नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनन्दन उवाच ।।
वैदिकं लौकिकं चापि छन्दो द्विविधमुच्यते ।।
मात्रावर्णविभेदेन तच्चापि द्विविधं पुनः ।। ५७-१ ।।

मयौ रसौ तजौ भनौ गुरुर्लघुरपिद्विज ।।
कारणं छंदसि प्रोक्ताश्छन्दःशास्त्रविशारदैः ।। ५७-२ ।।

सर्वगो मगणः प्रोक्तो मुखलो यगणः स्मृतः ।।
मध्यलो रगणश्वैव प्रांत्यगः सगणो मतः ।। ५७-३ ।।

तगणोंऽतलघुः ख्यातो मध्यगो जो भआदिगः ।।
त्रिलघुर्नगणः प्रोक्तस्त्रिका वर्णगणा मुने ।। ५७-४ ।।

चतुर्लास्तु गणाः पञ्च प्रोक्ता आर्यादिसंमताः ।।
संयोगश्च विसर्गश्चानुस्वारो लघुतः परः ।। ५७-५ ।।

लघोर्दीर्घत्वमाख्याति दीर्घो गो लो लघुर्मतः ।।
पादश्चतुर्थभागः स्याद्विच्छेदोयतिरुच्यते ।। ५७-६ ।।

सममर्द्धसमं वृत्तं विषमं चापि नारद ।।
तुल्यलक्षणतः पादचतुष्के सममुच्यते ।। ५७-७ ।।

आदित्रिके द्विचतुर्थे सममर्द्धसमं ततम् ।।
लक्ष्म भिन्नं यस्य पादचतुष्के विषमं हि तत् ।। ५७-८ ।।

एकाक्षरात्समारभ्य वर्णैकैकस्य वृद्धितः ।।
षड्विंशत्यक्षरं यावत्पादस्तावत्पृथक् पृथक् ।। ५७-९ ।।

तत्परं चंडवृष्ट्यादिदंडकाः परिकल्पिताः ।।
त्रिभिः षड्भिः पदैर्गाथाः श्रृणु संज्ञा यथोत्तरम् ।। ५७-१० ।।

उक्तात्युक्ता तथा मध्या प्रतिष्टान्या सुपूर्विका ।।
गायत्र्युष्णिगनुष्टष्टप्च बृहती पंक्तिरेव च ।। ५७-११ ।।

त्रिष्टुप्च जगती चैव तथातिजगती मता ।।
शक्करी सातिपूर्वा च अष्ट्यत्यष्टी ततः स्मृते ।। ५७-१२ ।।

धृतिश्च विधृतिश्चैव कृतिः प्रकृतिराकृतिः ।।
विकृतिः संकृतिश्चैव तथातिकृतिरुत्कृतिः ।। ५७-१३ ।।

इत्येताश्छन्दसां संज्ञाः प्रस्ताराद्भेदभागिकाः ।।
पादे सर्वगुरौ पूर्वील्लघुं स्थाप्य गुरोरधः ।। ५७-१४ ।।

यथोपरि तथा शेषमग्रे प्रारवन्न्यसेदपि ।।
एष प्रस्तार उदितो यावत्सर्वलघुर्भवेत् ।। ५७-१५ ।।

नष्टांकार्द्धे समे लः स्याद्विपम् सैव सोर्द्धगः ।।
उद्दिष्टे द्विगुणानाद्यादंगान्संमोल्य लस्थितान् ।। ५७-१६ ।।

कृत्वा सेकान्वदैत्संख्यामिति प्राहुः पुराविदः ।।
वर्णान्सेकान्वृत्तभवानुत्तराधरतः स्थितान् ।। ५७-१७ ।।

एकादिक्रमतश्चैकानुपर्य्युपरि विन्यसेत् ।।
उपांत्यतो निवर्तेत त्यजन्नेकैकमूर्द्धतः ।। ५७-१८ ।।

उपर्याद्याद्गुरोरेवमेकद्व्यादिलगक्रिया ।।
लगक्रियांकसंदोहे भवेत्संख्याविमिश्रिते ।। ५७-१९ ।।

उद्दिष्टांकसमाहारः सैको वा जनयेदिमाम् ।।
संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।। ५७-२० ।।

इत्येतत्किंचिदाख्यातं लक्षणं छंदसां नुने ।।
प्रस्तारोक्तप्रभेदानां नामानांस्त्यं प्रगाहते ।। ५७-२१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे सङ्क्षिप्तच्छन्दोवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ।।