मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







सप्तलोकाधिपत्यप्राप्तिव्रतकथनम्।

नारद उवाच।
भूलोकोऽथभुवर्लोकः स्वर्लोकोऽथमहर्जनः।
तपः सत्यञ्च सप्तैते देवलोकाः प्रकीर्तिताः।। ६१.१ ।।

पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत्।
इह लोके शुभं रूपमायुः सौभाग्यमेव च।
लक्ष्मीश्च विपुला नाथ! कथं स्यात् पुरसूदन!।। ६१.२ ।।

पुरा हुताशनः सार्द्धं मारुतेन महीतले।
आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम्।। ६१.३ ।।

निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः।
तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः।
विरोचनश्च संग्रामादपलायं स्तपोधन!।। ६१.४ ।।

अम्भः सामुद्रमाविश्य सन्निवेशमकुर्वत।
अशक्या इति तेऽप्यग्नि मारुताभ्यामुपेक्षिताः।। ६१.५ ।।

ततः प्रभृति ते देवान् मनुष्यान् सह जङ्गमान्।
संपीड्य च मुनीन् प्रविशन्ति पुनर्जलम्।। ६१.६ ।।

एवं वर्षसहस्राणि वीराः पञ्च स सप्त च।
जलदुर्गबलाद्‌ ब्रह्मन्! पीडयन्ति जगत्त्रयम्।। ६१.७ ।।

ततः परमथो वह्नि मारुतावमराधिपः।
आदिदेश चिरादम्बु निधिरेष विशोष्यताम्।। ६१.८ ।।

यस्मादस्माद्‌ द्विषामेष शरणं वरुणालयः।
तस्माद् भवद्भ्यामद्यैव क्षयमेष प्रणीयताम्।। ६१.९ ।।

तावूचतुस्ततः शक्रमुभौ शम्बरसूदनम्।
अधर्म्म एष देवेन्द्र! सागरस्य विनाशनम्।। ६१.१० ।।

यस्माज्जीवनिकायस्य महतः संक्षयो भवेत्।
तस्मान्न पापमद्यावाङ्करवावः पुरन्दर!।। ६१.११ ।।

अस्य योजनमात्रेऽपि जीवकोटिशतानि च।
निवसन्ति सुरश्रेष्ठ! सकथं नाशमर्हति।। ६१.१२ ।।

एवमुक्तः सुरेन्द्रस्तु कोपात् संरक्तलोचनः।
उवाचेदं वचो रोषान्निर्दहन्निवपावकम्।। ६१.१३ ।।

न धर्माधर्म्मसंयोगं प्राप्नुवन्त्यमराः क्वचित्।
भवतस्तु विशेषेण माहात्म्यञ्चाधितिष्ठति।। ६१.१४ ।।

मदाज्ञालङ्घनं यस्मान्‌मारुतेन समन्त्वया।
मुनिव्रतमहिंसादि परिगृह्य त्वया कृतम्।।
धर्मार्थशास्त्ररहितं शत्रुं प्रति विभावसो!।। ६१.१५ ।।

तस्मादेकेन वपुषा मुनिरूपेण मानुषे।
मारुतेन समं लोके तव जन्म भविष्यति।। ६१.१६ ।।

यदा च मानुषत्वेऽपि त्वयाऽगस्त्येन शोषितः।
भविष्यत्युदधिर्वह्ने! तदा देवत्वमाप्स्यसि।। ६१.१७ ।।

इतीन्द्रशापात् पतितौ तत्क्षणात् तौ महीतले।
अवाप्तावेकदेहेन कुम्भाज्जन्म तपोधन!।। ६१.१८ ।।

मित्रावरुणयोर्व्वीर्य्याद्वसिष्ठस्यानुजोऽभवत्।
अगस्त्य इत्युग्रतपाः सम्बभूव पुनर्मुनिः।। ६१.१९ ।।

नारद उवाच।
सम्भूतः सकथं भ्राता वसिष्ठस्याभवन्मुनिः।
कथञ्च मित्रावरुणौ पितरावस्य तौ स्मृतौ।।
जन्मकुम्भादगस्त्यस्य कथं स्यात् पुरसूदन!।। ६१.२० ।।

ईश्वर उवाच।
पुरा पुराणपुरुषः कदाचिद् गन्धमादने।
भूत्वा धर्मसुतो विष्णुश्चचार विपुलन्तपः।। ६१.२१ ।।

तपसा तस्य भीतेन विघ्नार्थं प्रेषितावुभौ।
शक्रेण माधवानङ्गावप्सरोगणसंयुतौ।। ६१.२२ ।।

तदा तद्गीतवाद्येन नाङ्गरागादिना हरिः।
न काममाधवाभ्याञ्च विषयान् प्रतिचुक्षुभे।। ६१.२३ ।।

तदा काममधुस्त्रीणां विषादमगमद्‌ गणः।
संक्षोभाय ततस्तेषां स्वोरुदेशान्नराग्रजः।।
नारीमुत्पादयामास त्रैलोक्यजनमोहिनीम्।। ६१.२४ ।।

संक्षुब्धास्तु तया देवास्तौ तु देववरावुभौ।
अप्सरोभिः समक्षं हि देवानामब्रवीद्धरिः।। ६१.२५ ।।

अप्सरा इति सामान्या देवानामब्रवीद्धरिः।
उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति।। ६१.२६ ।।

ततः कामयमानेन मित्रेणाहूय सोर्वशी।
उक्ता मां रमयस्वेति बाढमित्यब्रवीत्तु सा।। ६१.२७ ।।

