महाभारतम्-14-आश्वमेधिकपर्व-050

← आश्वमेधिकपर्व-049 महाभारतम्
चतुर्दशपर्व
महाभारतम्-14-आश्वमेधिकपर्व-050
वेदव्यासः
आश्वमेधिकपर्व-051 →

ब्रह्मणा महर्षिन्प्रति धर्मप्रदर्शनपूर्वकं तदनुष्ठानसहकृतज्ञानस्यैव दृष्टान्तप्रदर्शनेन परमपुरुषार्थसाधनत्वोक्तिः।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118

ब्रह्मोवाच। 14-50-1x
हन्त वः सम्प्रक्ष्यामि यन्मां पृच्छथ सत्तमाः।
गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत।। 14-50-1a

समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्।
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम्।। 14-50-2a

एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्।
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चितदर्शिनः।
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः।। 14-50-3a

हिंसापराश्च ये केचिद्ये च नास्तिकवृत्तयः।
लोभमोहसमायुक्तास्ते वै निरयगामिनः।। 14-50-4a

आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः।
तेऽस्मिन्लोके प्रमोदन्ते जायमानाः पुनः पुनः।। 14-50-5a

कुर्वते ये तु कर्माणि श्रद्धधाना विपश्चितः।
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः।। 14-50-6a

अतः परं प्रवक्ष्यामि सत्वक्षेत्रज्ञयोर्यथा।
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः।। 14-50-7a

विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते।
विषयी पुरुषो नित्यं सत्वं च विषयः स्मृतः।। 14-50-8a

व्याख्यातं पूर्वकल्पेनि मशकोदुम्बरं यथा।
भुज्यमानं न जानीते नित्यं सत्वमचेतनम्।
यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते।। 14-50-9a

अनित्यं द्वन्द्वसंयुक्तं सत्वमाहुर्मनीषिणः।
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः।। 14-50-10a

समः संज्ञानुगश्चैव स सर्वत्र व्यवस्थितः।
न सज्जते सदा सत्वमापः पुष्करपर्णवत्।। 14-50-11a

सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते।
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः।। 14-50-12a

एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः।
द्रव्यमात्रमभूत्सत्वं पुरुषस्येति निश्चयः।। 14-50-13a

यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा।
यथा प्रदीपमादाय कश्चित्तमसि गच्छति।
तथा सत्त्वप्रदीपेन गच्छन्ति परमर्षयः।। 14-50-14a

यावद्द्रव्यं गुणस्तावत्प्रदीपः सम्प्रकाशते।
क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति।। 14-50-15a

व्यक्तः सत्वगुणस्त्वेवं पुरुषो द्रव्यमुच्यते।
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः।। 14-50-16a

सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति।
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते।। 14-50-17a

एवं धर्मस्य विज्ञेयं संसाधनमुपायतः।
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते।। 14-50-18a

यथाऽध्वानमपाथेयः प्रपन्नो मनुजः क्वचित्।
क्लेशेन याति महता विनश्यत्यन्तराऽपि च।। 14-50-19a

तथा कर्मसु विज्ञेयं फलं भवति वा न वा।
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्।। 14-50-20a

यथा च दीर्घमध्वानं पद्म्यामेव प्रपद्यते।
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः।। 14-50-21a

तमेव च यथाऽध्वानं रथेनेहाशुगामिना।
गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः।। 14-50-22a

ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम्।
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम्।। 14-50-23a

यावद्रथपथस्तावद्रथेन स तु गच्छति।
क्षीणे रथपदे विद्वान्रथमुत्सृज्य गच्छति।। 14-50-24a

एवं गच्छति मेधावी तत्त्वयोगविधानवित्।
परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम्।। 14-50-25a

यथाऽर्णवं महाघोरमप्लवः सम्प्रगाहते।
बाहुभ्यामेव सम्मोहाद्वधं वाञ्छत्यसंशयम्।। 14-50-26a

नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया।
अश्रान्तः सलिलं गहाच्छीध्रं संतरते ह्रदम्।। 14-50-27a

तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः।
व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः।। 14-50-28a

स्नेहात्सम्मोहमापन्नो नावि दाशो यथा तथा।
ममत्वेनाभिभूतः संस्तत्रैव परिवर्तते।। 14-50-29a

नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्।
तथैव रथमारुह्य नाप्सु चर्या विधीयते।। 14-50-30a

एवं कर्म कृतं वित्त विषयस्थं पृथक्पृथक्।
यथा कर्म कृतं लोके तथा तदुपपद्यते।। 14-50-31a

यन्नैव गन्धि नो रस्यं न रूपस्पर्सशब्दवत्।
मन्यते न मनो बुद्ध्या तत्प्रधानं प्रचक्षते।। 14-50-32a

तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्।
महप्रधानभूतस्य गुणोऽहङ्कार एव च।। 14-50-33a

अहङ्कारात्तु सम्भूतो महाभूतकृतो गुणः।
पृथक्त्वेन हि भूतानां विषया वै गुणाःस्मृताः।। 14-50-34a

बीजधर्मं यथाऽव्यक्तं तथैव प्रसवात्मकम्।
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम्।। 14-50-35a

बीजधर्मात्साहङ्कारात्प्रसवश्च पुनःपुनः।
बीजप्रसवधर्माणि महाभूतानि पञ्च वै।। 14-50-36a

बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते।
विशेषाः पञ्चभूतानां तेषां वित्त विशेषणम्।। 14-50-37a

तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते।
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः।। 14-50-38a

पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसङ्कुला।
सर्वभूतकरी देवी शुभाशुभनिदर्शिनी।। 14-50-39a

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः।
एते पञ्चगुणा भूमेर्विज्ञेया द्विजसत्तमाः।। 14-50-40a

पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः।
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान्।। 14-50-41a

इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च।। 14-50-42a

एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत।
शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः।। 14-50-43a

रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः।
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा।। 14-50-44a

एवं षड्विधविस्तारो रसो वारिमयः स्मृतः।
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते।। 14-50-45a

ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्।
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा।। 14-50-46a

ह्रस्वं दीर्घं कृशं स्थूलं चतुरश्राणुवृत्तकम्।
एवं द्वादशविस्तारं तेजसो रूपमुच्यते।। 14-50-47a

विज्ञेयं ब्राह्मणैर्वृद्धैर्धर्मज्ञैः सत्यवादिभिः।
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते।। 14-50-48a

वायोश्चापि गुणः स्पर्शः स्पर्सश्च बहुधा स्मृतः।
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च।। 14-50-49a

कठिनश्चिक्वणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः।
एवं द्वादशविस्तारो वायव्यो गुण उच्यते।। 14-50-50a

विधिवद्ब्राह्मणैः सिद्धैर्मन्त्रज्ञैस्तत्त्वदार्शिभिः।। 14-50-51a
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः।
तस्य शब्दस्यि वक्ष्यामि विस्तरेण बहून्गुणान्।। 14-50-52a

षड्जर्षभः सगान्धारो मध्यमः पञ्चमस्तथा।
अतः परं तु विज्ञेयो निषादो धैवतस्तथा।
इष्टश्चानिष्टशब्दश्च संहतः प्रतिभानवान्।। 14-50-53a

एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः।
आकाशमुत्तमं भूतमहङ्कारस्ततः परः।। 14-50-54a

अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः।
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः।। 14-50-55a

परावरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम्।
सर्वभूतात्मभूतात्मा यं प्राप्यानन्त्यमश्नुते।। 14-50-56a

