स्यार-राजा-राधाकान्तदेव-बाहादुरेण विरचितः
श्रीवरदाप्रसाद-वसुना तदनुजेन श्रीहरिचरण-वसुना च् अशेषशास्त्रविशारदकोविदवृन्दसाहाय्येन संपरिवर्द्धितः नागराक्षरैः प्रकाशितश्च ।

प्रथमकाण्डम् सम्पाद्यताम्

मुखबन्धनं

अच अत्यालः अनियमः अन्यदा अभियोगः अम्लरुहा अर्दना अवधिः अश्मजं
आनुमानिकः आवर्त्तनी
उदर्दः उपनयनं
ऋ/ऋ/ॡ/ॡ
ए/ऐ/ओ/औ/अं/अः

द्वितीयकाण्डम् सम्पाद्यताम्

कदम्बकः करेणुसुतः कर्व्वुरः काकपक्षः कारकुक्षीयः काशिका
कुचः कुलायः कृकलाशः केरली क्रम क्षि क्षुरिका
गन्धजातं गाङ्गः गुण्डकः गोडः गौः
घ/ङ
चन्द्रकं चारं
जनिता जलाशयः जेता
झ/ञ/ट/ठ/ड/ढ/ण
त/थ तरान्धुः तावीषी तुज तैली
दशबलः दितिसुतः दुर्गाध्यक्षः देश्यं
धावकः
नरकजित् नागवारिकः नालीकिनी निरशनं निष्क्रयः नेमः

तृतीयकाण्डम् सम्पाद्यताम्

पतनं पद्मा परिभाषा पवं पाणिः पारदारिकः पिडका पीतकदली
पुरतः पुरुषत्वं पूजितः पोटा प्रतापनः प्रदक्षिणा प्रवीणः प्राथमकल्पिकः
बलिष्णुः बाल्यं ब्रह्मदत्तः
भपतिः भारविः भूकलः भेकः
मण्डलं मधुः मन्तव्यं मयूरी महाकुलः
महाष्टमी मातृवाहिनी मालुः मुगूहः मूर्द्धकः

चतुर्थकाण्डम् सम्पाद्यताम्

यवकः युज
रतिपतिः रसालसा राजसभा रामकर्पूरकः रुह
लाज
वत्सलः वरूथः वलयः वागीशः वायकः वासिः विगानं विध
विमलः विशयः विषायुधः वीर वृहती वैजयन्ती वोटा व्याड्रः

पंचमकाण्डम् सम्पाद्यताम्

शब्द शव शाल शिलौकाः शिवप्रिया शुकनामा शेफालिः श्रथ श्रु
सङ्गवः सनपर्णी सप्तनामा समूहनी सर्पसत्रं सागरः साला
सुकन्दः सुराजा सूर्य्यलता सौधः स्थलकुमुदः स्यम स्वर्गलोकेशः
हरिले हि

वाह्यसूत्राणि सम्पाद्यताम्

स्रोतः सम्पाद्यताम्

स्थले अस्मिन् स्थापितः शब्दकल्पद्रुमः निम्नालिखिते स्थानात् प्राप्य, देवनागरी लिप्यां परिवर्त्य अत्र स्थापितः।

डाउनलोड सम्पाद्यताम्

  • इतः गृहीत्वा, एकेव सञ्चिकायां स्थापयित्वा सम्पूर्णशब्दकल्पद्रुमः पीडीएफप्रारूपे उपलब्धः अत्र
  • स्टारडिक्ट (Stardict) प्रारूपे शब्दकल्पद्रुमः उपलब्धः अत्र
  • कल्पद्रुमः पंचभागेषु 'छ्विरूपे' अत्र वर्तते-
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः&oldid=180413" इत्यस्माद् प्रतिप्राप्तम्