गच्छन्ती चाम्बरं तद्वत् स्तोकमिन्दीवरेक्षणा।
वरुणेन धृता पश्चात् वरुणां नाभ्यनन्दत ।। ६१.२८ ।।

मित्रेणाहं वृतापूर्वमद्य भार्या न ते विभो!।
उवाच वरुणश्चित्तं मयि सन्न्यस्य गम्यताम्।। ६१.२९ ।।

गतायां बाढमित्युक्त्वा मित्रः शापमदात्तदा।
तस्यै मानुषलोके त्वं गच्छ सोमसुतात्मजम्।। ६१.३० ।।

भजस्वेति यतो वेश्या धर्म एष त्वया कृतः
जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च।
प्रक्षिप्तमथ सञ्जातौ द्वावेव मुनिसत्तमौ।। ६१.३१ ।।

निमिर्नाम सह स्त्रीभिः पुरा द्यूतमदीव्यतः।
तत्रान्तरेऽभ्याजगाम वसिष्ठो ब्रह्मसम्भवः।। ६१.३२ ।।

तस्य पूजामकुर्वन्तं शशाप समुनिर्नृपम्।
विदेहस्त्वं भवस्वेति ततस्तेनाप्यसौ मुनिः।। ६१.३३ ।।

अन्योन्यशापाच्च तयो र्विगते इव चेतसी।
जग्मतुः शापमानाय ब्रह्माणं जगतः पतिम्।। ६१.६.३४ ।।

अथ ब्रह्मण आदेशाल्लोचनेष्ववसन्निमिः।
निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद!।। ६१.३५ ।।

वसिष्ठोऽप्यभवत् तस्मिन् जलकुम्भे च पूर्ववत्।
ततः श्वेतश्चतुर्बाहुः साक्षसूत्रकमण्डलुः।।
अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः।। ६१.३६ ।।

मलयस्यैकदेशे तु वैखानसविधानतः।
सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुश्चरम्।। ६१.३७ ।।

ततः कालेन महता तारकादतिपीडितम्।
जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयम्।। ६१.३८ ।।

ततोऽस्य वरदाः सर्वे बभूवुः शङ्करादयः।
ब्रह्मा विष्णुश्च भगवान् वरदानाय जग्मतुः।
वरं वृणीष्व भद्रन्ते यदभीष्टञ्च वै मुने!।। ६१.३९ ।।

यावद्‌ ब्रह्मसहस्राणां पञ्चविंशतिकोटयः।
वैमानिको भविष्यामि दक्षिणाचलवर्त्मनि।। ६१.४० ।।

मद्विमानोदये कुर्याद्यः कश्चित् पूजनं मम।
स सप्तलोकाधिपतिः पर्यायेण भविष्यति।। ६१.४१ ।।

ईश्वर उवाच।
एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम्।
तस्मादर्घः प्रदातव्यो ह्यगस्त्यस्य सदा बुधैः।। ६१.४२ ।।

नारद उवाच।
कथमर्घप्रदानन्तु कर्त्तव्यं तस्य वै विभो!।
विधानं यदगस्त्यस्य पूजने तद्वदस्व मे।। ६१.४३ ।।

ईश्वर उवाच।
प्रत्यूषसमये विद्वान् कुर्यादस्योदये निशि।
स्नानं शुक्लतिलैस्तद्वत् शुक्लमाल्याम्बरो गृही।। ६१.४४ ।।

ख्थापयेदव्रणं कुम्भं माल्यवस्त्रविभूषितम्।
पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम्।। ६१.४५ ।।

अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमेवायतबाहुदण्डम्।
चतुर्मुखं कुम्भमुखे निधाय धान्यानि सप्ताम्बरसंयुतानि।। ६१.४६ ।।

सकांस्यपात्राक्षतशुक्तियुक्तं मन्त्रेण दद्यात् द्विजपुङ्गवाय।
उत्‌क्षिप्य लम्बोदरदीर्घबाहुमनन्यचेता यमदिङ्‌मुखः सन्।। ६१.४७ ।।

श्वेताञ्च दद्याद्यदि शक्तिरस्ति रोप्यैः खुरैर्हेममुखीं सवत्साम्।
धेनुं नरः क्षीरवतीं प्रणम्य सवत्सघण्टाभरणां द्विजाय।। ६१.४८ ।।

आसप्तरात्रोदयमेतदस्य दातव्यमेतत् सकलं नरेण।
यावत् समाः सप्तदशाथ वास्युरथोर्ध्वमप्यत्र वदन्ति केचित्।। ६१.४९ ।।

काशपुष्पप्रतीकाश! अग्निमारुतसम्भव।
मित्रावरुणयोः पुत्र! कुम्भयोने! नमोऽस्तु ते ।
प्रत्यब्दन्तु फलैर्यागमेवं कुर्वन्न सीदति।। ६१.५० ।।

होमं कृत्वा ततः पश्चाद्वर्जयेन्मानवः फलम्।
अनेन विधिनायस्तु पुमानर्घ्यं निवेदयेत्।। ६१.५१ ।।

इमं लोकं स चाप्नोति रूपारोग्यसमन्वितः।
द्वितीयेन भुवर्लोकं स्वर्लोकञ्च ततः परम्।। ६१.५२ ।।

सप्तैव लोकानाप्नोति सप्तार्घ्यान्यः प्रयच्छति।
यावदायुश्च यः कुर्यात् परं ब्रह्माधिगच्छति।। ६१.५३ ।।
इह पठति श्रृणोति वा य एतद्युगलमुनिप्रभवार्घ्यसंप्रदानम्।।

मतिमपि च ददाति सोऽपि विष्णोर्भवनगतः परिपूज्यतेऽमरौघैः।। ६१.५४ ।।