मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







साधारणाभ्युदयकीर्त्तनम्।

सूत उवाच।
अतः परं प्रवक्ष्यामि विष्णुना यदुदीरितम्।
श्राद्धं साधारणं नाम भुक्ति मुक्ति फलप्रदम्।। १७.१ ।।

अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे।
अमावास्याष्टकाकृष्णपक्षे पञ्चदशीषु च।। १७.२ ।।

आर्द्रा मघा रोहिणीषु द्रव्यब्राह्मण सङ्गमे।
गजच्छायाव्यतीपाते विष्टि वैधृतिवासरे।। १७.३ ।।

वैशाखस्य तृतीयायां नवमी कार्तिकस्य च।
पञ्चदशी च माघस्य नभस्ये च त्रयोदशी।। १७.४ ।।

युगादयः स्मृता ह्येता दत्तस्याक्षय्यकारिकाः।
तथा मन्वन्तरादौ च देयं श्राद्धं विजानता।। १७.५ ।।

अश्वयुक् शुक्लनवमी द्वादशी कार्तिके तथा।
तृतीया चैत्र मासस्य तथा भाद्रपदस्य च।। १७.६ ।।

फाल्गुनस्य ह्यमावास्या पौषस्यैकादशी तथा।
आषाढस्याऽपि दशमी माघमासस्य सप्तमी।। १७.७ ।।

श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्येष्ठपञ्च दशीसिता।।
मन्वन्तरादयश्चैता दत्तस्याक्षयकारिकाः।। १७.८ ।।
यस्यां मन्वन्तरस्यादौ रथमास्ते दिवाकरः।
माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी।। १७.९ ।।

पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्‌ पितरो वदन्ति।।१७.१० ।।

वैशाख्यामुपरागेषु तथोत्सव महालये।
तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु च।। १७.११ ।।

विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता।
विप्रान् पूर्वे परेचाह्नि विनीतात्मा निमन्त्रयेत्।। १७.१२ ।।

शीलवृत्तगुणोपेतान् वयोरूपसमन्वितान्।
द्वौ देवे वींस्तथा पैत्र्ये एकैकमुभयत्र वा।।१७.१३ ।।

भोजयेत्‌ सुसमृद्धोऽपि प्रसज्जेत सुविस्तरे।
विश्वान्‌ देवान्‌ यवैः पुष्पैरभ्यर्च्यासनपूर्वकम्।। १७.१४ ।।

पूरयेत्पात्रयुग्मन्तु स्थाप्य दर्भ पवित्रकम्।
शन्नोदेवीत्यपः कुर्य्याद्यवोऽसीति यवानपि।।१७.१५ ।।

गन्धपुष्पैश्च संपूज्य वैश्वदेवं प्रतिन्यसेत्।
विश्वेदेवास इत्याभ्यामावाह्य विकिरेद्यवान्।। १७.१६ ।।

गुन्धपुप्षैरलङ्‌कृत्य या दिव्येत्यप उत्सृजेत्।
अभ्यर्च्यताभ्यामुत्‌सृष्टं पितृकार्य्यं समारभेत्।। १७.१७ ।।

दर्भासनन्तु तत्त्वादौ त्रीणि पात्राणि पूरयेत्।
सपवित्राणि कृत्वादौ शन्नोदेवीत्यपः क्षिपेत्।। १७.१८ ।।

तिलोऽसीति तिलान् कुर्य्याद्गन्धपुष्पादिकं पुनः।
पात्रं वनस्पतिमयं तथा पर्णमयं पुनः।। १७.१९ ।।

जलजं वाथ कुर्व्वीत तथा सागरसम्भवम्।
सौवर्णं राजतं वापि पितॄणां पात्रमुच्यते।। १७.२० ।।

रजतस्य कथा वापि दर्शनं दानमेव वा।
राजतैर्भाजनैरेषामथवा रजतान्वितैः।। १७.२१ ।।

वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते।
तथार्घ्यपिण्डभौज्यादौ पितॄणां राजतं मतम्।। १७.२२ ।।

शिवनेत्रोद्भवं यस्मात् तस्मात् तत्‌ पितृवल्लभम्।
अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत्।। १७.२३ ।।

एवं पात्राणि संङ्कल्प्य यथालाभं विमत्सरः।
या दिव्येति पितुर्नाम गोत्रैर्दर्भकरो न्यसेत्।।१७.२४ ।।

