अग्निपुराणम्
















ईश्वर उवाच
द्वाराश्रितप्रतिष्ठाया वक्ष्यामि विधिमप्यथ ।१००.००१
द्वाराङ्गानि कषायाद्यैः संस्कृत्य शयने न्यसेत् ॥१००.००१
मूलमध्याग्रभागेषु त्रयमात्मादिसेश्वरं ।१००.००२
विन्यस्य सन्निवेश्याथ(१) हुत्वा जप्त्वात्र रूपतः(२) ॥१००.००२
द्वारादथो यजेद्वास्तुन्तत्रैवानन्तमन्त्रितः ।१००.००३
रत्नादिपञ्चकं न्यस्य शान्तिहोमं विधाय च ॥१००.००३
यवसिद्धार्थकाक्रान्ता ऋद्धिवृद्धिमहातिलाः ।१००.००४
गोमृत्सर्षपरागेन्द्रमोहनीलक्षणामृताः ॥१००.००४
रोचना रुग्वचो दूर्वा प्रासादधश्च पोटलीं ।१००.००५
प्रकृत्योदुम्बरे बद्ध्वा रक्षार्थं प्रणवेन तु ॥१००.००५
द्वारमुत्तरतः किञ्चिदाश्रितं सन्निवेशयेत् ।१००.००६
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वञ्च शाखयोः ॥१००.००६
शिवमकाशदेशे च व्यापकं सर्वमङ्गले(३) ।१००.००७
ततो महेशनाथं च विन्यसेन्मूलमन्त्रतः ॥१००.००७
- - - - -- - - -- - -- - -- - - -- - --
टिप्पणी
१ विन्यस्य च निवेशयाथ इति ख.. । विन्यस्य सन्निबोध्याथेति ज..
२ अजप्त्वानुरूपत इति ग..
३ सर्वपुष्कलमिति ख.. , घ.. च
- - - -- - -- - - -- - - -- - - -- - -- - -- - - - -
द्वाराश्रितांश्च तल्पादीन्(१) कृतयुक्तैः(२) स्वनामभिः ।१००.००८
जुहुयाच्छतमर्धं वा द्विगुणं शक्तितोथवा(३) ॥१००.००८
न्यूनादिदोषमोषार्थं हेतितो जुहुयाच्च्छतं(४) ।१००.००९
दिग्बलिम्पूर्ववद्धुत्वा(५) प्रदद्याद्दक्षिणादिकं ॥१००.००९
- - -- - - -- - - -- - -- - -- - -- - --
टिप्पणी
१ नन्द्यादीन इति ख..
२ कृत्ययुक्तैरिति ज..
३ शक्तितो यथा इति ग..
४ भागत्रयेणेत्यादिः, जुहुयाच्छतमित्यन्तः पाठो झ.. पुस्तके नास्ति । अत्र कतिपयश्लोकाधिकोऽध्यायत्रयात्मकः पाठः पतितोस्ति
५ पूर्ववद्दत्वा इति ग.. , घ च
- - -- - -- - -- - -- - -- - -- - - -- -

इत्याग्नेये महापुराणे द्वारप्रतिष्ठा नाम शततमोऽध्यायः ॥