मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







ऋषीणामाख्याने निमेराख्यानवर्णनम्।
मत्स्य उवाच।
वसिष्ठस्तु महातेजा निमे पूर्वपुरोहितः।
बभूव पार्थिवश्रेष्ठ! यज्ञास्तस्य समन्ततः ।। २०१.१ ।।

श्रान्तात्मा पार्थिवश्रेष्ठ! विशश्राम तदा गुरुः।
तं गत्वा पार्थिवश्रेष्ठो निमिर्वचनमब्रवीत् ।। २०१.२ ।।

भगवन्यष्टुमिच्छामि तन्मां याजयमाचिरम्।
तमुवाच महातेजा वसिष्ठः पार्थिवोत्तमम् ।। २०१.३ ।।

कञ्चित्कालं प्रतीक्षस्व तव यज्ञैः सुसत्तमैः।
श्रान्तोऽस्मि राजन्! विश्रम्य याजयिष्यामि ते नृपः ।। २०१.४ ।।

एवमुक्तः प्रत्युवाच वसिष्ठं नृपसत्तम!।
पारलौकिककार्ये तु कः प्रतीक्षितुमुत्सहेत् ।। २०१.५ ।।

न च मे सौहृदं ब्रह्मन्! कृतान्तेन बलीयसा।
धर्मकार्ये त्वरा कार्या चलं यस्माद्धि जीवितम् ।। २०१.६ ।।

धर्मपथ्यौदनो जन्तुर्मृतोऽपि सुखमश्नुते।
श्वः कार्य्यमद्य कुर्वीत पूर्वाह्णे चापराह्निकम् ।। २०१.७ ।।

न हि प्रतीक्षते मृत्युः कृतञ्चास्य न वा कृतम्।
क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् ।। २०१.८ ।।

वृकश्चोरणमासाद्य मृत्युरादाय गच्छति।
नैकान्तेन प्रियः कश्चित्द्वेष्य चास्य न विद्यते ।। २०१.९ ।।

आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम्।
प्राणवायोश्चलत्वञ्च त्वया विदितमेव च ।। २०१.१० ।।

यदत्र जीव्यते ब्रह्मन्! क्षणमात्रन्तदद्भुतम्।
शरीरं शाश्वतं मन्ये विद्याभ्यासे धनार्जने ।। २०१.११ ।।

अशाश्वतं धर्मकार्ये ऋणवानस्मि सङ्कटे।
सोऽहं संभृत सम्भारो भवन्मूलमुपागतः ।। २०१.१२ ।।

नचेद्याजयसे मां त्वं अन्यं यास्यामि याजकम्।
एवमुक्तस्तदा तेन निमिना ब्राह्मणोत्तमः ।। २०१.१३ ।।

शशाप तं निमिं क्रोधाद्विदेहस्त्वं भविष्यसि।
श्रान्तं मां त्वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम् ।। २०१.१४ ।।

धर्मज्ञस्तु नरेन्द्र! त्वं याजकं कर्तुमिच्छसि।
निमिस्तं प्रत्युवाचाथ धर्मकार्यरतस्य मे ।। २०१.१५ ।।

विघ्नङ्करोषि नान्येन याजनं च तथेच्छसि।
शापं ददासि यस्मात्वं विदेहोऽथ भविष्यसि ।। २०१.१६ ।।

एवमुक्ते तु तौ जातौ विदेहौ द्विजपार्थिवौ।
देहहीनौ तयोर्जीवौ ब्रह्मणमुपजग्मतुः ।। २०१.१७ ।।

तावागतौ समीक्ष्याथ ब्रह्मा वचनमब्रवीत्।
अद्य प्रभृति ते स्थानं निमि जीव ददाम्यहम् ।। २०१.१८ ।।

नेत्र पक्ष्मसु सर्वेषां त्वं वसिष्यसि पार्थिव।
त्वत् सम्बन्धात्तथा तेषां निमेषः सम्भविष्यति ।। २०१.१९ ।।

