महाभारतम्-06-भीष्मपर्व-043

← भीष्मपर्व-042 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-043
वेदव्यासः
भीष्मपर्व-044 →

युधिष्ठिरेण रथादवरुह्य भीष्मद्रोणाद्यभिवादनपूर्वकं तेभ्यो जयाशीर्ग्रहणम् ।। 1 ।। युधिष्ठिरे पुनर्भ्रातृभिः सह रथारूढे सन्नहाभेरीन्नादनम् ।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
वैशंपायन उवाच। 6-43-1x
गीता सुगीता कर्तव्या किमन्यैः शास्त्रसंग्रहैः ।
या स्वयं पद्मनाभस्य सुखपद्माद्विनिःसृता ।।
6-43-1a
6-43-1b
सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो मनुः ।।
6-43-2a
6-43-2b
गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते।
चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ।।
6-43-3a
6-43-3b
षट्शतानि सविंशानि श्लोकानां प्राह केशवः।
अर्जुनः सप्तपञ्चाशत्सप्तषष्टिं तु सञ्जयः।।
6-43-4a
6-43-4b
धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते ।
भारतामृतसर्वस्वगीताया मथितस्य च।
सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम् ।।
6-43-5a
6-43-5b
6-43-5c
सञ्जय उवाच। 6-43-6x
ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् ।
पुनरेव महानादं व्यसृजन्त महारथाःक ।।
6-43-6a
6-43-6b
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः ।
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् ।।
6-43-7a
6-43-7b
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः ।
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ।।
6-43-8a
6-43-8b
तथा देवाः सगन्धर्वाः पितरश्च जनाधिप ।
सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया ।।
6-43-9a
6-43-9b
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् ।
समीयुस्तत्र सहिता द्रुष्टुं तद्वैशसं महत् ।।
6-43-10a
6-43-10b
` ते सेने स्तिमिते सञ्जे वीक्षमाणे परस्परम् ।
गङ्गायमुनयोर्वेगो यथैवैत्य परस्परम् ।।
6-43-11a
6-43-11b
एवं प्रवत्ते ते सेने निःशब्दे जनसंसदि ।
चित्रे पट इवालेख्ये दर्शनीयतरे शुभे ।।'
6-43-12a
6-43-12b
ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते।
ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप ।।
6-43-13a
6-43-13b
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् ।
अवरुह्य रथात्क्षिप्रं पद्म्यामेव कृताञ्जलिः ।।
6-43-14a
6-43-14b
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः ।
वाग्यतः प्रययौ धीरः प्राङ्भुखो रिपुवाहिनीम् ।।
6-43-15a
6-43-15b
तं प्रयान्तमभिप्रेभ्य कुन्तीपुत्रो धनञ्जयः ।
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ।।
6-43-16a
6-43-16b
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम तम् ।
तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः ।।
6-43-17a
6-43-17b
अर्जुन उवाच। 6-43-18x
किं ते व्यवसितं राजन्यदस्मानपहाय वै।
प्रद्म्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ।।
6-43-18a
6-43-18b
भीमसेन उवाच। 6-43-19x
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः।
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ।।
6-43-19a
6-43-19b
नकुल उवाच। 6-43-20x
एवं गते त्वयि ज्येष्ठे मम भ्रातरि भारत।
भीमे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ।।
6-43-20a
6-43-20b
सहदेव उवाच। 6-43-21x
अस्मिन्रणसमूहे वै वर्तमाने महाभये।
उत्सृज्य क्व नु गन्तासि शत्रूनभिमुखो नृप ।।
6-43-21a
6-43-21b
सञ्जय उवाच। 6-43-22x
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः।
नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः ।।
6-43-22a
6-43-22b
तानुवाच महाप्राज्ञो वासुदेवो महामनाः ।
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ।।
6-43-23a
6-43-23b
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च।
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ।।
6-43-24a
6-43-24b
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः।
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ।।
6-43-25a
6-43-25b
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः ।
ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ।।
6-43-26a
6-43-26b
एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति।
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ।।
6-43-27a
6-43-27b
