यान्मृन्मयान्वा घृतपूर्णान्प्रदीपयेत् ॥ १२४-४९ ॥
लक्षं तदर्धमयुतं सहस्रं शतमेव वा ॥
घृतशर्करसंमिश्रं विपाच्य बहु पायसम् ॥ १२४-५० ॥
बहुपात्रेषु संस्थाप्य कौमुद्यां शीतदीधितेः ॥
याममात्रे गते रात्र्या लक्ष्म्यै तद्विनिवेदयेत् ॥ १२४-५१ ॥
ततः संभोजयेत्तेन विप्रान्भक्त्या ततश्च तैः ॥
सहैव जागरं कुर्य्यान्नृत्यगीतसुमंगलैः ॥ १२४-५२ ॥
ततोऽरुणोदये स्नात्वा तां मूर्तिं गुरवेऽर्पयेत् ॥
अस्यां रात्रौ महालक्ष्मीर्वराभयकरांबुजा ॥ १२४-५३ ॥
निशीथे चरते लोके को जागर्तिं धरातले ॥
तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे ॥ १२४-५४ ॥
वर्षे वर्षे कृतं चैतद्व्रतं लक्ष्मीप्रतोषणम् ॥
समृद्धिमैहिकीं दद्याद्द्वेहान्ते पारलौकिकीम् ॥ १२४-५५ ॥
कार्तिक्यां पूर्णिमायां तु कुर्यात्कार्तिकदर्शनम् ॥
विप्रत्वलब्धये भूयः सर्वशत्रुजयाय च ॥ १२४-५६ ॥
अत्रैव दीपदानेन विधेयस्त्रिपुरोत्सवः ॥
निशामुखे द्विजश्रेष्ठ सर्वजीवसुखावहः ॥ १२४-५७ ॥
कीटाः पतंगा मशकाश्च वृक्षा जले स्थले ये विचरंति जीवाः ॥
दृष्ट्वा प्रदीपान्नहि तेऽपि जन्मिनः पुनश्च मुक्तिं हि लभंत एव च ॥ १२४-५८ ॥
अत्र चन्द्रोदये विप्र संपूज्याः कृत्तिकाश्च षट् ॥ १२४-५९ ॥
कार्तिकेयस्तथा खङ्गी वरुणश्च हुताशनः ॥
गन्धपुष्पैस्तथा धूपदीपैर्नैवेद्येविस्तरैः ॥ १२४-६० ॥
परमान्नैः फलैः शाकैर्वह्निब्राह्मणतर्पणैः ॥
एवं देवान्समभ्यर्च्य दीपो देयो गृहाद्बहिः ॥ १२४-६१ ॥
दीपोपांते तथा गर्तश्चतुरस्रो मनोहरः ॥
चतुर्द्दंशांगुलः कार्यः सेच्यश्चदनवारिणा ॥ १२४-६२ ॥
गवां क्षीरेण संपूर्य हैमं तत्र विनिक्षिपेत् ॥
मुक्तानेत्रसमायुक्तं मत्स्यं सर्वांगशोभनम् ॥ १२४-६३ ॥
महामत्स्याय च नम इति मंत्रं समुच्चरन् ॥
गन्धाद्यैस्तत्र संपूज्य द्विजाय प्रतिपादयेत् ॥ १२४-६४ ॥
क्षीरसागरदानं ते मयोक्तं द्विजसत्तम ॥
दानस्यास्य प्रभावेण मोदते हरिसन्निधौ ॥ १२४-६५ ॥
अत्र कृत्त्वा वृषोत्सर्गं व्रतं नक्तं च नारद ॥
रुद्रलोकमवाप्नोति नात्र कार्या विचारणा ॥ १२४-६६ ॥
मार्गशीर्ष्यां पूर्णिमायां स्वर्णाढ्यं लवणाढकम् ॥
देयं विप्राय शांताय सर्वकामसमृद्धये ॥ १२४-६७ ॥
इदं जगत्पुरा लक्ष्म्या त्यक्तमासीत्ततो हरिः ॥
पुरंदरश्च सोमश्च तथा तिष्यो बृहस्पतिः ॥ १२४-६८ ॥
पंचैते पुष्ययुक्तायां पौर्णमास्यां जगद्बलात् ॥
अलंकृतं पुनश्चकुः सौभाग्योत्सवकेलिभिः ॥ १२४-६९ ॥
तस्मान्नरः पुष्ययोगे सर्वसौभाग्यवृद्धये ॥
गौरसर्षपकल्केन समालभ्य स्वकां तनुम् ॥ १२४-७० ॥
स्नायात्सर्वौषधिजलैर्धारयेच्च नवांशुके ॥
दृष्ट्वा च मंगलं द्रव्यं स्पृष्ट्वा नत्वा ततोऽर्चयेत् ॥ १२४-७१ ॥
हरिशक्रेंदुपुष्येज्यान्गंधाद्यरुपचारकैः ॥
विधाय होमं विप्रांश्च तर्पयेत्पायसाशनैः ॥ १२४-७२ ॥
एतत्कृत्वा व्रतं विप्र रमाप्रीतिविवर्द्धनम् ॥
अलक्ष्मीनाशनं चैव मोदतेह परत्र च ॥ १२४-७३ ॥
