अग्निपुराणम्
















ब्रह्मज्ञानम् सम्पाद्यताम्

अग्निरुवाच
अहं ब्रह्म परं ज्योतिः पृथिव्यबनलोज्झितं ।
अहं ब्रह्म परं ज्योतिर्वात्वाकाशविवर्जितं ।। ३७८.१ ।।

अहं ब्रह्म परं ज्योतिर्जाग्रत्‌स्थानविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्विराडात्मविवर्जितं ।। ३७८.२ ।।

अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम् ।। ३७८.३ ।।

अहं ब्रह्म परं ज्योतिराकाराक्षरवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्वाक्‌पाण्यङ्‌घ्रिविवर्जितम् ।। ३७८.४ ।।

अहं ब्रह्म परं ज्योतिः पायूपस्थविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्‌चक्षुरुज्भ्क्तितम् ।। ३७८.५ ।।

अहं ब्रह्म परं ज्योतीरसरूपविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः सर्वगन्धविवर्जितम् ।। ३७८.६ ।।

अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः स्पर्शशब्दविवर्जितम् ।। ३७८.७ ।।

अहं ब्रह्म परं ज्योतिर्म्मनोबुद्धिविवर्जितम् ।
अहं ब्रह्म परं ज्योतिश्रित्ताहङ्कारवर्जितम् ।। ३७८.८ ।।

अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितम् ।। ३७८.९ ।।

अहं ब्रह्म परं ज्योतिः समानपरिवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितम् ।। ३७८.१० ।।

अहं ब्रह्म परं ज्योतिः शोकमोहविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः क्षुत्पिपासाविवर्जितम् ।। ३७८.११ ।।

अहं ब्रहम परं ज्योतिः शब्दोद्भूतादिवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्हिरण्यगर्भवर्जितम् ।। ३७८.१२ ।।

अहं ब्रह्म परं ज्योतिः स्वप्नावस्थाविवर्जितम् ।
अहं ब्रह्म परं ज्योतिस्तेजसादिविवर्जितम् ।। ३७८.१३ ।।

अहं ब्रह्म परं ज्योतिरपकारादिवर्जितम् ।
अहं ब्रह्म परं ज्योतिः सभाज्ञानविवर्जितम् ।। ३७८.१४ ।।

अहं ब्रह्म परं ज्योतिरध्याहृतविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः सत्त्वादिगुणवर्जितम् ।। ३७८.१५ ।।

अहं ब्रह्म परं ज्योतिः सदसद्भाववर्जितम् ।
अहं ब्रह्म परं ज्योतिः सर्वावयववर्जितं ।। ३७८.१६ ।।

अहं ब्रह्म परं ज्योतिर्भेदाभेदविवर्जितं ।
अहं ब्रह्म परं ज्योतिः सुषुप्तिस्थानवर्जितम् ।। ३७८.१७ ।।

अहं ब्रह्म परं ज्योतिः प्राज्ञभावविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्मकारादिविवर्जितम् ।। ३७८.१८ ।।

अहं ब्रह्म परं ज्योतिर्मानमेयविवर्जितम् ।
अहं ब्रह्म परं ज्योतिर्मितिमातृविवर्जितम् ।। ३७८.१९ ।।

अहं ब्रह्म परं ज्योतिः साक्षइत्वादिविवर्जितम् ।
अहं ब्रह्म परं ज्योतिः कार्य्यकारणवर्जितम् ।। ३७८.२० ।।

देहेन्द्रियमनोबुद्दिप्राणाहङ्कारवर्जितं ।
जाग्रत् सप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकं ।। ३७८.२१ ।।

नित्याशुद्दबुद्धमुक्तं सत्यमानन्दमद्वयम् ।
ब्रह्माहमस्म्यहं ब्रह्म सविज्ञानं विमुक्त ओं ।।

अहं ब्रह्म परं ज्योतिः समाधिर्मोक्षदः परः ।। ३७८.२२ ।।

इत्यादिम्हापुराणे आग्नेये ब्रह्मज्ञानं नामाष्टसप्तत्यधिकत्रिशततमोऽध्यायः ॥