मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







विशोकद्वादशीव्रतकथनम्।

मनुरुवाच।
किमभीष्टवियोगशोकसङ्घादलमुद्धर्तुमुपोषणं व्रतं वा।
विभवोद्भवकारि भूतलेऽस्मिन् भवभीतेरपि सूदनञ्च पुंसः।। ८१.१ ।।

मत्स्य उवाच।
परिपृष्टमिदं जगत् प्रियन्ते विबुधानामपि दुर्लभं महत्त्वात्।
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम्। ८१.२ ।।

पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम्।
दशम्यां लघुभुग्विद्वानारभेन्नियमेन तु।। ८१.३ ।।

उदङ्‌मुखः प्राङ्‌मुखो वा दन्तधावनपूर्वकम्।
एकादश्यां निराहारः समभ्यर्च्य तु पूर्वकम्
श्रियं वाऽभ्यर्च्य विधिवद्भोक्ष्यामि त्वपरेऽहनि।। ८१.४।।

एवं नियमकृत्सुप्ता प्रातरुत्थाय मानवः।
स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु।।
शुक्लमाल्याम्बरधरः पूजयेच्छ्रीशमुत्पलैः।। ८१.५ ।।

विशोकाय नमः पादौ जङ्घे च वरदाय वै।
श्रीशाय जानुनी तद्वदूरू च जलशायिने।। ८१.६ ।।

कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम्।
दामोदरायेत्युदरम्पार्श्वे च विपुलाय वै।। ८१.७ ।।

नाभिञ्च पद्मनाभाय हृदयं मन्मथाय वै।
श्रीधराय विभोर्वक्षः करौ मधुजिते नमः।। ८१.८ ।।

चक्रिणे वामबाहुञ्च दक्षिणङ्गदिने नमः।
वैकुण्ठाय नमः कण्ठमास्यां यज्ञमुखाय वै।। ८१.९ ।।

नासामशोकनिधये वासुदेवाय चाक्षिणी।
ललाटं वामनायेति हरयेति पुनर्भ्रुवौ।। ८१.१० ।।

अलकान् माधवायेति किरीटं विश्वरूपिणे।
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत्।। ८१.११ ।।

एवं संपूज्य गोविन्दं फलमाल्यानुलेपनैः।
ततस्तु मण्डलं कृत्वा स्तण्डिलं कारयेन्मृदा।। ८१.१२ ।।

चतुरस्रं समन्ताच्च रत्निमात्रमुदक्‌प्लवम्।
श्लक्ष्णं हृद्यं च परितो विप्रत्रयसमावृतम्।। ८१.१३ ।।

अङ्गुलेनोच्छृता विप्रास्तद्विस्तारस्तु द्वयङ्गुलः।
स्थण्डिलस्योपरिष्टाच्च भित्तिरष्टाङ्गुला भवेत्।। ८१.१४ ।।

नदीवालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत्।
स्थण्डिकले शूर्पमारोप्य लक्ष्मीमित्यर्चयेद्‌ बुधः।। ८१.१५ ।।

नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै।
नमः पुष्ट्‌यै नमस्तुष्ट्यै वृष्ट्‌यै हृष्टयै नमो नमः।। ८१.१६ ।।
विशोका दुःखनाशाय विशोका वरदास्तु मे।
विशोका चास्तु सम्पत्यै विशोका सर्वसिद्धये।। ८१.१७ ।।

ततः शुक्लाम्बरैः शूर्पं वेष्ट्य संपूजयेत् फलैः।
वस्त्रैर्नानाविधैस्तद्वत् सुवर्णकमलेन च।। ८१.१८ ।।

रजनीषु च सर्वासु पिबेद्दर्भोदकं बुधः।
ततस्तु गीतनृत्यादि कारयेत् सकलान्निशाम्।। ८१.१९ ।।

यामत्रये व्यतीते तु सुप्त्वाप्युत्थाय मानवः।
अभिगम्य च विप्राणां मिथुनानि तदार्चयेत्।। ८१.२० ।।

शक्तितस्त्रीणिचैकं वा वस्त्रमाल्यानुलेपनैः।
शयनस्थानि पूज्यानि नमोऽस्तु जलशायिने।। ८१.२१ ।।

ततस्तु गीतवाद्येन रात्रिजागरणे कृते।
प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत्।। ८१.२२ ।।

भोजनञ्च यथाशक्त्या वित्तशाठ्यविवर्जितः।
भुक्त्वा श्रुत्वा पुराणानि तद्दिनञ्चातिवाहयेत्।। ८१.२३ ।।

अनेन विधिना सर्वं मासि मासि समाचरेत्।
व्रतान्ते शयनं दद्याद्‌ गुड़धेनुसमन्वितम्।।
सोपधानकविश्रामं सास्तरावरणं शुभम्।। ८१.२४ ।।

यथा न लक्ष्मीर्देवेश! त्वां परित्यज्य गच्छति।
तथा सुरूपतारोग्यमशोकश्चास्तु मे सदा।। ८१.२५ ।।

यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित्।
तथा विशोकिता मेऽस्तु भक्तिरग्र्या च केशवे।। ८१.२६ ।।

मन्त्रेणानेन शयनं गुड़धेनुसमन्वितम्।
शूर्पञ्च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता।। ८१.२७ ।।

उत्पलं करवीरञ्च बाणमम्लानकुङ्कुमम्।
केतकी सिन्दुवारञ्च मल्लिका गन्दपाटका।।
कदम्बं कुब्जकं जातिः शस्तान्येतानि सर्वदा।। ८१.२८ ।।