महाभारतम्-06-भीष्मपर्व-063

← भीष्मपर्व-062 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-063
वेदव्यासः
भीष्मपर्व-064 →

सात्यकिभूरिश्रवसोः समागमः ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-63-1x
हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव।
भीमसेनं ध्नतेत्येवं सर्वसैन्यान्यचोदयत् ।।
6-63-1a
6-63-1b
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्।
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ।।
6-63-2a
6-63-2b
तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् ।
आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि ।।
6-63-3a
6-63-3b
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।
अनन्तरथपादातं रजसा सर्वतो वृतम् ।।
6-63-4a
6-63-4b
तं भीमसेनः समरे महोदधिमिवापरम् ।
सेनासागरमक्षोभ्यं वेलेव समवारयत् ।।
6-63-5a
6-63-5b
तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः ।
भीमसेनस्य समरे राजन्कर्मातिमानुषम् ।।
6-63-6a
6-63-6b
उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् ।
असंभ्रमं भीमसेनो गदया समवारयत् ।।
6-63-7a
6-63-7b
स संवार्य बलौघांस्तन्गदया रथिनां वरः।
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ।।
6-63-8a
6-63-8b
तस्मिन्सुतुमुले घोरे काले परमदारुणे।
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः।।
6-63-9a
6-63-9b
द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः ।
न प्राजहन्भीमसेनं भये जाते महाबलम् ।।
6-63-10a
6-63-10b
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्।
अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः ।।
6-63-11a
6-63-11b
पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः ।
कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः ।।
6-63-12a
6-63-12b
विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः ।
ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ।।
6-63-13a
6-63-13b
बलानि संममर्दाशु नड्वलानीव कुञ्जरः ।
मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।।
6-63-14a
6-63-14b
सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः ।
गदया व्यवमत्सर्वान्वातो वृक्षानिवौजसा ।।
6-63-15a
6-63-15b
भीमसेनो महाबाहुस्तव पुत्रस्य वै बले।
सापि प्रञ्जानसामासैः प्रदिग्धा रुधिरेण च ।।
6-63-16a
6-63-16b
अदृश्यत महारौद्रा गदा नागाश्वपातनी।
तत्रतत्र हतैश्चापि मनुष्यगजवाजिभिः ।।
6-63-17a
6-63-17b
रणाङ्गणं समभवन्मृत्योरावाससन्निभम् ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ।।
6-63-18a
6-63-18b
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ।।
6-63-19a
6-63-19b
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः ।
बभौ रूपं महाघोरं कालस्येव युगक्षये ।।
6-63-20a
6-63-20b
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः ।
दृष्ट्वा मृत्युमवायान्तं सर्वे विमनसोऽभवन् ।।
6-63-21a
6-63-21b
यतोयतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः।
तेनतेन स्म दीर्यन्ते सर्वसैन्यानि भारत ।।
6-63-22a
6-63-22b
प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् ।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ।।
6-63-23a
6-63-23b
तं तथा भीमकर्माणं प्रगृहीतमहागदम् ।
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ।।
6-63-24a
6-63-24b
महता रथघोषेण रथेनादित्यवर्चसा ।
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ।।
6-63-25a
6-63-25b
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् ।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ।।
6-63-26a
6-63-26b
तस्मिन्क्षणे सात्यकिः सत्यसन्धः
शिनिप्रवीरोऽभ्यपतत्पितामहम्।
निघ्नन्नमित्रान्धनुषा दृढेन
संकम्पयंस्तव पुत्रस्य सैन्यम् ।।
6-63-27a
6-63-27b
6-63-27c
6-63-27d
तं यान्तमश्वै रजतप्रकाशैः
शरान्वपन्तं निशितान्सुपुङ्खान्।
नाशक्नवन्धारयितुं तदानीं
सर्वे गणा भारत ये त्वदीयाः ।।
6-63-28a
6-63-28b
6-63-28c
6-63-28d
अविध्यदेनं दशभिः पृषत्कैः-
रलम्बुसो राक्षसोऽसौ तदानीम् ।
शरैश्चतुर्भिः प्रतिविद्ध्य तं च
नप्ता शिनेरभ्यपतद्रथेन ।।
6-63-29a
6-63-29b
6-63-29c
6-63-29d
अन्वागतं वृष्णिवरं निशम्य
तं शत्रुमध्ये परिवर्तमानम्।
प्रद्रावयन्तं कुरुपुङ्गवांश्च
पुनः पुनश्च प्रणदन्तमाजौ ।।
6-63-30a
6-63-30b
6-63-30c
6-63-30d
योधास्त्वदीयाः शरवर्षैरवर्ष-
न्मेघा यथा भूधरमम्बुवेगैः ।
तथापि तं धारयितुं न शेकु-
र्मध्यंदिने सूर्यमिवातपन्तम् ।।
6-63-31a
6-63-31b
6-63-31c
6-63-31d
न तत्र कश्चिन्नविषण्ण आसी-
दृते राजन्सोमदत्तस्य पुत्रात्।
स वै समादाय धनुर्महात्मा
भिरिश्रवा भारत सौमदत्तिः ।।
6-63-32a
6-63-32b
6-63-32c
6-63-32d
दृष्ट्वा रथान्स्वान्व्यपनीयमाना-
न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ।।
6-63-33a
6-63-33b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
चतुर्थदिवसयुद्धे त्रिषष्टितमोऽध्यायः ।।
भीष्मपर्व-062 पुटाग्रे अल्लिखितम्। भीष्मपर्व-064