पितॄनावाहयिष्यामि कुर्वित्युक्तस्तु तै पुनः।
उशन्तस्त्वा तथायन्तु ऋग्‌भ्यामावाहयेत् पितॄन्।।१७.२५ ।।

यादिव्येत्यर्घ्यमुत्‌सृज्य दद्याद् गन्धादिकांस्ततः।
हस्तात्तदुदकं पूर्वं दत्त्वा संश्रवमादितः।। १७.२६ ।।

पितृपात्रे निधायाथन्युब्जमुत्तरतो न्यसेत्।
पितृभ्यः स्थानमसीति निधाय परिषेचयेत्।। १७.२७ ।।

तत्रापि पूर्ववत् कुर्यादग्निकार्यं विमत्सरः।
उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्।। १७.२८ ।।

प्रशान्तचित्तः सततं दर्भपाणिरशेषतः।
गुणाढ्यैः सूपशाकैस्तु नानाभक्ष्यैर्विशेषतः।। १७.२९ ।।

अन्नन्तु सदधिक्षीरं गोघृतं शर्करान्वितम्।
मासं प्रीणाति वै सर्वान्‌ पितॄनित्याह केशवः।। १७.३० ।।

द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्‌ हारिणेन तु।
औरभ्रमेणाथ चतुरः शाकुनेनाथ पञ्च वै।। १७.३१ ।।

षण्मासंच्छागमांसेन तृप्यन्ति पितरस्तथा।
सप्त पार्षतमांसेन तथाष्टा वेणजेन तु।। १७.३२ ।।

दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः।
शशकूर्मज मांसेन मासानेकादशैव तु।। १७.३३ ।।

संवत्सरन्तु गव्येन पयसा पायसेन च।
रौरवेण च तृप्यन्ति मासान् पञ्चदशैव तु।। १७.३४ ।।

व्याघ्र्याः सिंहस्य मांसेन तृप्तिर्द्वादशवार्षिकी।
कालशाकेन चानन्ता खड्‌गमांसेन चैव हि।। १७.३५ ।।

यत्किञ्चिन्मधु संमिश्रं गोक्षीरं घृतपायसम्।
दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः।। १७.३६ ।।

स्वाध्यायं श्रावयेत् पित्र्यं पुराणान्यखिलानि च।
ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च।। १७.३७ ।।

इन्द्राग्निसोमसूक्तानि पावनानि स्वशक्तितः।
बृहद्रथन्तरं तद्वज्ज्येष्ठसामसरौहिणम्।। १७.३८ ।।

तथैव शान्तिकाध्यायं मधु ब्राह्मणमेव च।
मण्डलं ब्राह्मणं तद्वत्‌ प्रीतिकारि तु यत्‌ पुनः।। १७.३९ ।।

विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत्।
भुक्तवत्सु ततस्तेषु भोजनोपान्तिके नृप!।। १७.४० ।।

सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा।
समुत्सृजेद् भुक्तवतामग्रतो विकिरेद् भुवि।। १७.४१ ।।

अग्निदग्धास्तु ये जीवा येऽप्यदग्धाकुले मम।
भूमौ दत्तेन तृप्यन्तु प्रयान्तु परमाङ्गतिम्।। १७.४२ ।।

येषां न माता न पिता न बन्धुर्न गोत्रशुद्धिर्न तथान्नमस्ति।
तत्तृप्तयेऽन्नं भुवि दत्तमेतत् प्रयातु लोकेषु सुखाय तद्वत्।। १७.४३ ।।

असंस्कृतप्रमीतानान्त्यक्तानां कुलयोषिताम्।
उच्छिष्टभागधेयः स्याद्दर्भे विकिरयोश्च यः।। १७.४४ ।।

तृप्ता ज्ञात्वोदकं दद्यात् सकृद्विप्रकरे तथा।
उपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा।। १७.४५ ।।

निधाय दर्भान् विधिवद्दक्षिणाग्रान्‌ प्रयन्ततः।
सर्ववर्णेन चान्नेन पिण्डांस्तु पितृयज्ञवत्।। १७.४६ ।।

अवनेजनपूर्वन्तु नामगोत्रेण मानवः।
गन्ध धूपादिकं दद्यात् कृत्वा प्रत्यवने जनम्।। १७.४७ ।।

जान्वाच्यसव्यं सव्येन पाणिनाथ प्रदक्षिणम्।
पित्र्यमानीय तत्कार्यं विधिवद्दर्भपाणिना।। १७.४८ ।।