चालयिष्यन्ति तु तदा नेत्र पक्ष्माणि मानवाः।
एवमुक्ते मनुष्याणां नेत्र पक्ष्मसु सर्वशः ।। २०१.२० ।।

जगाम निमिजीवस्तु वरदानात् स्वयम्भुवः।
वसिष्ठ जीवं भगवान् ब्रह्मा वचनमब्रवीत् ।। २०१.२१ ।।

मित्रावरुणयोः पुत्रो वसिष्ठ! त्वं भविष्यसि।
वसिष्ठेति च ते नाम तत्रापि च भविष्यति ।। २०१.२२ ।।

जन्मद्वयमतीतञ्च तत्रापि त्वं स्मरिष्यसि।
एतस्मिन्नेव काले तु मित्रश्च वरुणस्तथा ।। २०१.२३ ।।

बदर्याश्रममासाद्य तपस्तेपतुरव्ययम्।
तपस्यतोस्तयोरेवं कदाचिन्माधवे ऋतौ ।। २०१.२४ ।।

पुष्पितद्रुमसंस्थाने शुभे द्वयितमारुते।
उर्वशी तु वरारोहा कुर्वती कुसुमोच्चयम् ।। २०१.२५ ।।

सुसूक्ष्मरक्तवसना तयोर्दृष्टिपथङ्गता।
तां दृष्ट्वा सुमुखीं सुभ्रं नीलनीरजलोचनाम् ।। २०१.२६ ।।

उभौ चुक्षुभतुर्धैर्यात्तद्रूपपरिमोहितौ।
तपस्यतोस्तयो वीर्यमस्खलच्च मृगासने ।। २०१.२७ ।।

स्कन्नं रेतस्ततो दृष्ट्वा शापभीतौ परस्परम्।
चक्रतुः कलशे शुक्रं तोयपूर्णे मनोरमे ।। २०१.२८ ।।

तस्मादृषिवरौ जातौ तेजसा प्रतिमौ भुवि।
वसिष्ठश्चाप्यगस्त्यश्च मित्रावरुणयोर्द्वयोः ।। २०१.२९ ।।

वसिष्ठस्तूपयेमेऽथ भगिनीं नारदस्य तु।
अरुन्धतीं वरारोहां तस्यां शक्तिमजीजनत् ।। २०१.३० ।।

शक्तेः पराशरः पुत्रस्तस्य वंशं निबोध मे।
यस्य द्वैपायनः पुत्रः स्वयं विष्णुरजायत ।। २०१.३१ ।।

प्रकाशो जनितो येन लोके भारत चन्द्रमाः।
पराशरस्य तस्य त्वं श्रृणु वंशमनुत्तमम् ।। २०१.३२ ।।

काण्डषपो वाहनपो जैह्मपो भौमतापनः।
गोपालिरेषां पञ्चम एते गौराः पराशराः ।। २०१.३३ ।।

प्रपोहयावाह्य मयाः ख्याते याः कौतुजातयः।
हर्यश्विः पञ्चमो ह्येषां नीलाज्ञेयाः पराशराः ।। २०१.३४ ।।

कार्ष्णायनाः कपि सुखाः काकेयस्था जपातयः।
पुष्करः पञ्चमश्चैषां कृष्णाज्ञेयाः पराशराः ।। २०१.३५ ।।

आविष्टायन वालेया स्वायष्टाश्चोपयाश्च ये।
इषीकहस्ताश्चैते वै पञ्चश्वेताः पराशराः ।। २०१.३६ ।।

पाटिको बादरिश्चैवस्तम्बा वै क्रोधनायनाः।
क्षैमिरेषां पञ्चमस्तु एते श्यामाः पराशराः ।। २०१.३७ ।।

खल्यायनाः वार्ष्णायनास्तैलेयः खलु यूथपाः।
तन्तिरेषां पञ्चमस्तु एते धूम्राः पराशराः ।। २०१.३८ ।।

उक्तास्तवैते नृप! वंशमुख्याः पराशराः सूर्यसमप्रभावाः।
येषां तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ।। २०१.३९ ।।