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि पञ्चाशोऽध्यायः।। 50 ।।

ब्रह्मोवाच। 14-50-1x
हन्त वः सम्प्रक्ष्यामि यन्मां पृच्छथ सत्तमाः।
गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत।।
14-50-1a
14-50-1b
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्।
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम्।।
14-50-2a
14-50-2b
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्।
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चितदर्शिनः।
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः।।
14-50-3a
14-50-3b
14-50-3c
हिंसापराश्च ये केचिद्ये च नास्तिकवृत्तयः।
लोभमोहसमायुक्तास्ते वै निरयगामिनः।।
14-50-4a
14-50-4b
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः।
तेऽस्मिन्लोके प्रमोदन्ते जायमानाः पुनः पुनः।।
14-50-5a
14-50-5b
कुर्वते ये तु कर्माणि श्रद्धधाना विपश्चितः।
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः।।
14-50-6a
14-50-6b
अतः परं प्रवक्ष्यामि सत्वक्षेत्रज्ञयोर्यथा।
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः।।
14-50-7a
14-50-7b
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते।
विषयी पुरुषो नित्यं सत्वं च विषयः स्मृतः।।
14-50-8a
14-50-8b
व्याख्यातं पूर्वकल्पेनि मशकोदुम्बरं यथा।
भुज्यमानं न जानीते नित्यं सत्वमचेतनम्।
यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते।।
14-50-9a
14-50-9b
14-50-9c
अनित्यं द्वन्द्वसंयुक्तं सत्वमाहुर्मनीषिणः।
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः।।
14-50-10a
14-50-10b
समः संज्ञानुगश्चैव स सर्वत्र व्यवस्थितः।
न सज्जते सदा सत्वमापः पुष्करपर्णवत्।।
14-50-11a
14-50-11b
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते।
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः।।
14-50-12a
14-50-12b
एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः।
द्रव्यमात्रमभूत्सत्वं पुरुषस्येति निश्चयः।।
14-50-13a
14-50-13b
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा।
यथा प्रदीपमादाय कश्चित्तमसि गच्छति।
तथा सत्त्वप्रदीपेन गच्छन्ति परमर्षयः।।
14-50-14a
14-50-14b
14-50-14c
यावद्द्रव्यं गुणस्तावत्प्रदीपः सम्प्रकाशते।
क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति।।
14-50-15a
14-50-15b
व्यक्तः सत्वगुणस्त्वेवं पुरुषो द्रव्यमुच्यते।
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः।।
14-50-16a
14-50-16b
सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति।
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते।।
14-50-17a
14-50-17b
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः।
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते।।
14-50-18a
14-50-18b
यथाऽध्वानमपाथेयः प्रपन्नो मनुजः क्वचित्।
क्लेशेन याति महता विनश्यत्यन्तराऽपि च।।
14-50-19a
14-50-19b
तथा कर्मसु विज्ञेयं फलं भवति वा न वा।
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्।।
14-50-20a
14-50-20b
यथा च दीर्घमध्वानं पद्म्यामेव प्रपद्यते।
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः।।
14-50-21a
14-50-21b
तमेव च यथाऽध्वानं रथेनेहाशुगामिना।
गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः।।
14-50-22a
14-50-22b
ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम्।
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम्।।
14-50-23a
14-50-23b
यावद्रथपथस्तावद्रथेन स तु गच्छति।
क्षीणे रथपदे विद्वान्रथमुत्सृज्य गच्छति।।
14-50-24a
14-50-24b
एवं गच्छति मेधावी तत्त्वयोगविधानवित्।
परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम्।।
14-50-25a
14-50-25b
यथाऽर्णवं महाघोरमप्लवः सम्प्रगाहते।
बाहुभ्यामेव सम्मोहाद्वधं वाञ्छत्यसंशयम्।।
14-50-26a
14-50-26b
नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया।
अश्रान्तः सलिलं गहाच्छीध्रं संतरते ह्रदम्।।
14-50-27a
14-50-27b
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः।
