अग्निपुराणम्
















वश्यादियोगाः

ईश्वर उवाच
वश्यादियोगान् वक्ष्यामि लिखेद्द्व्यष्टपदे त्विमान् ।१४०.००१
भृङ्गराजः सहदेवी(१) मयूरस्य शिखा तथा ॥१४०.००१
पुत्रञ्जीवकृतञ्जली ह्यधःपुष्पा रुदन्तिका ।१४०.००२
कुमारी रुद्रजटा(२) स्याद्विष्णुक्रान्ता शितोऽर्ककः ॥१४०.००२
लज्जालुका मोहलता कृष्णधुस्तूरसञ्ज्ञिता(३) ।१४०.००३
गोरक्षः कर्कटो चैव मेषशृङ्गी स्नुही तथा ॥१४०.००३
ऋत्विजो १६ वह्नये ३ नागाः ८ पक्षौ २ मुनि ३ मनू १४ शिवः ११ ।१४०.००४
वसवो ८ दिक्१० रसा ६ वेदा ४ ग्रह ९ र्तु६ अवि १२ चन्द्रमाः १ ॥१४०.००४
तिथयश्च १५ क्रमाद्भागा ओषधीनां प्रदक्षिणं ।१४०.००५
प्रथमेन चतुष्केण धूपश्चोद्वर्तनं परं ॥१४०.००५
तृतीयेनाञ्जनं कुर्यात्स्नानं कुर्याच्चतुष्कतः ।१४०.००६
भृङ्गराजानुलोमाच्च चतुर्धा लेपनं स्मृतं ॥१४०.००६
मुनयो दक्षणे पार्श्वे युगाद्याश्चोत्तराः स्मृताः ।१४०.००७
भुजगाः पादसंस्थाश्च ईश्वरा मूर्ध्नि संस्थिताः ॥१४०.००७
मध्येन सार्कशशिभिर्धूपः स्यात्सर्वकार्यके ।१४०.००८
एतैर्विलिप्तदेहस्तु त्रिदशैरपि पूज्यते(४) ॥१४०.००८
टिप्पणी
१ सहदेवा इति ख.. , घ.. , ङ.. , छ.. च
२ कुमारी वज्रजटा इति छ..
३ कृष्णधुस्तूरसञ्जिकेति ख..
४ त्रिदशैरपि गृह्यते इति घ.. , ङ.. च

धूपस्तु षोडशाद्यस्तु गृहाद्युद्वर्तने स्मृतः ।१४०.००९
युगाद्याश्चाञ्जने प्रोक्ता वाणाद्याः स्नानकर्मणि ॥१४०.००९
रुद्राद्या भक्षणे प्रोक्ताः पक्षाद्याः पानके स्मृताः ।१४०.०१०
ऋत्विग्वेदर्तुनयनैस्तिलकं लोकमोहनं ॥१४०.०१०
सूर्यत्रिदशपक्षैश्च शैलैः स्त्री लेपतो वशा ।१४०.०११
चन्द्रेन्द्रफणिरुद्रैश्च योनिलेपाद्वशाः स्त्रियः ॥१४०.०११
तिथिदिग्युगवाणैश्च गुटिका तु वशङ्करी ।१४०.०१२
भक्ष्ये भोज्ये तथा पाने दातव्या गुटिका वशे ॥१४०.०१२
ऋत्विग्ग्रहाक्षिशैलैश्च शस्त्रस्तम्भे मुखे धृता ।१४०.०१३
शैलेन्द्रवेदरन्ध्रैश्च अङ्गलेपाज्जले वसेत् ॥१४०.०१३
वाणाक्षिमनुरुद्रैश्च गुटिका क्षुत्तृषादिनुत् ।१४०.०१४
त्रिषोडशदिशावाणैर्लेपात्स्त्री दुर्भगा शुभा ॥१४०.०१४
त्रिदशाक्षिदिशानेत्रैर्लेपात्क्रीडेच्च पत्रगैः ।१४०.०१५
त्रिदशाक्षेशभुजगैर्लेपात्स्त्री सूयते सुखं ॥१४०.०१५
सप्तदिङ्मुनिरन्ध्रैश्च द्यूतजिह्वस्त्रलेपतः ।१४०.०१६
त्रिदशाक्ष्यब्धिमुनिभिर्ध्वजलेपात्(१) रतौ सुतः ॥१४०.०१६
ग्रहाब्धिसर्प्यत्रिदशैर्गुटिका स्याद्वशङ्करी ।१४०.०१७
ऋत्विक्पदस्थितौषध्याः प्रभावः प्रतिपादितः ॥१४०.०१७
इत्याग्नेये महापुराणे युद्धजयार्णवे षोडशपदका नाम चत्वारिंशदधिकशततमोऽध्यायः ॥
टिप्पणी
१ त्रिदशाक्ष्यन्धिमनुभिर्ध्वजलेपादिति ग.. , घ.. , ङ.. , छ.. च