मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







कलौ भाविनृपान्वयवर्णनम्।

ऋषय ऊचुः।
पूरोर्वंशस्त्वया सूत! सभविष्यो निवेदितः।
सूर्य वंशे नृपाये तु भविष्यन्ति हि तान् वद ।। २७१.१

तथैव यादवे वंशे राजानः कीर्तिवर्धनाः।
कलौ युगे भविष्यन्ति तानपीह वदस्व नः ।। २७१.२

वंशान्ते ज्ञातयो याश्च राज्यं प्राप्स्यन्ति सुव्रताः।
ब्रूहि संक्षेपतस्तासां यथा भाव्यमनुक्रमात् ।। २७१.३

सूत उवाच।
बृहद् बलस्य दायादो वीरो राजा ह्युरुक्षयः।
उरुक्षयसुतश्चापि वत्स द्रोहो महायशाः ।। २७१.४

वत्सद्रोहात् प्रतिव्योमस्तस्य पुत्रो दिवाकरः।
तस्यैव मध्यदेशे तु अयोध्या नगरी शुभा ।। २७१.५

दिवाकरस्य भविता सहदेवो महायशाः।
सहदेवाच्च भविता ध्रुवाश्वो वै महामनाः ।। २७१.६

तस्य भाव्यो महाभागः प्रतीपाश्वश्च तत्सुतः।
प्रतीपाश्वसुतश्चापि सुप्रतीपो भविष्यति ।। २७१.७

मरुदेवः सुतस्तस्य सुनक्षत्रस्ततोऽभवत्।
किन्नराश्वः सुनक्षत्राद् भविष्यति परन्तपः ।। २७१.८

किन्नराश्वादन्तरिक्षो भविष्यति महामनाः ।
सुषेणश्चान्तरिक्षाच्च सुमित्रश्चाप्यमित्रजित् ।। २७१.९

सुमित्रजो बृहद्राजः बृहद्राजस्य वीर्यवान् ।
पुत्र कृतञ्जयो नाम धार्मिकश्च भविष्यति ।। २७१.१०

कृतञ्जयसुतो विद्वान् भविष्यति रणे जयः।
भविता सञ्जयश्चापि वीरो राजा रणे जयात् ।। २७१.११

सञ्जयस्य सुतः शाक्यः शाक्याच्छुद्धौदनो नृपः।
शुद्धौदनस्य भविता सिद्धार्थः पुष्कलः सुतः ।। २७१.१२

प्रसेनजित् ततो भाव्यः क्षुद्रको भविता ततः।
क्षुद्रकात् कुलको भाव्यः कुलकात् सुरथः स्मृतः ।। २७१.१३

सुमित्रसुरथाज्जातो अन्यस्तु भविता नृपः।
एतेचैक्ष्वाकवः प्रोक्ता भविष्या ये कलौ युगे ।। २७१.१४

बृहद्वलान्ववाये तु भविष्याः कुलवर्द्धनाः।
अत्रानुवंशश्लोकोऽयं विप्रैर्गीतः पुरातनैः ।। २७१.१५

इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति।
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।। २७१.१६

इत्येवं मानवो वंशः प्रागेव समुदाहृतः।
अत ऊर्ध्वं प्रवक्ष्यामि मागधा ये बृहद्रथाः ।। २७१.१७

पूर्वेण ये जरासन्धात् सहदेवान्वये नृपाः।
अतीता वर्त्तमानाश्च भविष्यांश्च निबोधत ।। २७१.१८

संग्रामे भारते वृत्ते सहदेवे निपातिते।
सोमाधिस्तस्य दायादो राजाऽभूत् सगिरिव्रजे ।। २७१.१९

पञ्चाशतं तताष्टौ च समा राज्यमकारयत्।
श्रुतश्रवाः चतुःषष्टिं समास्तस्यान्वयेऽभवत् ।। २७१.२०

अप्रतीपी च षट्त्रिंशत् समा राज्यमकारयत्।
चत्वारिंशत् समास्तस्य निरमित्रो दिवङ्गतः ।। २७१.२१

पञ्चाशतं समाः षट् च सुरक्षः प्राप्तवान् महीम्।
बृहत् कर्मा त्रयोविंशदब्दं राज्यमकारयत् ।। २७१.२२

सेनाजित् सम्प्रयातश्च भुक्त्वा पञ्चशतं महीम्।
श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद् भविष्यति ।। २७१.२३

अष्टाविंशति वर्षाणि महीं प्राप्स्यति वै विभुः।
अष्टपञ्चाशतं षट् च राज्ये स्थास्यति वै शुचिः ।। २७१.२४

अष्टाविंशत् समा राजा क्षेमो भोक्ष्यति वै महीम्।
अनुव्रतश्चतुःषष्टि राज्यं प्राप्स्यति वीर्यवान् ।। २७१.२५

पञ्चत्रिंशतिवर्षाणि सुनेत्रो भोक्ष्यते महीम्।
भोक्ष्यते निर्वृतिश्चेमामष्टपञ्चाशतं समाः ।। २७१.२६

अष्टाविंशत् समाराज्यं त्रिनेत्रो भोक्ष्यते ततः।
चत्वारिंशत्तथाष्टौ च द्युमत्सेनो भविष्यति ।। २७१.२७

त्रयस्त्रिंशत्तु वर्षाणि महीनेत्रः प्रकाश्यते।
द्वात्रिंशत्तु समा राजा ह्यचलस्तु भविष्यति ।। २७१.२८

रिपुञ्जयस्तु वर्षाणि पञ्चाशत् प्राप्स्यते महीम्।
द्वात्रिंशति नृपाह्येते भवितारो बृहद्रथाः ।। २७१.२९

पूर्णं वर्षसहस्रन्तु तेषां राज्यं भविष्यति।
जयतां क्षत्रियाणाञ्च बालकः पुलको भवेत् ।। २७१.३०