व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः।।
14-50-28a
14-50-28b
स्नेहात्सम्मोहमापन्नो नावि दाशो यथा तथा।
ममत्वेनाभिभूतः संस्तत्रैव परिवर्तते।।
14-50-29a
14-50-29b
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्।
तथैव रथमारुह्य नाप्सु चर्या विधीयते।।
14-50-30a
14-50-30b
एवं कर्म कृतं वित्त विषयस्थं पृथक्पृथक्।
यथा कर्म कृतं लोके तथा तदुपपद्यते।।
14-50-31a
14-50-31b
यन्नैव गन्धि नो रस्यं न रूपस्पर्सशब्दवत्।
मन्यते न मनो बुद्ध्या तत्प्रधानं प्रचक्षते।।
14-50-32a
14-50-32b
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्।
महप्रधानभूतस्य गुणोऽहङ्कार एव च।।
14-50-33a
14-50-33b
अहङ्कारात्तु सम्भूतो महाभूतकृतो गुणः।
पृथक्त्वेन हि भूतानां विषया वै गुणाःस्मृताः।।
14-50-34a
14-50-34b
बीजधर्मं यथाऽव्यक्तं तथैव प्रसवात्मकम्।
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम्।।
14-50-35a
14-50-35b
बीजधर्मात्साहङ्कारात्प्रसवश्च पुनःपुनः।
बीजप्रसवधर्माणि महाभूतानि पञ्च वै।।
14-50-36a
14-50-36b
बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते।
विशेषाः पञ्चभूतानां तेषां वित्त विशेषणम्।।
14-50-37a
14-50-37b
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते।
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः।।
14-50-38a
14-50-38b
पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसङ्कुला।
सर्वभूतकरी देवी शुभाशुभनिदर्शिनी।।
14-50-39a
14-50-39b
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः।
एते पञ्चगुणा भूमेर्विज्ञेया द्विजसत्तमाः।।
14-50-40a
14-50-40b
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः।
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान्।।
14-50-41a
14-50-41b
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च।।
14-50-42a
14-50-42b
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत।
शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः।।
14-50-43a
14-50-43b
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः।
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा।।
14-50-44a
14-50-44b
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः।
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते।।
14-50-45a
14-50-45b
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्।
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा।।
14-50-46a
14-50-46b
ह्रस्वं दीर्घं कृशं स्थूलं चतुरश्राणुवृत्तकम्।
एवं द्वादशविस्तारं तेजसो रूपमुच्यते।।
14-50-47a
14-50-47b
विज्ञेयं ब्राह्मणैर्वृद्धैर्धर्मज्ञैः सत्यवादिभिः।
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते।।
14-50-48a
14-50-48b
वायोश्चापि गुणः स्पर्शः स्पर्सश्च बहुधा स्मृतः।
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च।।
14-50-49a
14-50-49b
कठिनश्चिक्वणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः।
एवं द्वादशविस्तारो वायव्यो गुण उच्यते।।
14-50-50a
14-50-50b
विधिवद्ब्राह्मणैः सिद्धैर्मन्त्रज्ञैस्तत्त्वदार्शिभिः।। 14-50-51a
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः।
तस्य शब्दस्यि वक्ष्यामि विस्तरेण बहून्गुणान्।।
14-50-52a
14-50-52b
षड्जर्षभः सगान्धारो मध्यमः पञ्चमस्तथा।
अतः परं तु विज्ञेयो निषादो धैवतस्तथा।
इष्टश्चानिष्टशब्दश्च संहतः प्रतिभानवान्।।
14-50-53a
14-50-53b
14-50-53c
एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः।
आकाशमुत्तमं भूतमहङ्कारस्ततः परः।।
14-50-54a
14-50-54b
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः।
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः।।
14-50-55a
14-50-55b
परावरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम्।
सर्वभूतात्मभूतात्मा यं प्राप्यानन्त्यमश्नुते।।
14-50-56a
14-50-56b
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि पञ्चाशोऽध्यायः।। 50 ।।
आश्वमेधिकपर्व-049 पुटाग्रे अल्लिखितम्। आश्वमेधिकपर्व-051