अग्निपुराणम्
















शान्तिशोधनकथनम् सम्पाद्यताम्

ईश्वर उवाच
सन्दध्यादधुना विद्यां शान्त्या सार्धं यथाविधि ।८७.००१
शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ॥८७.००१
हकारश्च क्षकारश्च द्वौ वर्णौ परिकीर्तितौ ।८७.००२
रुद्राः समाननामानो भुवनैः सह तद्यथा ॥८७.००२
प्रभवः समयः क्षुद्रो विमलः शिव इत्यपि ।८७.००३
घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ॥८७.००३
त्रिदशेश्वरनामा च त्रिदशः कालसज्ज्ञकः ।८७.००४
सूक्ष्माम्बुजेश्वरश्चेति[१] रुद्राः शान्तौ प्रतिष्ठिताः ॥८७.००४
व्योमव्यापिने व्योमव्याप्यरूपाय[२] सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति[३] द्वादशपादानि
पुरुषः कवचौ मन्त्रौ वीजे विन्दूपकारकौ ।८७.००५
अलम्बुषायसानाड्यौ वायू कृकरकर्मकौ ॥८७.००५
इन्द्रिये त्वक्करावस्या स्पर्शस्तु विषयो मतः ।८७.००६
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥८७.००६
तुर्य्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं ।८७.००७
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥८७.००७
आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः ।८७.००८
आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ॥८७.००८
ईशं तवाधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहं ।८७.००९
भव्यं त्वयानुकूलेन[४] कुर्यात्विज्ञापनामिति ॥८७.००९
आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं ।८७.०१०
विधायादाय चैतन्यं विधिना.अत्मनि योजयेत् ॥८७.०१०
पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया ।८७.०११
हृत्सम्पुटात्मबीजेन देवीगर्भे नियोजयेत् ॥८७.०११
देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे ।८७.०१२
शिखया वाधिकाराय भोगाय कवचाणुना ॥८७.०१२
लयाय शस्त्रमन्त्रेण श्रोतःशुद्धौ शिवेन च ।८७.०१३
तत्त्वशुद्धौ हृदा ह्येवं गर्भाधानादि पूर्ववत् ॥८७.०१३
वर्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत् ।८७.०१४
मलशक्तितिरोधने शस्त्रेणाहुतिपञ्चकं ॥८७.०१४
एवं पाशवियोगेऽपि[५] ततः सप्तास्त्रजप्तया ।८७.०१५
छिन्द्यादस्त्रेण कर्तर्या पाशान्वीजवता यथा ॥८७.०१५
ओं हौं[६] शान्तिकलापाशाय हः हूं फट्
विसृज्य वर्तुलीकृत्य पाशमन्त्रेण पूर्ववत् ।८७.०१६
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥८७.०१६
अस्त्रेण जुहुयात्पञ्च पाशाङ्कुशनिवृत्तये ।८७.०१७
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥८७.०१७
ओं हः अस्त्राय हूं फट्
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ।८७.०१८
विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥८७.०१८
ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा
निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया ।८७.०१९
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥८७.०१९
विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत् ।८७.०२०
ईषच्चन्द्रमिवात्मानं विधिना आत्मनि योजयेत् ॥८७.०२०
सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया ।८७.०२१
दद्यात्मूलेन शिष्यस्य शिरस्यमृतबिन्दुकं ॥८७.०२१
विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।८७.०२२
दद्यात्पूर्णां विधानज्ञो निःशेषविधिपूरणीं ॥८७.०२२
अस्यामपि विधातव्यं पूर्ववत्ताडनादिकं ।८७.०२३
स्ववीजन्तु विशेषः स्याच्छुद्धिः शान्तेरपीडिता ॥८७.०२३

इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्तशीतितमोऽध्यायः ॥

  1. सूक्ष्मासूक्ष्मेश्वरश्चैव इति ग, चिह्नितपुस्तकपाठः
  2. व्योमव्यापकरूपाय इति ख, चिह्नितपुस्तकपाठः । व्योमरूपायेति ग, चिह्नितपुस्तकपाठः
  3. ध्यायपरायेति ख, चिह्नितपुस्तकपाठः । व्यानाहारायेति ग, चिह्नितपुस्तकपाठः
  4. भाव्यं त्वया च शुद्धेन इति ग, ङ, चिह्नितपुस्तकपाठः
  5. एकं पाशवियोगार्थमिति ग, घ, चिह्नितपुस्तकपाठः
  6. ओं ह्यैमिति क, ङ, चिह्नितपुस्तकपाठः । ओं ओमिति ग, चिह्नितपुस्तकपाठः । ओं यैमिति घ, चिह्नितपुस्तकपाठः