मत्स्यपुराणम्/अध्यायः १३
देव्या अष्टोत्तरशतनामकथनम्।।
मनुरुवाच।
भगवन्! श्रोतुमिच्छामि पितॄणां वंशमुत्तमम्।
रवेश्च श्राद्धदेवत्वं सोमस्य च विशेषतः।। १३.१ ।।
हन्त ते कथयिष्यामि पितॄणां वंशमुत्तमम्।
स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्त्तयः।। १३.२ ।।
मूर्तिमन्तोऽथ चत्वारः सर्वेषाममितौजसः।
अमूर्तयः पितृगणा वैराजस्य प्रजापतेः।। १३.३ ।।
यजन्ति यान् देवगणा वैराजा इति विश्रुताः।।
दिवि ते योगविभ्रष्टाः प्राप्य लोकान् सनातनान्।। १३.४ ।।
पुनर्ब्रह्मविदान्ते तु जायन्ते ब्रह्मवादिनः।
संप्राप्यतां स्मृतिं भूयो योगं साङ्ख्यमनुत्तमम्।। १३.५ ।।
सिद्धिं प्रयान्ति योगेन पुनरावृत्तिदुर्लभाम्।
योगिनामेव देयानि तस्माच्छ्राद्धानि दातृभिः।। १३.६ ।।
एतेषां मानसीकन्या पत्नी हिमवतो मता।
मैनाकस्तस्य दायादः क्रौञ्चस्तस्याग्रजोऽभवत्।। १३.७ ।।
क्रौञ्चद्वीपः स्मृतो येन चतुर्थो घृतसंवृतः।
मेना च सुषुवे तिस्रः कन्या योगवतीस्ततः।। १३.८ ।।
उमैकपर्णा पर्णा च तीव्र व्रतपरायणाः।
रुद्रस्यैका सितस्यैका जैगीषव्यस्य चापरा।। १३.९ ।।
ऋषय ऊचुः।
दत्ता हिमवता बालाः सर्वा लोके तपोऽधिकाः।
कस्माद्दाक्षायणी पूर्वं ददाहात्मानमात्मना।। १३.१० ।।
हिमवद्दुहिता तद्वत् कथं जाता महीतले।
संहरन्ती किमुक्तासौ सुता वा ब्रह्मसूनुना।। १३.११ ।।
दक्षेण लोकजननी सूत! विस्तरतो वद।
सूत उवाच।
दक्षस्य यज्ञे वितते प्रभूतवरदक्षिणे।। १३.१२ ।।
समाहूतेषु देवेषु प्रोवाच पितरं सती।
किमर्थं तात! भर्ता मे यज्ञेऽस्मिन्नाभिमन्त्रितः।। १३.१३ ।।
अयोग्य इति तामाह दक्षो यज्ञेषु शूलभृत्।
उपसंहारकृद्रुद्रस्तेनामंगलभागयम्।। १३.१४ ।।
चुकोपाथ सती देहं त्यक्षामीति त्वदुद्भवम्।
दशानान्त्वञ्च भविता पितॄणामेक पुत्रकः।। १३.१५ ।।
क्षत्रियत्वेऽश्वमेधे च रुद्रा त्वं नाशमेष्यसि।
इत्युक्त्वा योगमास्थाय स्वदेहोद्भव तेजसा।। १३.१६ ।।
निर्दहन्ती तदात्मानं सदेवासुरकिन्नरैः।
किं किमेतदिति प्रोक्ता गन्धर्व गण गुह्यकैः।। १३.१७ ।।
उपगम्याब्रवीद्दक्षः प्रणिपत्याथ दुःखितः।
त्वमस्य जगतो माता जगत्सौभाग्य देवता।।
दुहितृत्वङ्गता देवि ममानुग्रह काम्यया।
न त्वया रहितं किञ्चित् ब्रह्माण्डे सचराचरम्।। १३.१८ ।।
प्रसादं कुरु धर्मज्ञे न मां त्यक्तुमिहार्हसि।
प्राह देवी यदारब्धं तत् कार्य्यं मे न संशयः।। १३.१९ ।।
किं त्ववश्यं त्वया मर्त्ये हतयज्ञेन शूलिना।
प्रसादे लोकसृष्ट्यर्थं तपः कार्थं ममान्तिके।। १३.२० ।।
प्रजापतिस्त्वं भविता दशानामङ्गजोप्यलम्।
मदंशेनाङ्गना षष्टिर्भविष्यन्त्यङ्गजास्तव।। १३.२१ ।।
मत्सन्निधौ तपः कुर्वन् प्राप्स्यसे योगमुत्तमम्।
एवमुक्तोऽब्रवीद्दक्षः केषु केषु मयाऽनघे।। १३.२२ ।।
तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः।। १२.२३ ।।
देव्युवाच।
सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि।। १३.२४ ।।
सर्वलोकेषु यत् किञ्चिद्रहितं न मया विना।
तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः।। १३.२५ ।।
स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्वतः।
वाराणस्यां विशालाक्षी नैमिषेलिङ्गधारिणी।। १३.२६ ।।
प्रयागे ललिता देवी कामाक्षी गन्धमादने।
मानसे कुमुदा नाम विश्वकाया तथाम्बरे।। १३.२७ ।।
गोमन्ते गोमती नाम मन्दरे कामचारिणी।
मदोत्कटा चैत्ररथे जयन्ती हस्तिना पुरे।। १३.२८।।
कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते।
एकाम्भकेकीर्तिमती विश्वां विश्वेश्वरे विदुः।। १३.२९ ।।
पुष्करे पुरुहूतेति केदारे मार्गदायिनी।
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका।। १३.३० ।।
स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्रिका।
श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा।। १३.३१ ।।
जया वराहशैले तु कामला कमलालये।
रुद्रकोष्ट्याञ्च रुद्राणी काली कालञ्जरे गिरौ।। १३.३२ ।।
महालिंगे तु कपिला मर्कोटे मुकुटेश्वरी।
शालिग्रामे महादेवी शिवलिंगे जलप्रिया।। १३.३३ ।।
