मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 








कश्यपान्वयवर्णनम्।

सूत उवाच।
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्र पौत्रकान्।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा।। ६.१ ।।

सुरभिर्विनता तद्वत्ताम्रा क्रोधवशा इरा।
कद्रूर्विश्वा मुनिस्तद्वत्तासां पुत्रान्निबोधत।। ६.२ ।।

तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः।
वैवस्वतेऽन्तरे चैते आदित्या द्वादशस्मृताः।। ६.३ ।।

इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः।
विवस्वान्‌ सवितापूषा अंशुमान्‌ विष्णुरेव च ।। ६.४ ।।

एते सहस्रकिरणा आदित्या द्वादश स्मृताः।
मारीचात् कश्यपादाप पुत्रानदितिरुत्तमान्।। ६.५ ।।

भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः।
एते देवगणा विप्राः प्रतिमन्वन्तरेषु च।। ६.६ ।।

उत्पद्यन्ते प्रलीयन्ते कल्पेकल्पे तथैव च।
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्।। ६.७ ।।

हिरण्यकशिपुञ्चैव हिरण्याक्षं तथैव च।
हिरण्यकशिपोस्तद्वज्जातां पुत्रचतुष्टयम्।। ६.८ ।।

प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च।
प्रह्लादपुत्र आयुष्मान् शिविर्वाष्कल एव च।। ६.९ ।।

विरोचनश्चतुर्थश्च स बलिं पुत्रमाप्तवान्।
बलेः पुत्रशतं त्वासीद् बाणज्येष्ठं ततो द्विजाः।। ६.१० ।।

धृतराष्ट्रस्तथा सूर्यश्चन्द्रश्चन्द्रांशुतापनः।
निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः।। ६.११ ।।
एवमाद्यास्तु बहवो बाणज्येष्ठा गुणाधिकाः।
बाणः सहस्रबाहुश्च सर्वास्त्रगणसंयुतः।। ६.१२ ।।

तपसा तोषितो यस्य पुरे वसति शूलभृत्।
महाकालत्वमगमत्साम्यं यश्च पिनाकिनः।। ६.१३ ।।

हिरण्याक्षस्य पुत्रोऽभूदुलूकः शकुनिस्तथा।
भूतसन्तापनश्चैव महानाभस्तथैव च।। ६.१४ ।।

एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः।
महाबला महाकाया नानारूपा महौजसः।। ६.१५ ।।

दनुः पुत्रशतं लेभे कश्यपाद्‌ बलदर्पितम्।
विप्रचित्तिः प्रधानोऽभूद्येषां मध्ये महाबलः।। ६.१६ ।।

द्विमूर्द्धा शकुनिश्चैव तथा शङ्कुशिरोधरः।
अयोमुखः शम्वरश्च कपिशो नामतस्तथा।। ६.१७ ।।

मारीचिर्मेघवांश्चैव इरा गर्भशिरास्तथा।
विद्रावणश्च केतुश्च केतुवीर्यः शतह्लदः।। ६.१८ ।।

इन्द्रजित् सप्तजिच्चैव वज्रनाभस्तथैव च।
एकचक्रो महाबाहुर्वज्राक्षस्तारकस्तथा।। ६.१९ ।।

असिलोमा पुलोमा च विन्दुर्वाणो महासुरः।
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः।। ६.२० ।।

स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा।
उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः।। ६.२१ ।।

शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः।
पुलोमा कालका चैव वैश्वानरसुते हि ते।। ६.२२ ।।

बह्वपत्ये महासत्वे मारीचस्य परिग्रहे।
तयोः षष्टिसहस्रापि दानवानामभूत्पुरा।। ६.२३ ।।

पौलोमन् कालकेयांश्च मारीचोऽजनयत्पुरा।
अवध्या येऽमराणां वै हिरण्यपुरवासिनः।। ६.२४ ।।

