महाभारतम्-06-भीष्मपर्व-030

← भीष्मपर्व-029 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-030
वेदव्यासः
भीष्मपर्व-031 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
श्रीभगवानुवाच। 6-30-1x
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ।।
6-30-1a
6-30-1b
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसिंकल्पो योगी भवति कश्चन ।।
6-30-2a
6-30-2b
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।
योगारूढस्य तस्यैव शमः कारणमुच्यते ।।
6-30-3a
6-30-3b
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषञ्जते ।
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ।।
6-30-4a
6-30-4b
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।।
6-30-5a
6-30-5b
बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ।।
6-30-6a
6-30-6b
जितात्मनः प्रशान्तस्य परमात्मा समाहितः।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ।।
6-30-7a
6-30-7b
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्ठाश्मकाञ्चनः ।।
6-30-8a
6-30-8b
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ।।
6-30-9a
6-30-9b
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ।।
6-30-10a
6-30-10b
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ।।
6-30-11a
6-30-11b
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।।
6-30-12a
6-30-12b
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकथन् ।।
6-30-13a
6-30-13b
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
प्रनः संयम्य मच्चित्तो युक्त आसीत मत्परः ।।
6-30-14a
6-30-14b
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ।।
6-30-15a
6-30-15b
नात्यश्रतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्रशीलस्य जाग्रतो नैव चार्जुन ।।
6-30-16a
6-30-16b
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नाववोधस्य योगो भवति दुःखहा ।।
6-30-17a
6-30-17b
यदा विनियतं चित्तमात्मन्येवावतिष्ठते।
निस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ।।
6-30-18a
6-30-18b
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ।।
6-30-19a
6-30-19b
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ।।
6-30-20a
6-30-20b
मुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियम्।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ।।
6-30-21a
6-30-21b
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ।।
6-30-22a
6-30-22b
तं विद्याद्दुःखसंयोगवयोगं योगसंज्ञितम्।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ।।
6-30-23a
6-30-23b
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनिवम्य समन्ततः ।।
6-30-24a
6-30-24b
शनैः शनैरुपरमेद्भुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ।।
6-30-25a
6-30-25b
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।।
6-30-26a
6-30-26b
प्रशान्तमनसं ह्येनं योगिनं मुखमुत्तमम् ।
उपैति श्चान्तरजसं ब्रह्मभूतमकल्मषम् ।।
6-30-27a
6-30-27b
युञ्चयेवं सदात्मानं योगी विमतकल्मषःक ।
मुखेन ब्रह्मसंस्कपर्शमत्यन्तं सुखमश्रुते ।।
6-30-28a
6-30-28b
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।
ईक्षते कयोगयुक्तात्मा सर्वत्र समदर्शनः ।।
6-30-29a
6-30-29b
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।।
6-30-30a
6-30-30b
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ।।
6-30-31a
6-30-31b
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखंक वा यदि वा दुःखं स योगी मरमो मतः ।।
6-30-32a
6-30-32b
अर्जुन उवाच। 6-30-33x
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिरां ।।
6-30-33a
6-30-33b
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ।।
6-30-34a
6-30-34b
श्रीभगवानुवाच। 6-30-35x
असंशयं महाबाहो मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।।
6-30-35a
6-30-35b
असंयतात्मना योगो दुष्प्राप इति मे मतिः।
वश्यात्मना तु यतता शक्योऽऽवाप्तुमुपायतः ।।
6-30-36a
6-30-36b
अर्जुन उवाच। 6-30-37x
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ।।
6-30-37a
6-30-37b
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति।
अप्रतिकष्ठो महाबाहो विमूढो ब्रह्मणः पथि ।।
6-30-38a
6-30-38b
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ।।
6-30-39a
6-30-39b
श्रीभगवानुवाच। 6-30-40x
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ।।
6-30-40a
6-30-40b
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।।
6-30-41a
6-30-41b
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृश्यम् ।।
6-30-42a
6-30-42b
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ।।
6-30-43a
6-30-43b
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशेऽपि सः।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ।।
6-30-44a
6-30-44b
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः ।
अनेकन्मसंसिद्धस्ततो याति परां गतिम् ।।
6-30-45a
6-30-45b
तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भावार्जुन ।।
6-30-46a
6-30-46b
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ।।
6-30-47a
6-30-47b
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भगवद्गीतापर्वणि त्रिंशोऽध्यायः ।।
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अध्यात्मयोगोनाम षष्ठोऽध्यायः ।।
भीष्मपर्व-029 पुटाग्रे अल्लिखितम्। भीष्मपर्व-031