पौर्णमास्यां ततो माध्यां तिलकार्पासकंबलम् ॥
रत्नानि कंचुकोष्णीषपादत्राणानि वा धनम् ॥ १२४-७४ ॥
दत्वा प्रमोदते स्वर्गे दानं वित्तानुसारतः ॥
यस्त्वत्र शंकरं देवं पूजयेद्विधिपूर्वकम् ॥ १२४-७५ ॥
सोऽश्वमेधफलं प्राप्यविष्णुलोके महीयते ॥
फाल्गुने पूर्णिमायां तु होलिकापूजनं मतम् ॥ १२४-७६ ॥
संचयं सर्वकाष्ठानामुपलानां च कारयेत् ॥
तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मंत्रविस्तरैः ॥ १२४-७७ ॥
"असृक्पाभयसंत्रस्तैः कृता त्वं होलि बालिशैः ॥
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव"॥ १२४-७८ ॥
इति मंत्रेण सन्दीप्य काष्ठादिक्षेपणैस्ततः ॥
परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः ॥ १२४-७९ ॥
होलिका राक्षसी चेयं प्रह्लादभयदायिनी ॥
ततस्तां प्रदहंत्येवं काष्ठाद्यैर्गीतमंगलैः ॥ १२४-८० ॥
संवत्सरस्य दाहोऽयं कामदाहो मतांतरे ॥
इति जानीहि विप्रेंद्र लोके स्थितिरनेकधा ॥ १२४-८१ ॥
पक्षांते द्वे पृथग्दैवे ततोऽमाव्रतमुच्यते ॥
पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम् ॥ १२४-८२ ॥
चैत्रवैशाखयोस्तत्र दर्शे पितृसमर्चनम् ॥
पार्वणेन विधानेन श्राद्धं वित्तानुसारतः ॥ १२४-८३ ॥
द्विजानां भोजनं दानं गवादीनां विशेषतः ॥
सर्वमासेष्वमायां वै बहुपुण्यप्रदं यतः ॥ १२४-८४ ॥
ज्येष्ठामायां व्रतं प्रोक्तं सावित्र्याः कस्य नारद ॥
विधानं ज्येष्ठपूर्णावदिहापि परिकीर्तितम् ॥ १२४-८५ ॥
शुचौ नभसि भाद्रे च मासे पूर्णांतिके द्विज ॥
पितृश्राद्धं दानहोमसुरार्चानंत्यमश्नुते ॥ १२४-८६ ॥
भाद्रदर्शेऽपराह्णे तु तिलक्षेत्रसमुद्भवान् ॥
विरिंचिमनुनामंत्र्य हुंफट् छिन्नान्कुशान् द्विज ॥ १२४-८७ ॥
सर्वदा सर्वकार्येषु योजयेदेकदाऽपरान् ॥
इषामायां विशेषण पितॄणां श्राद्धतर्पणम् ॥ १२४-८८ ॥
विधेयं जाह्नवीतोये मुक्तिदं च गयास्थले ॥
ऊर्ज्जामायां दीपदानं देवागारगृहेषु च ॥ १२४-८९ ॥
नद्यारामतडागेषु चैत्यगोष्ठापणेषु च ॥
समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते ॥ १२४-९० ॥
द्यूतं च वर्षफलदं जये चापि पराजये ॥
गवां पूजात्र विहिता शृंगाद्यंगानुरंजनैः ॥ १२४-९१ ॥
यवसान्नादिदानैश्च नमस्कारप्रदक्षिणैः ॥
मार्गेऽपि पितृपूजा स्याच्छ्राद्धैर्ब्राह्मणभोजनैः ॥ १२४-९२ ॥
ब्रह्मचर्यादि नियमैर्जपहोमार्चनादिभिः ॥
पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम् ॥ १२४-९३ ॥
अमायां कर्णपातार्कयुक्तायां तु गयाधिकम् ॥
फाल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा ॥ १२४-९४ ॥
दानादि सर्वफलदं दर्शे सोमेऽधिकं फलम् ॥
इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव ॥ १२४-९५ ॥
सर्वत्रापि विशेषोऽस्ति स पुराणांतरे स्थितः ॥ १२४-९६ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितपौर्णमास्य मावास्याव्रतकथनं नाम चतुर्विंशत्यधिकशतमोऽध्यायः ॥ १२४ ॥