दीपप्रज्वालनं तद्वत् कुर्यात्पुष्पार्चनं बुधः।
अथाचान्तेषु चाचम्य वारि दद्यात्‌ सकृत्‌ सकृत्।। १७.४९ ।।

अथ पुष्पाक्षतान् पश्चादक्षय्योदकमेव च।
सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम्।। १७.५० ।।

गो भू हिरण्यवासंसि भव्यानि शयनानि च।
दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च।। १७.५१ ।।

वित्त शठ्येन रहितः पितृभ्यः प्रीतिमावहन्।
ततः स्वधा वाचनकं विश्वेदेवेषु चोदकम्।। १७.५२ ।।

दत्त्वाशीः प्रतिगृह्णीयाद्विश्वेभ्यः प्राङ्मुखो बुधः।
अघोराः पितरः सन्तु सन्त्वित्युक्तः पुनर्द्विजैः।। १७.५२ ।।

गोत्रं तथा वर्द्धन्तान्नस्तथेत्युक्तश्च तै पुनः।
दातारो नोऽभिवर्द्धन्तामिति चैवमुदीरयेत्।। १७.५३ ।।

एताः सत्याशिषः सन्तु सन्त्वित्युक्तश्च तैः पुनः।
स्वस्तिवाचनकं कुर्यात् पिण्डानुद्‌धृत्य भक्तितः।। १७.५४ ।।

उच्छेषणन्तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः।
ततो ग्रहबलिं कुर्यादिति धर्म्मव्यवस्थितिः ।। १७.५५ ।।

उच्छेषणं भूमिगतमजिह्मस्यास्ति कस्य च।
दासवर्गस्य तत्पित्र्यं भागधेयं प्रचक्षते।। १७.५६ ।।

पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदा।
अपुत्राणां सपुत्राणां स्त्रीणामपि नराधिप!।। १७.५७ ।।

ततस्तानग्रतः स्थित्वा परिगृह्योदपात्रकम्।
वाजेवाज इति जपन् कुशाग्रेण विसर्जयेत्।।१७.५८ ।।

बहिः प्रदक्षिणान्कुर्यात् पदान्यष्टावनुव्रजन्।
बन्धुवर्गेण सहितः पुत्रभार्या समन्वितः।। १७.५९ ।।

निवृत्य प्राणपत्याथ पर्युक्ष्याग्निं समन्त्रवत्।
वैश्वदेवं प्रकुर्वीत नैत्यकं बलिमेव च।। १७.६० ।।

ततस्तु वैश्वदेवान्ते सभृत्य सुत बान्धवः।
भुञ्जीता तिथिसंयुक्तः सर्वं पितृनिषेवितम्।। १७.६१ ।।

एतच्चानुपनीतोऽपि कुर्यात् सर्वेषु पर्वसु।
श्राद्धं साधारणं नाम सर्वकामफलप्रदम्।। १७.६२ ।।

भार्याविरहितोऽप्येतत् प्रवासस्थोऽपि भक्तिमान्।
शूद्रोऽप्यमन्त्रवत् कुर्यादनेन विधिना बुधः।। १७.६३ ।।

तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते।
उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्ले।। १७.६४ ।।

मातरः प्रथमं पूज्याः पितरस्तदनन्तरम्।
ततो मातामहा राजन् विश्वेदेवास्तथैव च।। १७.६५ ।।

प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः।
प्राङ्मुखो निर्वपेत्‌ पिण्डा न् दूर्वया च कुशैर्युतान्।। १७.६६ ।।

सम्पन्नमित्यभ्युदये दद्यादर्घ्यं द्वयोर्द्वयोः।
युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः।। १७.६७ ।।

तिलार्थस्तु यवैः कार्यो नान्दिशब्दानुपूर्वकः।
माङ्गल्यानि च सर्वाणि वाचयेद्‌ द्विजपुङ्गवैः।। १७.६८ ।।

एवं शूद्रोऽपि सामान्य वृद्धिश्राद्धेऽपि सर्वदा।
नमस्कारेण मन्त्रेण कुर्यादामान्नतः सदा।। १७.६९ ।।

दानप्रधानः शूद्रः स्यादित्याह भगवान्‌ प्रभुः।
दानेन सर्वकामाप्तिरस्य सञ्जायते यतः।। १७.७० ।।