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः ।
मिथः संकथयांचक्रुरेषो हि कुलपांसनः ।।
6-43-28a
6-43-28b
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकम् ।
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ।।
6-43-29a
6-43-29b
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे ।
नकुले सहदेवे च भीतिरभ्येति पाण्डवम् ।।
6-43-30a
6-43-30b
न नूनं क्षत्रियकुले जातः संप्रथिते भुवि।
यथाऽस्य हृदयं भीतमल्पसत्वस्य संयुगे ।।
6-43-31a
6-43-31b
ततस्ते सैनिकाः सर्वे प्रशंसन्ति स्म कौरवान् ।
हृष्टाः सुमनसो भूत्वा चेलानि दुधुवुश्च ह ।।
6-43-32a
6-43-32b
व्यनिन्दंश्च तथा सर्वे योधास्तव विशांपते।
युधिष्ठिरं ससोदर्यं सहितं केशवनेन हि ।।
6-43-33a
6-43-33b
ततस्तत्कौरवं सैन्यं धिक्वृत्वा तु युधिष्ठिरम् ।
निःशब्दमभवत्तूर्णं पुनरेव विशांपते ।।
6-43-34a
6-43-34b
किं नु वक्ष्याति राजाऽसौ किं भीष्मः प्रतिवक्ष्यति।
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ।।
6-43-35a
6-43-35b
विवक्षितं किमस्येति संशयः सुमहानभूत् ।
उभयो सेनयो राजन्युधिष्ठिरकृते तदा ।।
6-43-36a
6-43-36b
सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् ।
भीष्ममेवाभ्यात्तूर्णं भ्रातृभिः परिवारितः ।।
6-43-37a
6-43-37b
तमुवाच ततः पादौ कारभ्यां पीड्य पाण्डवः ।
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ।।
6-43-38a
6-43-38b
युधिष्ठिर उवाच। 6-43-39x
आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह।
अनजानीहि मां तात आशिषश्च प्रयोजय ।।
6-43-39a
6-43-39b
भीष्म उवाच। 6-43-40x
यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते।
शपेयं त्वां महाराज परीभावाय भारत ।।
6-43-40a
6-43-40b
प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव ।
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ।।
6-43-41a
6-43-41b
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि ।
एवं गते महाराज न तवास्ति पराजयः ।।
6-43-42a
6-43-42b
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ।।
6-43-43a
6-43-43b
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन ।
भृतोऽस्त्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ।।
6-43-44a
6-43-44b
युधिष्ठिर उवाच। 6-43-45x
मन्त्रयस्व महाबाहो हितैषी मम नित्यशः।
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ।।
6-43-45a
6-43-45b
भीष्म उवाच। 6-43-46x
राजन्किमत्र साह्यं ते करोमि कुरुनन्दन।
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ।।
6-43-46a
6-43-46b
युधिष्ठिर उवाच। 6-43-47x
कथं जयेयं संग्रामे भवन्तमपराजितम्।
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ।।
6-43-47a
6-43-47b
भीष्म उवाच। 6-43-48x
नैनं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे।
विजयेत पुमान्कश्तित्साक्षादपि शतक्रतुः ।।
6-43-48a
6-43-48b
युधिष्ठिर उवाच। 6-43-49x
हन्त पृच्छामि तस्मात्त्वां पितामह नमोस्तु ते।
वधोपायं ब्रवीहि त्वमात्मनः समरे परैः ।।
6-43-49a
6-43-49b
भीष्म उवाच। 6-43-50x
न स्म तं तात पश्यामि समरे यो जयेत माम्।
न तावन्मृत्युकालोऽपि पुनरागमनं कुरु ।।
6-43-50a
6-43-50b
सञ्जय उवाच। 6-43-51x
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन।
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ।।
6-43-51a
6-43-51b
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति।
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ।।
6-43-52a
6-43-52b
स द्रोणमभिवाद्याथ कृत्वं चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ।।
6-43-53a
6-43-53b
आमन्त्रये त्वां भगवन्योत्स्ये विगितकल्मषः ।
कथं जये रिपून्सर्वाननुज्ञातस्त्वया द्विज ।।
6-43-54a
6-43-54b
द्रोण उवाच। 6-43-55x
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः।
शपेयं त्वां महाराज परीभावाय सर्वशः ।।
6-43-55a
6-43-55b
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ।
अनुजानामि युध्यस्व विजयं समवाप्नुहि ।।
6-43-56a
6-43-56b
करवाणि च ते कामं ब्रूहि त्वमभिकाङ्क्षितम् ।
एवं गते महाराज युद्धादन्यत्किमिच्छसि ।।
6-43-57a
6-43-57b
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैःक ।।
6-43-58a
6-43-58b
ब्रवीम्येतत्क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि।
योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया ।।
