अथैकोनशताधिकशततमोऽध्यायः

अग्निपुराणम्
















नानाव्रतानि

अग्निरुवाच
ऋतुव्रतान्त्यहं वक्ष्ये भुक्तिमुक्तिप्रदानि ते ।१९९.००१
इन्धनानि तु यो दद्याद्वर्षादिचतुरो ह्यृतून् ॥१९९.००१
घृतधेनुप्रदश्चान्ते ब्राह्मणोऽग्निव्रती भवेत् ।१९९.००२
कृत्वा मौनन्तु सन्ध्यायां मासान्ते घृतकुम्भदः ॥१९९.००२
तिलघण्टावस्त्रदाता सुखी सारस्वतव्रती(१)[१] ।१९९.००३
पञ्चामृतेन स्नपनं कृत्वाब्दं धेनुदो नृपः ॥१९९.००३
एकादश्यान्तु नक्ताशी चैत्रे भक्तं निवेदयेत् ।१९९.००४
हैमं विष्णोः पदं याति मासन्ते विष्णुसद्व्रती ॥१९९.००४
पायसाशी गोयुगदः श्रीभाग्देवीव्रती भवेत् ।१९९.००५
निवेद्य पितृदेवेभ्यो यो भुङ्क्ते स भवेन्नृपः ॥१९९.००५
वर्षव्रतानि चोक्तानि(२)[२] सङ्क्रान्तिव्रतकं वदे ।१९९.००६
सङ्क्रान्तौ स्वर्गलोकी स्याद्रात्रिजागरणान्नरः ॥१९९.००६
अमावास्यां तु सङ्क्रान्तौ शिवार्कयजनात्तथा ।१९९.००७
उत्तरे त्वयने चाज्यप्रस्थस्नानेन केशवे ॥१९९.००७
द्वात्रिंशत्पलमानेन सर्वपापैः प्रमुच्यते ।१९९.००८
घृतक्षीरादिना स्नाप्य प्राप्नोति विषुवादिषु ॥१९९.००८
स्त्रीणामुमाव्रतं श्रीदं तृतीयास्वष्टमीषु च ।१९९.००९
गौरीं महेश्वरं चापि यजेत्सौभाग्यमाप्नुयात् ॥१९९.००९
उमामहेश्वरौ प्रार्च्य अवियोगादि चाप्नुयात् ।१९९.०१०
मूलव्रतकरी स्त्री च उमेशव्रतकारिणी ॥१९९.०१०
सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् ।१९९.०११

इत्याग्नेये महापुराणे नानाव्रतानि नाम एकोनशताधिकशततमोऽध्यायः ॥

  1. सुधीः सारस्वतव्रती इति ख.. , ग.. , घ.. , छ.. , ट.. च
  2. सर्वव्रतानि चोक्तानीति ख.. , छ.. , ज.. च