अग्निपुराणम्
















प्रतिष्ठासामग्रीविधानम् सम्पाद्यताम्

ईश्वर उवाच
वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदां।
ताञ्चरेत् सर्वदा मुक्तौ भुक्तौ देवदिने सति ।। १ ।।

विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके।
गुरुशुक्रोदये कार्य्या प्रथमे करणत्रये ।। २ ।।

शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमन्दिनं ।
चतुर्थी नवमीं षष्ठीं वर्जयित्वा चतुर्दशीं ।। ३ ।।

शोभनास्तिथयः शषाः क्रूरवारविवर्जिताः।
शतभिषा धनिष्ठाद्‌र्द्रा अनुराधोत्तरत्रयं ।। ४ ।।

रोहिणी श्रवणश्चेति स्थिरारम्भे महोदयाः।
लग्नञ्च कुम्भसिहालितुलास्त्रीवृषधन्विनां ।। ५ ।।

शस्तो जीवो नवर्क्षेषु सप्तस्थानेषु सर्वदा।
बुधः षडष्टदिक्‌सप्ततुर्येषु विनर्तुं शितः ।। ६ ।।

सप्तर्त्तु त्रिदशादिस्थः शशाङ्को बलदः सदा ।
सविर्दशत्रिषट्संस्थो राहुस्त्रिदशषङ्गतः ।। ७ ।।

षट्त्रिस्थानगताः शस्ता मन्दाङ्गारार्ककेतवः।
शुभाः क्रूराश्च पापाश्च सर्व एकादशस्थिताः ।। ८ ।।

एषां दृष्टिर्मुनौ पूर्णा त्वार्द्धिकी ग्रहभूतयोः।
पादिकी रामदिक्‌स्थाने चतुरष्टौ पादवर्जिताः ।। ९ ।।

पादान्यूनचतुर्नाडी भोगः स्यान्मीनमेषयोः।
वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः ।। १० ।।

मकरो मिथुनं पञ्च चापालिहरिकर्क्कटाः।
पादोनाः षट्तुलाकन्ये घटिकाः सार्द्धपञ्च च ।। ११ ।।

केशरीवृषभः कुम्भ स्थिराः स्युः सिद्धिदायकाः।
चरा धनुस्तुलामेषा द्विः स्वभावास्तुतृतीयकाः ।। १२ ।।

शुभः शुभग्रहैर्दृष्टः शस्तो लग्नः शुभाश्रितः ।
गुरुशुक्रबुधैर्युक्तो लग्नो दद्याद्‌बलायुषी ।। १३ ।।

राज्यं शौर्य्यं बलं पुत्रान् यशोधर्म्मादिकं बहु।
प्रथमः सप्तमस्तुर्य्यो दशमः केन्द्र उच्यते ।। १४ ।।

गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रदायकाः।
त्रयेकादशचतुर्थस्था लग्नात् पापग्रहाः शुभाः ।। १५ ।।

अतोप्यनीचकर्मार्थं योज्यास्तिथ्यादयो बुधैः।
धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मितां ।। १६ ।।

हस्ताद् द्वादशसोपानात् कुर्य्यान्मण्डपमग्रतः।
चतुरस्रं चतुर्द्वारं स्नानार्थन्तु तदर्द्धतः ।। १७ ।।

एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा ।
हास्तिको दशहस्तो वै मण्डपोर्ककरोऽथवा ।। १८ ।।

द्विहस्तोत्तरया वृद्ध्या शेष स्यान्मण्डपाष्टकं।
वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता ।। १९ ।।

वेदीपादान्तरं त्यक्त्वा कुण्डानि नव पञ्च वा।
एकं वा शिवकाष्ठायां प्राच्यां वा तद्‌गुरोः परं ।। २० ।।

मुष्टिमात्रं शतार्द्धे स्याच्छते चारत्निमात्रकं ।
हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकं ।। २१ ।।

लक्षे चतुष्करं कुण्डंकोटिहोमेऽष्टहस्तकं।
भगाभमग्नौ खण्डेन्दु दक्षे त्र्यस्रञ्च नैर्ऋते ।। २२ ।।

