मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







सावित्र्युपाख्यानम्।
सावित्र्युवाच।
धर्मार्जने सुरश्रेष्ठ! कुतो ग्लानिः क्लमस्तथा।
त्वपादमूलसेवा च परमं धर्मकारणम् ।। २१२.१ ।।

धर्मार्जनन्तथा कार्यं पुरुषेण विजानता।
तल्लाभः सर्वलाभेभ्यो यदा देव विशिष्यते ।। २१२.२ ।।

धर्मश्चार्थश्च कामश्च त्रिवर्गो जन्मनः फलम्।
धर्महीनस्य कामार्थौ वन्ध्यासुतसमौ प्रभो! ।। २१२.३ ।।

धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा।
धर्मएकोऽनुयात्येनं यत्र क्वचन गामिनम् ।। २१२.४ ।।

शरीरेण समं नाशं सर्वमन्यद्धि गच्छति।
एको हि जायते जन्तुरेक एव विपद्यते ।। २१२.५ ।।

धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः।
क्रिया सौभाग्यलावण्यं सर्वं धर्मेण लभ्यते ।। २१२.६ ।।

ब्रह्मोन्द्रोपेन्द्रशर्वेन्दुर्यमार्काग्न्यनिलाम्भसाम्।
वस्वश्विधनदाद्यानां ये लोकाः सर्वकामदाः ।। २१२.७ ।।

धर्मेण तानवाप्नोति पुरुषः पुरुषान्तक!।
मनोहराणि द्वीपानि वर्षाणि सुसुखानि च ।। २१२.८ ।।

प्रयान्ति धर्मेण नरास्तथैव नरगण्डिकाः।
नन्दनादीनि मुख्यानि देवोद्यानानि यानि च ।। २१२.९ ।।

तानि पुण्येन लभ्यन्ते नाकपृष्ठन्तथा नरैः।
विमानानि विचित्राणि तथैवाप्सरसः शुभाः ।। २१२.१० ।।

तैजसानि शरीराणि सदा पुण्यवतां फलम्।
राज्यं नृपतिपूजा च कामसिद्धिस्तथेप्सिता ।। २१२.११ ।।

संस्काराणि च मुख्यानि फलं पुण्यस्य दृश्यते।
रुर्क्मवैदूर्यदण्डानि चण्डांशुसदृशानिच ।। २१२.१२ ।।

चामराणि सुराध्यक्ष! भवन्ति शुभकर्मणाम्।
पूर्णोन्दुमण्डलाभेन रत्नांशुकविकाशिना ।। २१२.१३ ।।

धार्यतां याति छत्रेण नरः पुण्येन कर्मणा।
जयशङ्खस्वरौघेण सूतमागधनिःस्वनैः ।। २१२.१४ ।।

वरासनं सभृङ्गरं फलं पुण्यस्य कर्मणः।
वरान्नपानं गीतञ्च भृत्यमाल्यानुलेपनम् ।। २१२.१५ ।।

रत्नवस्त्राणि मुख्यानि फलं पुण्यस्य कर्मणः।
रूपौदार्यगुणोपेतास्त्रियश्चातिमनोहराः ।। २१२.१६ ।।

वासः प्रासादपृष्ठेषु भवन्ति शुभकर्मिणः।
सुवर्णकिङ्किणीमिश्रचामरापीडधारिणः ।। २१२.१७ ।।

वहन्ति तुरगा देव नरं पुण्येन कर्मणा।
तस्य द्वाराणि यजनन्तपोदानन्दमः क्षमा।। २१२.१८ ।।

ब्रह्मचर्यं तथा सत्यन्तीर्थानुमरणं शुभम्।
स्वाध्याय-सेवा-साधूनां सहवासः सुरार्चनम् ।। २१२.१९ ।।

गुरुणां चैव शुश्रूषा ब्राह्मणानां च पूजनम्।
इन्द्रियाणां जयश्चैव ब्रह्मचर्यममत्सरम् ।। २१२.२० ।।

तस्माद्धर्मः सदा कार्यो नित्यमेव विजानता।
नहि प्रतीक्षते मृत्युः कृतमस्य च वा कृतम् ।। २१२.२१ ।।

बाल-एव-चरेद्धर्ममनित्यं देव! जीवितम्।
कोहि जानाति कस्याद्य मृत्युरेवापतिष्यति ।। २१२.२२ ।।

पश्यतोऽप्यस्य लोकस्य मरणं पुरतः स्थितम्।
अमरस्येव चरितमत्याश्चर्यं सुरोत्तम! ।। २१२.२३ ।।

युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा।
मृत्योरुत्सङ्गमारूढः स्थविरः किमपेक्षते ।। २१२.२४ ।।

तत्रापि विन्दतस्त्राणां मृत्युना तस्य का गतिः।
न भयं मरणञ्चैव प्राणिनामभयं क्वचित् ।। २१२.२५ ।।

यम उवाच।
तुष्टोऽस्मि ते विशालाक्षि! वचनैर्धर्मसङ्गतैः।
विना सत्यवतः प्राणान् वरं वरयमाचिरम् ।। २१२.२६ ।।

सावित्र्युवाच।
वरयामि त्वया दत्तं पुत्राणां शतमौरसम्।
अनपत्यस्य लोकेषु गतिः किल न विद्यते ।। २१२.२७ ।।

यम उवाच।
कृतेन कामेन निवर्त भद्रे! भविष्यतीदं सकलं यथोक्तम्।
ममोपरोधस्तव च क्लमः स्यात्तथाऽधुना तेन तव ब्रवीमि ।। २१२.२८ ।।