6-43-59a
6-43-59b
युधिष्ठिर उवाच। 6-43-60x
जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम्।
युध्यस्व कौरवस्यार्थे वर एष वृतो मया ।।
6-43-60a
6-43-60b
द्रोण उवाच। 6-43-61x
ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव ।
अहं त्वामभिजानामि रणे शत्रून्विजेष्यसि ।।
6-43-61a
6-43-61b
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः।
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ।।
6-43-62a
6-43-62b
युधिष्ठिर उवाच। 6-43-63x
पृच्छामि त्वां द्विजश्रेष्ठ श्रृणु यन्मेऽभिकाङ्क्षितम्।
कथं जयेयं संग्रामे भवन्तमपराजितम् ।।
6-43-63a
6-43-63b
द्रोण उवाच। 6-43-64x
न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे।
ममाशु निधने राजन्यतस्व सह सदरैः ।।
6-43-64a
6-43-64b
युधिष्ठिर उवाच। 6-43-65x
हन्त तस्मान्महाबाहो वधोपायं वदात्मनः।
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ।।
6-43-65a
6-43-65b
द्रोण उवाच। 6-43-66x
न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम्।
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ।।
6-43-66a
6-43-66b
ऋते प्रायगतं रजन्न्यस्तशस्त्रमचेतनम् ।
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते ।
6-43-67a
6-43-67b
शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम्।
श्रद्धेपवाक्यात्पुरुषादेतत्सत्यं ब्रवीति ते ।।
6-43-68a
6-43-68b
सञ्जय उवाच। 6-43-69x
एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः।
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ।।
6-43-69a
6-43-69b
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् ।
उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः ।।
6-43-70a
6-43-70b
अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः ।
जयेयं च रिपून्सर्वाननुज्ञातस्त्वयाऽनघ ।।
6-43-71a
6-43-71b
कृप उवाच। 6-43-72x
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः।
शपेयं त्वां महाराज परीभावाय सर्वशः ।।
6-43-72a
6-43-72b
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ।
6-43-73a
6-43-73b
तेषामर्थे महाराज योद्धव्यमिति मे मतिः ।
अतस्त्वां क्लीबवद्‌ब्रूयांयुद्धादन्यत्किमिच्छसि ।।
6-43-74a
6-43-74b
युधिष्ठिर उवाच। 6-43-75x
हन्त पृच्छामि ते तस्मादाचार्य श्रृणु मे वचः।
इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः ।।
6-43-75a
6-43-75b
सञ्जय उवाच 6-43-76x
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम्।
अवध्योऽहं महीपाल यद्ध्यस्व जयमाप्नुहि ।।
6-43-76a
6-43-76b
प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप ।
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ।।
6-43-77a
6-43-77b
एतच्छ्रुत्वा महाराज गौतमस्य विशांपते।
अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ।।
6-43-78a
6-43-78b
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ।।
6-43-79a
6-43-79b
अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः ।
जयेयं नु परान्राजन्ननुज्ञातस्त्वया रिपून् ।।
6-43-80a
6-43-80b
शल्य उवाच। 6-43-81x
यदि मां नाधिगच्छेथा युद्धाय कृतनिश्चयः ।
शपेयं त्वां महाराज परीभावाय वै रणे ।।
6-43-81a
6-43-81b
तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते ।
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ।।
6-43-82a
6-43-82b
ब्रूहि चैष परं वीर केनार्थः किं ददामि ते।
एवं गते महाराज युद्धादन्यत्किमिच्छसि ।।
6-43-83a
6-43-83b
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोस्म्यर्थेन कौरवैः ।।
6-43-84a
6-43-84b
करिष्यामि हि ते कामं भागिनेय यथेप्सितम्।
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ।।
6-43-85a
6-43-85b
युधिष्ठिर उवाच। 6-43-86x
मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम्।
कामं युद्ध्य परस्यार्थे वरमेतं वृणोम्यहम् ।।
6-43-86a
6-43-86b
शल्य उवाच। 6-43-87x
किमत्र ब्रूहि साह्यं ते करोमि नृपसत्तम।
कामं योत्स्ये परस्यार्थे बद्धोऽस्म्यर्थेन कौरवैः ।।
6-43-87a
6-43-87b
युधिष्ठिर उवाच। 6-43-88x
स एव मे वरः शल्य उद्योगे यस्त्वया कृतः।
सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया ।।
6-43-88a
6-43-88b
शल्य उवाच। 6-43-89x
संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितम् ।
