मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 








भृगुवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम्।

सूत उवाच।
इत्याकर्ण्य स राजेन्द्र ओङ्कारस्याभि वर्णनम्।
ततः पप्रच्छ देवेशं मत्स्यरूपं जलार्णवे ।। १९५.१

ऋषीणां नाम गोत्राणि वंशावतरणं तथा।
प्रवराणां तथा साम्यमसाम्यं विस्तराद् वद ।। १९५.२

महादेवेन ऋषयः शप्ताः स्वायम्भुवान्तरे।
तेषां वैवस्वते प्राप्ते सम्भवं मम कीर्त्तय ।। १९५.३

दाक्षायणी न च तथा प्रजाः कीर्तय मे प्रभो।
ऋषीणां च तथा वंशं भृगुवंशविवर्धनम् ।। १९५.४

मत्स्य उवाच।
मन्वन्तरेऽस्मिन् संप्राप्ते पूर्वं वैवस्वते तथा।
चरित्रं कथयते राजन्! ब्रह्मणः परमेष्ठिनः ।। १९५.५


महादेवस्य शापेन त्यक्त्वा देहं स्वयं तथा।
ऋषयश्च समुद्भूताश्च्युते शुक्रे महात्मनः ।। १९५.६

देवानां मातरो दृष्ट्वा देवपत्न्यस्तथैव च।
स्कन्नं शुक्रं महाराज! ब्रह्मणः परमेष्ठिनः ।। १९५.७

तज्जुहाव ततो ब्रह्मा ततो जाता हुताशनात्।
ततो जातो महातेजा भृगुश्च तपसं निधिः ।। १९५.८

अङ्गरेष्वङ्गिरा जातो ह्यर्चिभ्योऽत्रिस्तथैव च।
मरीचिभ्यो मरीचिस्तु ततो जातो महातपाः ।। १९५.९

केशैस्तु कपिशो जातः पुलस्त्यश्च महातपाः।
केशैः प्रलम्बैः पुलहस्ततो जातो महातपाः ।। १९५.१0

वसुमध्यात् समुत्पन्नो वसिष्ठस्तु तपोधनः।
भृगुः पुलोम्नस्तु सुतां दिव्यां भार्यामविन्दत ।। १९५.११

यस्यामस्य सुता जाता देवा द्वादशयाज्ञिकाः।
भुवनो भौवनश्चैव सुजन्यः सुजनस्तथा ।। १९५.१२

शुचिक्रतुश्च मूर्धा च त्याज्यश्च वसुदश्च ह।
प्रभवश्चाव्ययश्चैव दक्षोऽथ द्वादशस्तथा ।। १९५.१३

इत्येते भृगवो नाम देवा द्वादश कीर्तिताः।
पौलोम्यां जनयन् विप्रान् देवानां तु कनीयसः ।। १९५.१४

च्यवनन्तु महाभागमाप्नुवानं तथैव च।
आप्नुवानात्मजश्चौर्वो जमदग्निस्तदात्मजः ।। १९५.१५

और्वो गोत्रकरस्तेषां भार्गवाणां महात्मनाम्।
तत्र गोत्रकरास्त्वन्ये भृगोर्वै दीप्ततेजसः ।। १९५.१६
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
और्वश्च जमदग्निश्च वात्स्यो दण्डिर्नडायनः ।। १९५.१७

वैगायनो वीतिहव्यः पैलश्चैवात्र शौनकः।
शौनकायन जीवन्ति रावेदः कार्पणिस्तथा ।। १९५.१८

वैहीनरिर्विरूपाक्षो रौहित्यायनिरेव च।
वैश्वानरिस्तथा नीलो लुब्धः सावर्णिकश्च सः ।। १९५.१९

विष्णुः पौरोऽपि वालाकि रैलिकोऽनन्तभागिनः।
भृतभार्गेयमार्कण्डजविनो वीतिनस्तथा ।। १९५.२0

मण्डमाण्डव्यमाण्डूकफेनपास्तनितस्तथा।
स्थलपिण्डः शिखावर्णः शार्कराक्षिस्तथैव च ।। १९५.२१

जालधिः सौधिकः क्षुभ्यः कुत्सन्यो मौद्गलायनः।
कर्मायनो देवपतिः पाण्डुरोचिः सगालवः ।। १९५.२२

