महाभारतम्-06-भीष्मपर्व-098

← भीष्मपर्व-097 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-098
वेदव्यासः
भीष्मपर्व-099 →

भीष्मेण दुर्योधनंप्रति अर्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवानामजय्यत्वमभिधाय शिखण्डिवर्जं पाञ्चालादिवधप्रतिज्ञा ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-98-1x
वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः ।
नोवाच दुःखोपहतो ह्यप्रियं प्रियमण्वपि ।।
6-98-1a
6-98-1b
स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः ।
श्वसन्निव महानागः प्रणुन्नो वाक्शलाकया ।।
6-98-2a
6-98-2b
उद्वृत्य चक्षुषी लोपान्निर्दहन्निव भारत।
सदेवासुरगन्धर्वं लोकं काल इवापरः ।।
6-98-3a
6-98-3b
अब्रवीत्तव पुत्रं च सामपूर्वमिदं वचः।
किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि ।।
6-98-4a
6-98-4b
घटमानं यथाशक्तिं कुर्वाणं च तव प्रियम् ।
जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया ।।
6-98-5a
6-98-5b
यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् ।
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ।।
6-98-6a
6-98-6b
यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा ।
अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ।।
6-98-7a
6-98-7b
द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो ।
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ।।
6-98-8a
6-98-8b
यच्च नः सहितान्सर्वान्विराटनगरे तदा ।
एक एवाजयत्पार्थः पर्याप्तं तन्निदर्शनम् ।।
6-98-9a
6-98-9b
द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे।
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ।।
6-98-10a
6-98-10b
तथा द्रौणिं महेष्वासं शारद्वतमथापि च ।
गोग्रहे जितवान्पूर्वं पर्याप्तं तन्निदर्शनम् ।।
6-98-11a
6-98-11b
विजित्य च यदा कर्णं सदा पुरुषमानिनम् ।
उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम् ।।
6-98-12a
6-98-12b
निवातकवचान्युद्धे वासवेनापि दुर्जयान्।
जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ।।
6-98-13a
6-98-13b
को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा।
यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः ।।
6-98-14a
6-98-14b
वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः ।
सर्वेश्वरो देवदेवः परमात्मा सनातनः ।।
6-98-15a
6-98-15b
उक्तोऽस्ति बहुशो राजन्नारदाद्यैर्महर्षिभिः ।
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ।।
6-98-16a
6-98-16b
मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्।
तथा त्वमपि गान्धारे विपरीतानि पश्यसि ।।
6-98-17a
6-98-17b
स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः ।
युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव।
`अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ।।'
6-98-18a
6-98-18b
6-98-18c
अहं तु सोमकान्सर्वान्पाञ्चालांश्च समागतान्।
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ।।
6-98-19a
6-98-19b
तैर्वाऽहं निहतः सङ्ख्ये गमिष्ये यमसादनम् ।
तान्वा निहत्य समरे प्रीतिं दास्याम्यहं तव ।।
6-98-20a
6-98-20b
पूर्व हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि ।
वरदानात्पुमाञ्जातः सैषा वे स्त्री शिखण्डिनी ।।
6-98-21a
6-98-21b
तमहं न हनिष्यामि प्राणत्यागेऽपि भारत।
याऽसौ प्राङ्वर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी।।
6-98-22a
6-98-22b
सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम्।
यं जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ।।
6-98-23a
6-98-23b
सञ्जय उवाच। 6-98-24x
एवमुक्तस्तव सुतो निर्जगाम जनेश्वर।
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ।।
6-98-24a
6-98-24b
आगम्य तु ततो राजा विसृज्य च महाजनम् ।
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयंकरः ।।
6-98-25a
6-98-25b
प्रहृष्टः स निशां तां च गमयामास पार्थिवः।
प्रभातायां च शर्वर्यां प्रातरुत्थाय तान्नृपः ।।
6-98-26a
6-98-26b
राज्ञः समाज्ञापयत सेनां योजयतेति ह।
अद्य भीष्मो रणे क्रद्धो निहनिष्यति सोमकान् ।।
6-98-27a
6-98-27b
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु।
मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ।।
6-98-28a
6-98-28b
निर्वेदं परमं गत्वा विनिन्द्य परवश्यताम् ।
दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ।।
6-98-29a
6-98-29b
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् ।
दुर्योधनो महाराज दुःशासनमचोदयत् ।।
6-98-30a
6-98-30b
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।
द्वाविंशतिमनीकानि सर्वाण्येवाभिचोदय ।।
6-98-31a
6-98-31b
अयं हि समनुप्राप्तो वर्षपूगाभिचिन्तितः ।
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ।।
6-98-32a
6-98-32b
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्।
स नो गुप्तः सहायः स्याद्धन्यात्पार्थांश्च संयुगे ।।
6-98-33a
6-98-33b
अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।
स्त्रीपूर्वको ह्यसौ राजंस्तस्माद्वर्ज्यो मया रणे ।।
6-98-34a
6-98-34b
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया ।
राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ।।
6-98-35a
6-98-35b
नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन ।
हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ।।
6-98-36a
6-98-36b
अयं स्त्रीपूर्वको राजञ्छिखण्डी यदि ते श्रुतः।
उद्योगे कथितं सर्वं यथा जाता शिखण्डिनी ।।
6-98-37a
6-98-37b
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत ।
तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथंचन ।।
6-98-38a
6-98-38b
युद्धे हि क्षत्रियांस्तात पाण्डवानां जयैषिणः ।
सर्वानन्यान्हनिष्यामि संप्राप्तान्रणमूर्धनि ।।
6-98-39a
6-98-39b
एवं मां भरतश्रेष्ठ गाङ्गेयः प्राह शास्त्रवित् ।
तत्र सर्वात्मना मन्ये गाङ्गेयस्यैव पालनम् ।।
6-98-40a
6-98-40b
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाहवे ।
मा वृकेणेव गाङ्गेयं घातयेम शिखण्डिना ।।
6-98-41a
6-98-41b
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः।
यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ।।
6-98-42a
6-98-42b
एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा ।
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ।।
6-98-43a
6-98-43b
पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा ।
कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ।।
6-98-44a
6-98-44b
ते रथैः सुप्रसंयुक्तैर्दन्तिभिश्च महारथाः ।
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ।।
6-98-45a
6-98-45b
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम्।
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ।।
6-98-46a
6-98-46b
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् ।
सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्।
गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ।।
6-98-47a
6-98-47b
6-98-47c
रक्ष्यमाणः स पार्थेन तथास्माभिर्विवर्जितः ।
यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ।।
6-98-48a
6-98-48b
सञ्जय उवाच। 6-98-49x
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ।।
6-98-49a
6-98-49b
भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम्।
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ।।
6-98-50a
6-98-50b
शिखण्डिनं नरव्याघ्रं भीष्मस्य प्रमुखे नृप।
स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताऽहमित्युत ।।
6-98-51a
6-98-51b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
नवमदिवसयुद्धे अष्टनवतितमोऽध्यायः ।।

सम्पाद्यताम्

6-98-25 महाजनं जनसमूहम् । क्षयं गृहम् ।। 6-98-28 प्रत्यादेशं निराकरम् ।। 6-98-29 निर्वेदं खेदम् ।। 6-98-37 उद्योगे युद्धात्प्राक् ।।

भीष्मपर्व-097 पुटाग्रे अल्लिखितम्। भीष्मपर्व-099