गच्छ युध्यस्व विस्रब्धः प्रतिजाने वचस्तव ।।
6-43-89a
6-43-89b
सञ्जय उवाच। 6-43-90x
अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् ।
निर्जगाम महासैन्याद्भ्रतृभिः परिवारितः ।।
6-43-90a
6-43-90b
वासुदेवस्तु राधेयमाहवेऽभिजगाम वै।
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ।।
6-43-91a
6-43-91b
श्रुतं मे कर्ण भीष्मस्य द्वोषात्किल न योत्स्यसे।
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ।।
6-43-92a
6-43-92b
हते तु भीष्मे राधेय पुनरेष्यसि संयुगम् ।
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ।।
6-43-93a
6-43-93b
कर्ण उवाच। 6-43-94x
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव ।
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ।।
6-43-94a
6-43-94b
सञ्जय उवाच। 6-43-95x
तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत ।
युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः ।।
6-43-95a
6-43-95b
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः ।
योऽस्मान्वृणोति तमहं वरये साह्यकारणात् ।।
6-43-96a
6-43-96b
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् ।
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ।।
6-43-97a
6-43-97b
अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान् ।
युष्मदर्थं महाराज यदि मां वृणुषेऽनघ ।।
6-43-98a
6-43-98b
युधिष्ठिर उवाच। 6-43-99x
एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान्।
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ।।
6-43-99a
6-43-99b
वृणोमि त्वां महाबाहो युध्यस्व मम कारणात्।
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ।।
6-43-100a
6-43-100b
भजस्वास्मान्राजपुत्र भजमानान्महाद्युते ।
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ।।
6-43-101a
6-43-101b
सञ्जय उवाच। 6-43-102x
ततो युयुत्सुः कौरव्यान्परित्यज्य सुतांस्तव।
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिं ।।
6-43-102a
6-43-102b
ततो युधिष्ठिरो राजा संप्रहृष्टःक सहानुजः ।
जग्राह कवचं भूयो दीप्तिमत्कनकोञ्ज्वलम् ।।
6-43-103a
6-43-103b
प्रत्यपद्यन्त ते सर्वे स्वरथान्पुरुषर्षभाः ।
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ।।
6-43-104a
6-43-104b
अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् ।
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ।।
6-43-105a
6-43-105b
रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः ।
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे तदा ।।
6-43-106a
6-43-106b
गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान्।
दृष्ट्वा महीक्षितस्तत्र पूजयांचक्रिरे भृशम् ।।
6-43-107a
6-43-107b
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् ।
दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः ।।
6-43-108a
6-43-108b
साधुसाध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः।
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः ।।
6-43-109a
6-43-109b
म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तथा ।
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ।।
6-43-110a
6-43-110b
ततो जघ्नुर्महाभेरीः शतशश्च सहस्रशः ।
शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ।।
6-43-111a
6-43-111b
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भीष्मवधपर्वणि त्रिचत्वारिंशोऽध्यायः ।।

सम्पाद्यताम्

6-43-8 पेश्यः काहलाः। क्रकचा जयमङ्गलाः। गोविषाणिकाः गवादिश्रृङ्गाणि ।। 6-43-25 पुराकल्पे प्राचीनशास्त्रे ।। 6-43-29 व्यक्तं नियतम्। भीष्मं भीष्मस्य। अन्तिकं समीपम् ।। 6-43-36 विवक्षितं वक्तुमिष्टम् ।। 6-43-50 तावत् संप्रति ।। 6-43-53 आत्मनिःश्रेसं स्वहित साधनम् ।। 6-43-65 अभिजानामि अनुजानामि ।। 6-43-67 प्रायगतं मरणाय नियतम् । अचेतनं योगबलेन त्यक्तदेहम् । योधानां मध्ये कश्चिदिति शेषः ।। 6-43-68 जह्यां त्यजेयम् ।। 6-43-98 भवतः भवत्संबन्धी ।। 6-43-100 तन्तुः संततिः । पिण्डः पितृयज्ञः । अन्ये सर्वे मरिष्यन्तीति भावः ।। 6-43-107 गौरवं मान्यत्वम् ।। 6-43-108 सौहृदं मैत्रीम् । कृपां स्नेहम्। दयां परदुःखप्रहाणेच्छाम् ।। 6-43-109 कीर्तिमतां पाण्डवानां स्तुतिसंहिता वाच इति संबन्धः ।।

भीष्मपर्व-042 पुटाग्रे अल्लिखितम्। भीष्मपर्व-044