साङ्कृत्यश्चातकिः सार्पिर्यज्ञपिण्डायनस्तथा।
गार्ग्यायनो गायनश्च ऋषिर्गार्हायनस्तथा ।। १९५.२३

गोष्ठायनो वात्यायनो वैशम्पायन एव च।
वैकर्णिनिः शाङ्करवो याज्ञेयिर्भ्राष्ट्रकायनिः ।। १९५.२४

लालाटिर्नाकुलिश्चैव लौक्षिण्योपरिमण्डलौ।
आलुकिः सौचकिः कौत्सस्तथान्यः पैङ्गलायनिः ।। १९५.२५

सात्यायनिर्मालायनिः कौटिलिः कौचहस्तिकः।
सौहसोक्तिः सकौवाक्षिः कौसिश्चान्द्रमसिस्तथा ।। १९५.२६

नैकजिह्वो जिह्मकश्च व्याधाद्यो लोहवैरिणः।
शारद्वतिकनेतिष्यौ लोलाक्षिश्चलकुण्डलः ।। १९५.२७

वागायनिश्चानुमतिः पूर्णमागतिकोऽसकृत्।
सामान्येन यथा तेषां पञ्चैते प्रवरामताः ।। १९५.२८

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
और्वश्च जमदग्निश्च पञ्चैते प्रवरा मताः ।। १९५.२९

अतः परं प्रवक्ष्यामि श्रृणु त्वन्यान् भृगूद्वहान्।
जमदग्निर्विदश्चैव पौलस्त्यो वैजभृत्तथा ।। १९५.३0

ऋषिश्चोभयजातश्च कायनिः शाकटायनः।
और्वेया मारुताश्चैव सर्वेषां प्रवराः शुभाः ।। १९५.३१

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। १९५.३२

भृगुदासो मार्गपथो ग्राम्यायनिकटायनी।
आपस्तम्बिस्तथा बिल्विर्नैकशिः कपिरेव च ।। १९५.३३

आर्ष्टिषेणो गार्दभिश्च कार्दमायनिरेव च।
आश्वयनिस्तथारूपिर्ये चार्षेयाः प्रकीर्तिताः ।। १९५.३४

भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
आर्ष्टिषेणस्तथारूपिः प्रवराः पञ्चकीर्तिताः ।। १९५.३५

परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
यास्को वा वीतिहव्यो वा मथितस्तु तथादमः ।। १९५.३६

जैवन्त्यायनिमौञ्चश्च पिलिश्चैव चलिस्तथा।
भागिलो बागवित्तिश्च कौशापिस्त्वथ काश्यपिः ।। १९५.३७

बालपिः श्रमदागोपिः सौरस्तिथिस्तथैव च।
गार्गीयस्त्वथ जाबालिस्तथा पौष्ण्यायनो ह्यृषिः ।। १९५.३८

ग्रामदश्च तथैतेषामार्षेयाः प्रवरा मताः।
भृगुश्च वीतहव्यश्च तथा रैवसवैवसौ ।। १९५.३९

परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
शालायनिः शाकटाक्षो मैत्रेयः खाण्डवस्तथा ।। १९५.४0

द्रौणायनो रौक्मायना पिशली चापि कायनिः।
हंसजिह्वस्तथैतेषामार्षेयाः प्रवरा मताः ।। १९५.४१

भृगुश्चैवाथ वध्य्रश्वो दिवोदासस्तथैव च।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। १९५.४२

एकायनो याज्ञपतिर्मत्स्यगन्धस्तथैव च।
प्रत्यूहश्च तथा सौरिश्चौक्षिर्वै कार्दमायनिः ।। १९५.४३

तथा गृत्समदो राजन्! सनकश्च महान् ऋषिः।
प्रवरास्तु तथोक्तानामार्षेयाः परिकीर्तिताः ।। १९५.४४

भृगुर्गृत्समदश्चैव आर्षावेतौ प्रकीर्त्तितौ।
परस्परमवैवाह्या ऋषी वै परिकीर्तितौ ।। १९५.४५

एते तवोक्ता भृगुवंशजाता महानुभावा नृप गोत्रकाराः।
एषां तु नाम्ना परिकीर्तितेन पापं समग्रं विजहाति जन्तुः ।। १९५.४६