षडस्रं वायवे पद्म सौम्ये चाष्टास्रकं शिवे।
तिर्य्यक्पातशिवं खातमूद्‌र्ध्वं मेखलया सह ।। २३ ।।

तद्वहिर्म्मेखलास्तिस्रो वेदवह्नियमाङ्गुलै ।
अङ्गुलैः षड्‌भिरेका वा कुण्डाकारास्तु मेखलाः ।। २४ ।।

तासामुपरि योनिः स्यान्मध्येऽश्वत्थदलाकृतिः।
उच्छ्रायेणाङ्गुलं तस्मादिविस्तारेणाङ्गुलाष्टकं ।। २५ ।।

दैर्घ्यं कुण्डार्द्धमानेन कुण्डकण्ठसमोऽधरः।
पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना ।। २६ ।।

पूर्वानना तु शेषाणामैशान्येऽन्यतरा तयोः।
कुण्डानां यश्चतुर्विंशो बागः सोङ्गुल इत्यतः ।। २७ ।।

प्लक्षोदुम्बरकाश्वत्थवटजास्तोरणाः क्रमात्।
शान्तिभूतिबलारोग्यपूर्वाद्या नामतः क्रमात् ।। २८ ।।

पञ्चषट्‌सप्तहस्तानि हस्तकातस्थितानि च।
तदर्द्धविस्तराणि स्युर्युतान्याम्रदलादिभिः ।। २९ ।।

इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा।
शुक्लाभा हेमवर्णा च पताका स्फाटिकोपमा ।। ३० ।।

पूर्वादितोब्जजे रक्ता नीलाऽन्न्तस्य नैर्ऋते।
पञ्चहस्तास्तदर्द्धाञ्च ध्वजा दीर्घाश्च विस्तराः ।। ३१ ।।

हस्तप्रदेशिता दण्डा ध्वजानां पञ्चहस्तकाः।
वल्मीकाद्दन्तिदन्ताग्रात्तथा वृषभश्रृङ्गतः ।। ३२ ।।

पद्मषण्डाद्वराहाच्च गोष्ठादपि चतुष्पथात्।
मृत्तिका द्वादश ग्राह्य वैकुण्ठेष्टौ पिनाकिनि ।। ३३ ।।

न्यग्रोधोदुम्बराश्वत्थचूतजम्वुत्वगुद्भवं।
कषायपञ्चकं ग्राह्यमार्त्तवञ्च फलाष्टकं ।। ३४ ।।

तीर्थाम्भांसि सुगन्धीनि तथा सर्वौषधीजलं।
शस्तं पुष्पफलं वक्ष्ये रत्नगोश्रृङ्गवारि च ।। ३५ ।।

स्नानायापाहरेत् पञ्च पञ्चगव्यामृतं तथा।
पिष्टनिर्मितवस्त्रादिद्रव्यं निर्म्मज्जनाय च ।। ३६ ।।

सहस्रशुषिरं कुम्भं मण्डलाय च रोचना ।
शतमोषधिमूलानां विजया लक्ष्मणा बला ।। ३७ ।

गुडूच्यतिबला पाठा सहदेवा शतावरी।
ऋद्धि सुवर्चसा वृद्धिः स्नाने प्रोक्ता पृथक्‌ पृथक ।। ३८ ।।

रक्षायै तिलदर्भौघो भस्मस्नानन्तु केवलं।
यवगोधूमविल्वानां चुर्णानि च विचक्षणः ।। ३९ ।।

विलेपनं सकर्प्पूरं स्नानार्थं कुम्भगण्डकान् ।
खट्‌वाञ्च तुलिकायुग्मं सोपधानं सव स्त्रकां ।। ४० ।।

कुर्य्याद्वित्तानुसारेण शयने लक्ष्यकल्पने ।
घृतक्षौद्रयुतं पात्रं कुर्य्यात् स्वर्णशलाकिकां ।। ४१ ।।

