महाभारतम्-06-भीष्मपर्व-075

← भीष्मपर्व-074 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-075
वेदव्यासः
भीष्मपर्व-076 →

कुरुपाण्डवयोः क्रौञ्चमकरव्यूहरचनापूर्वकमायोधनम् ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-75-1x
विहृत्य तु ततो राजन्सहिताः कुरुपाण्डवाः ।
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ।।
6-75-1a
6-75-1b
ततः शब्दो महानासीत्तव तेषां च भारत ।
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ।।
6-75-2a
6-75-2b
संनह्यतां पदातीनां हयानां चैव भारत।
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ।।
6-75-3a
6-75-3b
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत।
व्यूहं व्यूहस्व पाञ्चाल मकरं शत्रुनाशनम् ।।
6-75-4a
6-75-4b
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः।
व्यादिदेश यथान्यायं रथिनो रथिनां वरः ।।
6-75-5a
6-75-5b
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः।
चक्षुषी सहदेवश्च नकुलश्च महारथः ।।
6-75-6a
6-75-6b
तुण्डमासीन्महाराज भीमसेनो महाबलः ।
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।।
6-75-7a
6-75-7b
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ।
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ।।
ृष्टद्युम्नो महाराज महत्या सेनया वृतः ।
केकया भ्रातरः पञ्च वामपार्श्वं समाश्रिताः ।।
6-75-8a
6-75-8b
6-75-9aध
6-75-9b
धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान्।
दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे ।।
6-75-10a
6-75-10b
पादयोस्तु महाराज स्थितः श्रीमान्महारथः।
कुन्तिभोजः शतानीको महत्या सेनया वृतः ।।
6-75-11a
6-75-11b
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली ।
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ।।
6-75-12a
6-75-12b
एवमेतं महाव्यूहं व्यूह्य भारत पाण्‍डवाः ।
सूर्योदये महाराज पुनर्युद्धाय दंशिताःक ।।
6-75-13a
6-75-13b
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः ।
समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः ।।
6-75-14a
6-75-14b
व्यूढं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव ।
कौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ।।
6-75-15a
6-75-15b
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत।
अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर ।।
6-75-16a
6-75-16b
कृतवर्मा तु सहितः काम्भोजैरथ बाह्लिकैः ।
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ।।
6-75-17a
6-75-17b
ग्रीवायां शूरसेनश्च तव पुत्रश्च मारिष ।
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ।।
6-75-18a
6-75-18b
प्राग्जोतिषस्तु सहितो मद्रसौवीरकेकयैः ।
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ।।
6-75-19a
6-75-19b
पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौः ।
स्वसेनया च सहितः शुशर्मा प्रस्थलाधिपः ।
वामं पक्षं समाश्रित्य दंशितः समवस्थितः ।।
6-75-20a
6-75-20b
6-75-20c
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्त भारत ।।
6-75-21a
6-75-21b
श्रुतायुश्च शातायुश्च सौमदत्तिश्च मारिष ।
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ।।
6-75-22a
6-75-22b
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह।
सूर्योदये महाराज प्रावर्तत जनक्षयः ।।
6-75-23a
6-75-23b
प्रतीयू रथिनो नामान्नागाश्च रथिनो ययुः ।
हयारोहान्रथारोहा रथिनश्चापि सादिनः ।।
6-75-24a
6-75-24b
सादिनश्च हयान्राजन्रथिनश्च महारणे ।
हस्त्यारोहान्हयारोहा रथिनः सादिनस्तथा ।।
6-75-25a
6-75-25b
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः ।
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ।।
6-75-26a
6-75-26b
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः ।
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ।।
6-75-27a
6-75-27b
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः ।
तवापि च बभौ सेना ग्रहैर्द्यौरिव संवृताः ।।
6-75-28a
6-75-28b
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी ।
अभ्ययाञ्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ।।
6-75-29a
6-75-29b
द्रोणास्तु समरे क्रुद्धो भीमं नवभिरायसैः ।
विव्याध समरश्लाघी मर्माण्युद्दिष्य वीर्यवान् ।।
6-75-30a
6-75-30b
दृढाहतस्तो भीमो भारद्वाजस्य संयुगे।
सारथिं प्रेषयामास यमस्य सदनं प्रति ।।
6-75-31a
6-75-31b
स संगृह्य स्कवयं वाहान्भारद्वाजः प्रतापवान् ।
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ।।
6-75-32a
6-75-32b
ते वद्यमाना द्रोणेन भीष्मेण च नरोत्तमाः ।
सृञ्जयाः तावकं सैन्यं भीमार्जुनपरिक्षतम् ।।
6-75-33a
6-75-33b
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम्।
मुह्यते तत्रतत्रैव समदेव वराङ्गना।।
6-75-34a
6-75-34b
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये।
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ।।
6-75-35a
6-75-35b
तदद्भुतमपश्याम तावकानां परैः सह ।
एकायनगताः सर्वे यदयुध्यन्त भारत ।।
6-75-36a
6-75-36b
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशांपते ।
युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः ।।
6-75-37a
6-75-37b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
षष्ठदिवसयुद्धे पञ्चसप्ततितमोऽध्यायः ।।
भीष्मपर्व-074 पुटाग्रे अल्लिखितम्। भीष्मपर्व-076