चतुर्मुखाल्लब्धवरास्ते हता विजयेन तु।
विप्रचित्तिः सैहिकेयान् सिंहिकायामजीजनत्।। ६.२५ ।।

हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश।
व्यंसः कल्पश्च राजेन्द्र! नलो वातापिरेव च।। ६.२६ ।।

इल्वलो नमुचिश्चैव श्वसृपश्चाजनस्तथा।
नरकः कालनाभश्च सरमाणस्तथैव च।। ६.२७ ।।

कालवीर्यश्च विख्यातो दनुवंशविवर्धनाः।
संह्लादयस्य तु दैत्यस्य निवातकवचाः स्मृताः।। ६.२८ ।।

अबध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम्।
ये हता भर्गमाश्रित्य त्वर्जुनेन रणाजिरे।। ६.२९ ।।

षट्‌कन्या जनयामास ताम्रा मारीचबीजतः।
शुकी श्येनी च भासी च सुग्रीवी गृध्रिका शुचिः।। ६.३० ।।

शुकी शुकानुलूकांश्च जनयामास धर्मतः।
श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत्।। ६.३१ ।।

गृध्री गृध्रान् कपोतांश्च पारावतविहङ्गमान्।
हंससारसक्रौञ्चांश्च प्लवान् शुचिरजीजनत्।। ६.३२ ।।

अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत्।
एषताम्रान्वयः प्रोक्तो विनतायां निबोधत।। ६.३३ ।।

गरुडः पततां नाथो अरुणश्च पतत्त्रिणाम्।
सौदामिनी तथा कन्या येयं नभसि विश्रुता।। ६.३४ ।।

सम्पातिश्च जटायुश्च अरुणस्य तु तावुभौ।
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः।। ६.३५ ।।

जटायुषः कर्णिकारः शतगामी च विश्रुतौ।
सारसो रज्जुबालश्च भेरुण्डश्चापि तत्सुताः।। ६.३६ ।।

तेषामनन्तमभवत् पक्षिणां पुत्र पौत्रकम्।
सुरसायाः सहस्रन्तु सर्पाणामभवत्पुरा।। ६.३७ ।।

सहस्रशिरसाङ्कद्रूः सहस्रञ्चापि सुव्रत!।
प्रधानास्तेषु विख्याताः ष़ड्‌विंशतिररिन्दम।। ६.३८ ।।

शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः।
धनञ्चयमहानील पद्माश्वतरतक्षकाः।। ६.३९ ।।

एलापत्रमहापद्मधृतराष्ट्रबलाहकाः।
शङ्खपाल---महाशङ्ख--पुष्पदंष्ट्र--शुभाननाः।। ६.४० ।।

शङ्करोमा च बहुलो वामनः पाणिनस्तथा।
कपिलोदुर्मुखश्चापि पतञ्जलिरितिस्मृताः।। ६.४१ ।।

एषामनन्तमभवत् सर्वेषां पुत्र पौत्रकम्।
प्रायशो यत् पुरा दग्धं जनमेजयमन्दिरे।। ६.४२ ।।

रक्षोगणं क्रोधवशा स्वनामानमजीजनत्।
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्‌ क्षयम्।। ६.४३ ।।

रुद्राणाञ्च गणं तद्वद्‌ गोमहिष्यो वराङ्गनाः।
सुरभिर्जनयामास कश्यपात् संयतव्रता।। ६.४४ ।।

मुनिर्मुनीनाञ्च गणं गणमप्सरसां तथा।
तथा किन्नरगन्धर्व्वानरिष्टाऽजनयदत् बहून्।। ६.४५ ।।

तृण वृक्ष लता गुल्ममिरा सर्वमजीजनत्!।
विश्वा तु यक्ष रक्षांसि जनयामास कोटिशः।। ६.४६ ।।

तत एकोनपञ्चाशन्मरुतः कश्यपाद्दितिः।
जनयामास धर्म्मज्ञान् सर्वानमरवल्लभान्।। ६.४७ ।।