अग्निपुराणम्
















ब्रह्मज्ञानम् सम्पाद्यताम्

अग्निरुवाच
ब्रह्मज्ञानं प्रवक्ष्यामि संसाराज्ञानमुक्तये ।
अयमात्मा परं ब्रह्म अहमस्मीति मुच्यते ।। ३७७.१ ।।

देह आत्मा न भवति दृश्यत्वाच्च घटादिवत् ।
प्रसुप्ते मरणे देहादात्माऽन्यो ज्ञायते ध्रुवं ।। ३७७.२ ।।

देहः स चेद्‌व्यवहरेदविकार्य्यादिसन्निभः ।
चक्षुरादीनीन्द्रियाणि नात्मा वै करणं त्वतः ।। ३७७.३ ।।

मनो धीरपि आत्मा न दीपवत् करणं त्वतः ।
प्राणोऽप्यात्मा न भवति सुषुप्ते चित्प्रभावतः ।। ३७७.४ ।।

जाग्रत्स्वप्ने च चैतन्यं सङ्कीर्णत्वान्न बुध्यते ।
विज्ञानरहितः प्राणः सुषुप्ते ज्ञायते यतः ।। ३७७.५ ।।

अतो नात्मेन्द्रियं तस्मादिन्द्रियादिकमात्मनः ।
अहङ्काराऽपि नैवात्मा देहवद्‌व्यभिचारतः ।। ३७७.६ ।।

उक्तेभ्यो व्यतिरिक्तोऽयमात्मा सर्वहृदि स्थितः ।
सर्वद्रष्टा च भोक्ता च नक्तमुज्ज्वलदीपवत् ।। ३७७.७ ।।

समाध्यारम्भकाले च एवं सञ्चिन्तयेन्मुनिः ।
यतो ब्रह्मण आकाशं खाद्वायुर्वायुतोऽनलः ।। ३७७.८ ।।

अग्नेरापो जलात्पृथ्वी ततः सूक्ष्मं शरीरकं ।
अपञ्चीकृतभूतेभ्य आसन् पञ्चीकृतान्यतः ।। ३७७.९ ।।

स्थूलं शरीरं ध्यात्वास्माल्ल्यं ब्रह्मणि चिन्तयेत् ।
पञ्चोकृतानि भूतानि तत्कार्य्यञ्च विराट्‌स्मृतम् ।। ३७७.१० ।।

एतत् स्थूलं शरीरं हि आत्मनो ज्ञानकल्पितं ।
इन्द्रियैरथ विज्ञानं धीरा जागरितं विदुः ।। ३७७.११ ।।

विश्वस्तदबिमानी स्यात् त्रयमेनदकारकं ।
अपञ्चीकृतभूतानि तत्कार्थं लिङ्गमुच्यते ।। ३७७.१२ ।।

संयुक्तं सप्तदशभिर्हिरण्यगर्भसंज्ञितं ।
शरीरमात्मनः सूक्ष्मं लिङ्गमित्यभिधीयते ।। ३७७.१३ ।।

जाग्रत्संस्कारजः स्वप्नः प्रत्ययो विषयात्मकः ।
आत्मा तदुपमानी स्यात्तैजसो ह्यप्रपञ्चतः ।। ३७७.१४ ।।

स्थूलसूक्षअमशरीराख्यद्वयस्यैकं हि कारणं ।
आत्मा ज्ञानञ्च साभासं तदध्याहृतमुच्यते ।। ३७७.१५ ।।

न सन्नासन्न सदसदेतत्सावयवं न तत् ।
निर्गतावयवं नेति नाभिन्नं भिन्नमेव च ।। ३७७.१६ ।।

भिन्नाभिन्नं ह्यनिर्वाच्यं बन्धसंसारकारकं ।
एकं स ब्रह्म विज्ञानात् प्राप्तं नैव च कर्म्मभिः ।। ३७७.१७ ।।

सर्वात्मना हीन्द्रियाणां संहारः कारणात्मनां ।
बुद्धेः स्थानं सुषुप्तं स्यात्तद्‌द्वयस्याभिमानवान् ।। ३७७.१८ ।।

प्राज्ञ आत्मा त्रयञ्चैतत् म्कारः प्रणवः स्मृतः ।
अकारश्च उकारोऽसौ मकारो ह्ययमेव च ।। ३७७.१९ ।।

अहं साक्षी च चिन्मात्रो जाग्रत्स्वप्नादिकस्य च ।
नाज्ञानञ्चैव तत्कार्यं संसारादिकबन्धनं ।। ३७७.२० ।।

नित्यशुद्धबन्धमुक्तसत्यमानन्दमद्वयं ।
ब्रह्माहमस्म्यहं ब्रह्म परं ज्योतिर्विमुक्त ओं ।। ३७७.२१ ।।
अहं ब्रह्म परं ज्ञानं समाधिर्बन्धघातकः ।
चिरमानन्दकं ब्रह्मा सत्यं ज्ञानमनन्तकं ।। ३७७.२२ ।।
अयमात्मा परम्ब्रह्म तद्‌ ब्रह्म त्वमसीति च ।
गुरुणा बोधितो जीवो ह्यहं ब्रह्मस्मि वाह्यतः ।। ३७७.२३ ।।
सोऽसावादित्यपुरुषः सोऽसावहमखण्ड ओं ।
मुच्यतेऽसारसंसाराद् ब्रह्मज्ञो ब्रह्म तद्भवेत् ।। ३७७.२४ ।।

इत्यादिमहापुराणे आग्नेये ब्ह्मज्ञानं नाम सप्तसप्तत्यधिकत्रिशततमोऽध्यायः ॥