मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







हिरण्यगर्भाख्यमहादानविधिवर्णनम्।

मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्।
नाम्ना हिरण्यगर्भाख्यं महापातकनाशनम् ।। २७५.१

पुण्यं दिनमथासाद्य तुला पुरुषदानवत्।
ऋत्विग् मण्डपसम्भार भूषणाच्छादानादिकम्।। २७५.२

कुर्य्यादुपोषितस्तद्वत् लोकेशावाहनं बुधः।
पुण्याहवाचनं कृत्वा तद्वत् कृत्वाधिवासनम् ।। २७५.३

ब्राह्मणैरानयेत्कुम्भं तपनीयमयं शुभम्।
द्विसप्तत्यंगुलोच्छ्रायं हेमपङ्गजगर्भवत् ।। २७५.४

त्रिभागहीनविस्तारमाज्यक्षीराभिपूरितम्।
दशास्त्राणि च रत्नानि दात्रीं सूचीं तथैव च ।। २७५.५

हेमनालं सपिठकं बहिरादित्य संयुतम्।
तथैवावरणं नाभेरुपवीतञ्च काञ्चनम् ।। २७५.६

पार्श्वतः स्थापयेत्तद्वत् हैमदण्डकमण्डलू।
पद्माकारं पिधानं स्यात् समन्तादंगुलाधिकम् ।। २७५.७

मुक्तावली समोपेतं पद्मरागसमन्वितम्।
तिलद्रोणोपरिगतं वेदमध्ये व्यवस्थितम् ।। २७५.८

ततो मङ्गलशब्देन ब्रह्मघोषरवेण च।
सर्वौषध्युदकस्नान स्नापितो वेदपुङ्गवैः ।। २७५.९

शुक्लमाल्याम्बरधरः सर्वाभरणभूषितः ।
इममुच्चारयेन् मन्त्रं गृहीत कुसुमाञ्जलिः ।। २७५.१०

नमो हिरण्यगर्भाय हिरण्यकवचाय च।
सप्तलोकसुराध्यक्ष जगद्वात्रे नमो नमः ।। २७५.११

भूर्लोकप्रमुखा लोका स्तवगर्भे व्यवस्थिताः।
ब्रह्मादयस्तथा देवाः नमस्ते विश्वधारिणे ।। २७५.१२

नमस्ते भुवनाधार! नमस्ते भुवनाश्रय!।
नमो हिरण्यगर्भाय गर्भे यस्य पितामहः ।। २७५.१३

यतस्त्वमेव भूतात्मा भूते भूते व्यवस्थितः।
तस्मान् मामुद्धराशेष दुःखसंसारसागरात् ।। २७५.१४

एवमामन्त्र्य तन्मध्यमाविश्यास्त उद्ङ्मुखः।
मुष्टिभ्यां परिसंगृह्य धर्मराजचतुर्मुखौ ।। २७५.१५

जानुमध्ये शिरः कृत्वा तिष्ठेदुच्छ्वासपञ्चकम्।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।। २७५.१६

कुर्युर्हिरण्यगर्भस्य ततस्ते द्विजपुङ्गवाः।
गीतमङ्गलघोषेण गुरुरुत्थापयेत् ततः ।। २७५.१७

जातकर्मादिकाः कुर्युः क्रियाः षोडश चापराः।
सूच्यादिकञ्च गुरवे दद्यात् मन्त्रमिमं जपेत् ।। २७५.१८

नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः।
चराचरस्य जगतो गृहभूताय वै नमः ।। २७५.१९

यथाहं जनितः पूर्वं मर्त्यधर्मा सुरोत्तम!।
त्वद् गर्भसम्भवादेष दिव्यदेहो भवाम्यहम्।। २७५.२०

चतुर्भिः कलशैर्भूयः ततस्ते द्विजपुङ्गवाः।
स्नापयेयुः प्रसन्नागाः सर्वाभरयणभूषिताः ।। २७५.२१

देवस्यत्वेति मन्त्रेण स्थितस्य कनकासने।
अद्य जातस्यतेऽङ्गनि अभिषेक्ष्यामहे वयम् ।। २७५.२२

दिव्येनानेन वपुषा चिरं जीव सुखी भव।
ततो हिरण्यगर्भं तन्तेभ्यो दद्याद्विचक्षणः ।। २७५.२३

ते पूज्याः सर्वभावेन बहवो वा तदाज्ञया।
तत्रोपकरणं सर्वं गुरवे विनिवेदयेत् ।। २७५.२४

पादुकोपानहच्छत्रचामरासनभाजनम्।
ग्रामं वा विषयं वापि यदन्यदपि सम्भवेत् ।। २७५.२५

अनेन विधिना यस्तु पुण्येऽहनि निवेदयेत्।
हिरण्यगर्भदानं स ब्रह्मलोके महीयते ।। २७५.२६

पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत्।
कल्पकोटिशतं यावद् ब्रह्मलोके महीयते ।। २७५.२७

कलि कलुषविमुक्तं पूजितः सिद्धसाध्यैरमरचमरमालावीज्यमानोप्सरोभिः।
पितृशतमथ बन्धून् पुत्रपौत्रान् प्रपौत्रान् अपि नरकनिमग्नां स्तारयेदेक एव ।। २७५.२८

इति पठति य इत्थं यःश्रृणोतीह सम्यक् मधुरिपुरिव लोके पूज्यते सोऽपि सिद्धैः।
मतिमपि च जनानां यो ददाति प्रियार्थं विबुधपतिजनानां नायकः स्यादमोघम् ।। २७५.२९