अग्निपुराणम्
















त्वरितापूजा सम्पाद्यताम्

अग्निरुवाच
त्वरिताङ्गान्समाख्यास्ये भुक्तिमुक्तिप्रदायकान् ।
ओं आधारशक्त्यै नमः । ओं ह्रीँ पुरु महासिंहाय नमः ।
ओं पद्माय नमः । ओं ह्रीँ ह्रूँ खेचछेक्षः । स्त्रीँ ओं ह्रूँ क्षैँ ह्रूँ फट्
त्वरितायै नमः । खे च हृदयाय नमः । चछे शिरसे नमः ।
छेक्षः शिखायै नमः । क्षस्त्री कवचाय नमः । स्त्रीँ ह्रूँ नेत्राय नमः ।
ह्रूँ खे अस्त्राय फट् नमः । ओं त्वरिताविद्यां विद्महे तूर्णविद्याञ्च
धीमहि तन्नो देवी प्रचोदयात् । श्रीप्रणितायै नमः । ह्रूँ कारायै नमः ।
ओं खेच हृदयाय नमः । खेचर्य्यै नमः । ओं चण्डायै नमः ।
छेदन्यै नमः क्षेपण्यै नमः । स्त्रियै ह्रूँ कार्य्यै नमः । क्षेमङ्कर्य्यै-
जयायै किङ्कराय रक्ष । ओं त्वरिताज्ञया स्थिरो भव वषट् ।
तोतला त्वरिता तूर्णेत्येवं विद्येयमीरिता ।। ३०९.१ ।।

शिरोब्रुमस्तके कण्ठे हृदि नाभौ च गुह्यके ।
उर्व्वोश्च जानुजङ्घोरुद्वये चरणयोः क्रमात् ।। ३०९.२ ।।

न्यस्ताङ्गो न्यस्तमन्त्रस्तु समस्तं व्यापकं न्यसेत् ।
पार्वती शवरी चेशा वरदाभयहस्तिका ।। ३०९.३ ।।

मयूरबलया पिच्छमौलिः किसलयांशुका ।
सिंहासनस्था मायूरवर्हच्छत्रसमन्विता ।। ३०९.४ ।।

त्रिनेत्रा श्यामला देवी वनमालाविभूषणा ।
विप्राहिकर्णाभरणा क्षत्रकेयूरभूषणा ।। ३०९.५ ।।

वैश्यानागकटोबन्धा वृषलाहिकृतनूपुरा ।
एवं रूपात्मिका भूत्वा तन्मन्त्रं नियुतं जपेत् ।। ३०९.६ ।।

ईशः किरातरूपोषऽभूत्‌ परा गौरी च तादृशी ।
जपेद्ध्यायेत् पूजयेत्तां सर्वसिद्ध्यैविषादिहृत् ।। ३०९.७ ।।

अष्टसिंहासने पूज्या दले पूर्वादिके क्रमात् ।
अङ्गणायत्री प्रणीता हूङ्काराद्या दलग्रके ।। ३०९.८ ।।

फट्‌कारी चाग्रतो देव्याः श्रीवीजेनार्च्चयेदिमाः ।
लोकेशायुधवर्णास्ताः फट्‌कारी तु धनुर्द्धरा ।। ३०९.९ ।।

जया च विजया द्वास्थे पूज्ये सौवर्णयष्टिके ।
किङ्कण वर्वरी मुण्डी लगुड़ी च तयोर्वरिः ।। ३०९.१० ।।

इष्ट्वैवं सिद्धयेद्‌द्रव्यैः कुण्डे योन्याकृतौ हुनेत् ।
हेमलाभोऽर्जुनैर्द्धान्यैर्गोधूमैः पुष्टिसम्पदः ।। ३०९.११ ।।

यवैर्द्धान्यैस्तिलैः सर्वसिद्धिरीतिविनाशनम् ।
अक्षैरुन्मत्तता शत्रोः शाल्मलीभिश्च मारणम् ।। ३०९.१२ ।।

जम्बुभिर्धनधान्याप्तिस्तुष्टिर्नीलोत्पलैरपि ।
रक्तोत्पलैर्म्महापुष्टिः कुन्दपुष्पैर्म्महोदयः ।। ३०९.१३ ।।

मल्लिकाभिः परक्षोभः कुमुदैर्जनवल्लभः ।
अशोकैः पुत्रलाभः स्यात् पाटलाभिः शुभाङ्गना ।। ३०९.१४ ।।

आम्रैरायुस्तिलैर्ल्लक्षअमीर्विल्वैः श्रीश्चम्पकैर्द्धनम् ।
इष्टं मधुकपुष्पैश्च विल्वैः सर्वज्ञतां लभेत् ।। ३०९.१५ ।।

त्रिलक्षजप्यात्सर्व्वाप्तिर्होमाद्ध्यानात्तथेज्यया ।
मण्डलेऽभ्यर्च्च्य गायत्र्या आहुतीः पञ्चविंशतिम् ।। ३०९.१६ ।।

दद्याच्छतत्रयं मूलात् पल्लवैर्दीक्षितो भवेत् ।
पञ्चगव्यं पुरा पीत्वा चरूकं प्राशयेत्सदा ।। ३०९.१७ ।।

इत्यादिमहापुराणो आग्नेये त्वरितापूजा नाम नवाधिकत्रिशततमोऽध्यायः ।।