मायापुर्यां कुमारी तु सन्ताने ललिता तथा।
उत्पलाक्षीसहस्राक्षे कमलाक्षे महोत्पला।। १३.३४ ।।
गंगायां मंगला नाम विमला पुरुषोत्तमे।
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्द्धने।। १३.३५ ।।
नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी।
विपुले विपुला नाम कल्याणी मलयाचले।। १३.३६ ।।
कोटवी कोटितीर्थे तु सुगन्धा माधवे वने।
कुब्जाग्रके त्रिसन्ध्या तु गंगाद्वारे रतिप्रिया।। १३.३७ ।।
शिवकुण्डे सुनन्दा तु नन्दिनी देविका तटे।
रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ।। १३.३८ ।।
देवकी मथुरायान्तु पाताले परमेश्वरी।
चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी।। १३.३९ ।।
सह्याद्रावेकवीरा तु हर्मचन्द्रेति चन्द्रिका।
रमणा रामतीर्थे तु यमुनायां मृगावती।। १३.४० ।।
करवीरे महालक्ष्मी रुमादेवी विनायके।
अरोगा वैद्यनाथे तु महाकाले महेश्वरी।। १३.४१ ।।
अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे।
माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे।। १३.४२ ।।
छागलण्डे प्रचण्डातु चण्डिका मकरन्दके।
सोमेश्वरे वरारोहा प्रभासे पुष्करावती।। १३.४३ ।।
देवमाता सरस्वत्यां पारा पारातटे मता।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी।। १३.४४ ।।
सिंहिका कृतशौचे तु कार्त्तिकेये यशस्करी।
उत्पलावर्त्तके लोला सुभद्रा शोणसङ्गमे।। १३.४५ ।।
माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे।
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते।। १३.४६।।
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले।
भीमा देवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा।। १३.४७ ।।
कपालमोचने शुद्धिर्माता कायावरोहणे।
शङ्कोद्धारे धरा नाम धृतिः पिण्डारके तथा।। १३.४८ ।।
कालातु चन्द्रभागाया मच्छोदे शिवकारिणी।
वेणायाममृता नाम बदर्यामुर्वशी तथा।। १३.४९ ।।
औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका।
मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी।। १३.५० ।।
अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये।
गायत्री वेदवदने पार्वती शिवसन्निधौ।। १३.५१ ।।
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती।
सूर्य्यबिम्बे प्रभा नाम मातॄणां वैष्णवीमता।। १३.५२ ।।
अरुन्धती सतीनान्तु रामासु च तिलोत्तमा।
चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम्।। १३.५३ ।।
एतदुपदेशतः प्रोक्तं नामाष्टशतमुत्तमम्।
अष्टोत्तरञ्च तीर्थानां शतमेतदुदाहृतम्।। १३.५४ ।।
यः स्मरेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते।
एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः।। १३.५५ ।।
सर्व पापविनिर्मुक्तः कल्पं शिवपुरे वसेत्।
यस्तु मत्परमं कालं करोत्येतेषु मानव।। १३.५६ ।।
स भित्त्वा ब्रह्मसदनं पदमभ्येति शाङ्करम्।
नाम्नामष्टशतं यस्तु श्रावयेच्छिवसन्निधौ।। १३.५७ ।।
तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः।
गोदाने श्राद्धदाने वा अहन्यहनि वा बुधः।। १३.५८ ।।
देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति।
एवं वदन्ती सा तत्र ददाहात्मानमात्मना।। १३.५९ ।।
स्वायभ्भुवोऽपि कालेन दक्षः प्राचेतसोऽभवत्।
पार्वती साभवद्देवी शिवदेहार्द्धधारिणी।। १३.६० ।।
मेना गर्भ समुत्पन्ना भिक्ति मुक्ति फलप्रदा।
अरुन्धती जपन्त्येतत् प्राप योगमनुत्तमम्।। १३.६१ ।।
पुरूरवाश्च राजर्षिर्लोके व्यजयतामगात्।
ययातिः पुत्रलाभञ्च धनलाभञ्च भार्गवः।। १३.६२ ।।
तथान्ये देव दैत्याश्च ब्राह्मणाः क्षत्रियास्तथा।
वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम्।। १३.६३ ।।
यत्रैतल्लिखितं तिष्ठेत् पूज्यते देवसन्निधौ।
न तत्र शोको दौर्गत्यं कदाचिदपि जायते।। १३.६४ ।।
इति श्रीमत्स्यपुराणे पितृवंशान्वये गौरीनामाष्टोत्तरशत।
---कथनं नाम त्रयोदशोऽध्यायः।। १३.६३ ।।