महाभारतम्-06-भीष्मपर्व-103

← भीष्मपर्व-102 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-103
वेदव्यासः
भीष्मपर्व-104 →

संकुलयुद्धवर्णनम् ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122


सञ्जय उवाच। 6-103-1x
मध्यंदिनो महाराज संग्रामः समपद्यत।
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ।।
6-103-1a
6-103-1b
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् ।
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः।।
6-103-2a
6-103-2b
संममर्द च तत्सैन्यं पिता देवव्रतस्तव।
मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम् ।।
6-103-3a
6-103-3b
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा।
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ।।
6-103-4a
6-103-4b
धृष्टद्युम्नं ततो विद्ध्वा विराटं च शरैस्त्रिभिः ।
द्रुपदस्य च नाराचं प्रेषयामास भारत ।।
6-103-5a
6-103-5b
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना ।
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ।।
6-103-6a
6-103-6b
शिखण्डी तं च विव्याध भरतानां पितामहम् ।
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ।।
6-103-7a
6-103-7b
धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् ।
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।।
6-103-8a
6-103-8b
द्रुपदः पञ्चविंशत्या विराटो दशमिः शरैः।
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ।।
6-103-9a
6-103-9b
सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः।
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ।।
6-103-10a
6-103-10b
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः ।
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ।।
6-103-11a
6-103-11b
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः ।
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ।।
6-103-12a
6-103-12b
तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः ।
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ।।
6-103-13a
6-103-13b
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया ।
प्रति रक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे ।।
6-103-14a
6-103-14b
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः ।
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ।।
6-103-15a
6-103-15b
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् ।
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ।।
6-103-16a
6-103-16b
रथी रथिनमासाद्य प्राहिणोद्यमसादनम्।
तथेतरान्समासाद्य नरनागाश्वसादिनः ।।
6-103-17a
6-103-17b
अनयन्परलोकाय शरैः सन्नतपर्वभिः ।
शरैश्च विविधैर्घोरैस्तत्रतत्र विशांपते ।।
6-103-18a
6-103-18b
रथास्तु रथिभिर्हीना हतसारथयस्तथा ।
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ।।
6-103-19a
6-103-19b
मृद्गन्तस्ते नरान्राजन्हयांश्च सुबहून्रणे।
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ।।
6-103-20a
6-103-20b
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः।
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः ।।
6-103-21a
6-103-21b
देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि।
ऋद्ध्या वैश्रवणां चाति नयेन च बृहस्पतिम् ।।
6-103-22a
6-103-22b
सर्वलोकेश्वराः शूरास्तत्रतत्र विशांपते।
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ।।
6-103-23a
6-103-23b
दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः ।
मृद्गन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ।।
6-103-24a
6-103-24b
चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष ।
छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः ।।
6-103-25a
6-103-25b
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश।
नवमेघप्रतीकाशा जलदोपमनिःस्वनाः ।।
6-103-26a
6-103-26b
तथैव दन्तिभिर्हीना गजारोहा विशांपते।
प्रधावन्तोऽन्वदृश्यन्त तव तेषां च संकुले ।।
6-103-27a
6-103-27b
नानादेशसमुत्थांश्च तुरगान्हेमभीषितान् ।
वातायमानानद्राक्षं शतशोऽथ सहस्रशः ।।
6-103-28a
6-103-28b
अश्वारोहान्हतैरश्वैर्गृहीतासन्समन्ततः ।
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ।।
6-103-29a
6-103-29b
गजो गजं समासाद्य द्रवमाणं महाहवे ।
ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा ।
तथैव च रथान्राजन्प्रममर्द रणे गजः ।।
6-103-30a
6-103-30b
6-103-30c
रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि।
व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे ।।
6-103-31a
6-103-31b
एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम्।
`दृश्यन्तेस्म महाबाहो तत्रतत्र महाबलाः ।।'
6-103-32a
6-103-32b

तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये।
प्रावर्तत नदी घोरा शोमितान्त्रतरङ्गिणी ।।

6-103-33a
6-103-33b

अस्थिसङ्घातसंबाधा केशशैवलाद्वला ।
रथह्रदा शरावर्ता हयमीना दुरासदा।।

6-103-34a
6-103-34b

शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला ।
कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा ।।

6-103-35a
6-103-35b

` शङ्खनक्रौघसंकीर्णा छत्रकूर्मरथोडुपा।'
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी ।
क्रव्यादहंससंकीर्णा यमराष्ट्रविवर्धनी ।।

6-103-36a
6-103-36b
6-103-36c
तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः ।
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महारथाः ।।
6-103-37a
6-103-37b
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान्।
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ।।
6-103-38a
6-103-38b
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्।
दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम् ।।
6-103-39a
6-103-39b
गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः ।
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ।।
6-103-40a
6-103-40b
एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् ।
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ।।
6-103-41a
6-103-41b
ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः।
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ।।
6-103-42a
6-103-42b
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत।
युध्यध्वमनहंकराः किं चिरं कुरुथेति च ।।
6-103-43a
6-103-43b
`इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः'
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह।
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ।।
6-103-44a
6-103-44b
6-103-44c
यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः ।
वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम् ।।
6-103-45a
6-103-45b
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः ।
रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे ।।
6-103-46a
6-103-46b
एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः ।
दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ।।
6-103-47a
6-103-47b
।। इति श्रामन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
नवमदिवसयुद्धे त्र्यधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

6-103-7 स्त्रीमयं अयं भीष्मः स्त्रीं ध्यात्वा चिन्तयित्वा। यद्वा स्त्रीमयं स्वार्थे मयट् ।। 6-103-22 वैश्रवणं कुबेरं चाति अतिक्रान्ता ।। 6-103-28 अद्राक्षमहं सञ्जयः ।। 6-103-42 आगस्कृदपराधी ।।

भीष्मपर्व-102 पुटाग्रे अल्लिखितम्। भीष्मपर्व-104