वर्द्धनीं शिवकुम्भञ्च लोकपालघटानपि।
एकं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसङ्‌ख्यया ।। ४२ ।।

द्वारपालादिधर्म्मादि प्रशान्तादिघटानपि।
वास्तुलक्ष्मीगणेशानां कलशानपरानपि ।। ४३ ।।

धान्यपुञ्जकृताधारान् सवस्त्रान् स्रग्विभूषितान्।
सहिरण्यान् समालब्धान् गन्धपानीयपूरितान् ।। ४४ ।।

पूर्णपात्रफलाधारान् पल्लवाद्यान् सलक्षणान्।
वस्त्रैराच्छादयेत् कुम्भानाहरेद्‌गौरसर्षपान् ।। ४५ ।।

विकिरार्थन्तथा लाजान् ज्ञानखड्गञ्च पूर्ववत्।
सापिधानां चरुस्थालीं दर्व्वी च ताम्रनिर्म्मितां ।। ४६ ।।

घृतक्षौद्रान्वितं पात्रं पादाभ्यङ्गकृते तथा।
विष्टरांस्त्रिशतादर्भदलैर्बाहुप्रमाणकान् ।। ४७ ।।

चतुरश्चतुरस्तद्वत् पालाशान् परिधीनपि।
तिलपात्रं हविः पात्रमर्धपात्रं पवित्रकं ।। ४८ ।।

पलविंशाष्टमानानि घटो धूपप्रदानकं ।
श्रुक्श्रुवौ पिटकं पीठं व्यजनं शुष्कमिन्धनं ।। ४९ ।।

पुष्पं पत्रं गुग्गुलञ्च घृतैर्द्दीपांश्च धूपकं।
अक्षतानि त्रिसूत्रीञ्च गव्यमाज्यं यवांस्तिलान् ।। ५० ।।

कुशाः शानत्यै त्रिमधुरं समिधो दशपर्विकाः।
बाहुमात्रं श्रुवं हस्तम् अर्कादिग्रहशान्त्ये ।। ५१ ।।

समिधोऽर्कपलाशोत्थाः खादिरामार्गपिप्पलाः ।
उदुम्बरशमीदूर्वाकुशोत्थाः शतमष्ट च ।। ५२ ।।

तदभावे यवतिला गृहोपकरणं तथा।
स्थालीदर्वीपिधानादि देवादिभ्योंऽशुकद्वयं ।। ५३ ।।

मुद्रामुकृटवासांसि हारकुण्डलकङ्कणान्।
कुर्य्यादाचार्यपूजार्थं वित्तशाठ्यं विवर्जयेत् ।। ५४ ।।

तत्‌पादपादहीना च मूत्तिभृदस्त्रजापिनां ।
पूजा स्याज्जापिभिस्तुल्या विप्रदैवज्ञशिल्पिनां ।। ५५ ।।

वज्रार्कशान्तौ नीलातिनाल्मुक्ताफलानि च ।
पुष्पपद्मादिशगञ्च वैदूर्य्यं रत्नमष्टमं ।। ५६ ।।

उषीरमाधवक्रान्तारक्तचन्दनकागुरुं।
श्रीखण्डं सारिकङ्कुष्ठं शङ्‌खिनी ह्योषधीगणः ।। ५७ ।।

हेमताम्रमयं रक्तं राजतञ्च सकांस्यकं।
शीसकञ्चेति लोहानि हरितालं मनः शिला ।। ५८ ।।

गैरिकं हेममाक्षीकं पारदो वह्निगैरिकं।
गन्धकाभ्रकमित्यष्टौ धातवो ब्रीहयस्तथा ।। ५९ ।।

गोधूमान् सतिलान्माषान्मुद्‌गानप्याहरेद्यवान्।
नीवारान् श्यामकानेवं व्रीहयोऽप्यष्ट कीर्त्तिताः ।। ६० ।।

इत्यादिमहापुराणे आग्नये प्रतितष्ठासामग्री नाम पञ्चनवतितमोऽध्यायः।