अग्निपुराणम्
















अभिषेकमन्त्राः।

पुष्कर उवाच
राजदेवाद्यभिषेकमन्त्रान्वक्ष्येऽघमर्दनान् ।२१९.००१
कुम्भात्कुशोदकैः सिञ्चेत्तेन सर्वं हि सिद्ध्यति ॥२१९.००१
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।२१९.००२
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥२१९.००२
भवन्तु विजयायैते इन्द्राद्या दशदिग्गताः ।२१९.००३
रुद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च सर्वदा ॥२१९.००३
भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ।२१९.००४
सनत्कुमारोऽङ्गिराश्च पुलस्त्यः पुलहः क्रतुः ॥२१९.००४
मरीचिः कश्यपः पान्तु प्रजेशाः पृथिवीपतिः ।२१९.००५
प्रभासुरा वहिर्षद अग्निष्वात्ताश्च पान्तु ते ॥२१९.००५
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ।२१९.००६
अग्निभिश्चाभिषिञ्चन्तु लक्ष्म्याद्या धर्मवल्लभाः ॥२१९.००६
आदित्याद्याः कश्यपस्य बहुपुत्रस्य(१) वल्लभाः ।२१९.००७
कृशाश्वस्याग्निपुत्रस्य भार्याश्चारिष्ठनेमिनः ॥२१९.००७
अश्विन्याद्याश्च चन्द्रस्य पुलहस्य(२) तथा प्रियाः ।२१९.००८
भूता च कपिशा दंष्ट्री सुरसा सरमा दनुः ॥२१९.००८
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ।२१९.००९
पत्न्यस्त्वामभिषिञ्चन्तु अरुणश्चार्कसारथिः ॥२१९.००९
आयतिर्नियतीरात्रिर्निद्रा लोकस्थितौ स्थिताः ।२१९.०१०
उमा मेना शची पान्तु धूमोर्नानिर्ऋतिर्जये ॥२१९.०१०
गौरी शिवा च ऋद्धिश्च वेला चैव नड्वला ।२१९.०११
अशिक्नी च(३) तथा ज्योत्स्ना देवपत्न्यो वनस्पतिः ॥२१९.०११
महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च ।२१९.०१२

टिप्पणी

१ देवपुत्रस्येति ज..

२ पुलस्त्यस्येति ग.. , घ.. , ज.. च

३ असिता चेति ङ..

संवत्सराणि वर्षाणि पान्तु त्वामयनद्वयं ॥२१९.०१२
ऋतवश्च तथा मासा पक्षा रात्र्यहनी तथा ।२१९.०१३
सन्ध्यातिथिमुहूर्ताच्च कालस्यावयवाकृतिः ॥२१९.०१३
सूर्याद्याश्च ग्रहाः पान्तु मनुः स्वायम्भुवादिकः ।२१९.०१४
स्वायम्भुवः स्वारोचिष औत्तमिस्तामसो मनुः ॥२१९.०१४
रैवतश्चाक्षुषः षष्ठो वैवस्वत इहेरितः ।२१९.०१५
सावर्णो ब्रह्मपुत्रश्च धर्मपुत्रश्च रुद्रजः ॥२१९.०१५
दक्षजो रौच्यभौत्यौ च मनवस्तु चतुर्दश ।२१९.०१६
विश्वभुक्च विपश्चिच्च सुचित्तिश्च शिखी विभुः ॥२१९.०१६
मनोजवस्तथौजस्वी बलिरद्भुतशान्तयः ।२१९.०१७
वृषश्च ऋतधामा च दिवस्पृक्कविरिन्द्रकः ॥२१९.०१७
रेवन्तश्च कुमारश्च तथा वत्सविनायकः ।२१९.०१८
वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः ॥२१९.०१८ ब्
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ।२१९.०१९
नासत्यौ देवभिषजौ ध्रुवाद्या वसवोऽष्ट च ॥२१९.०१९
दश चाङ्गिरसो वेदास्त्वाभिषिञ्चन्तु सिद्धये ।२१९.०२०
आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ॥२१९.०२०
हविष्मांश्च गरिष्ठश्च ऋतः सत्यश्च पान्तु वः ।२१९.०२१
क्रतुर्दक्षो वसुः सत्यः कालकामो धुरिर्जये ॥२१९.०२१
पुरूरवा माद्रवाश्च विश्वेदेवाश्च रोचनः ।२१९.०२२
अङ्गारकाद्याः सूर्यस्त्वान्निर्ऋतिश्च तथा यमः ॥२१९.०२२
अजैकपादहिर्व्रध्रो धूमकेतुश्च रुद्रजाः(१) ।२१९.०२३

टिप्पणी

१ रुद्रका इति ग.. , घ.. , ङ.. , ञ.. च

भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः ॥२१९.०२३
भवनो भावनः पान्तु स्वजन्यः स्वजनस्तथा(१) ।२१९.०२४
क्रतुश्रवाश्च मूर्धा च याजनोऽभ्युशनास्तथा ॥२१९.०२४
प्रसवश्चाव्ययश्चैव दक्षश्च भृगवः सुराः ।२१९.०२५
मनोऽनुमन्ता प्राणश्च नवोपानश्च वीर्यवान् ॥२१९.०२५
वीतिहोत्रो नयः साध्यो हंसो नारायणोऽवतु ।२१९.०२६
विभुश्चैव प्रभुश्चैव देवश्रेष्ठा जगद्धिताः ॥२१९.०२६
धाता मित्रोऽर्यमा पूषा शक्रोऽथ वरुणो भगः ।२१९.०२७
त्वष्टा विवस्वान् सविता विष्णुर्द्वादश भास्कराः ॥२१९.०२७
एकज्योतिश्च द्विज्योतिस्त्रिश्चतुर्ज्योतिरेव च ।२१९.०२८
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ॥२१९.०२८
इन्द्रश्च मेत्यादिशतु ततः प्रतिमकृत्तथा ।२१९.०२९
मितश्च सम्मितश्चैव अमितश्च महाबलः ॥२१९.०२९
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ।२१९.०३०
अतिमित्रोऽनुमित्रश्च पुरुमित्रोऽपराजितः ॥२१९.०३०
ऋतश्च ऋतवाग्धाता विधाता(२) धारणो ध्रुवः ।२१९.०३१
विधारणो महातेजा वासवस्य परः सखा ॥२१९.०३१
ईदृक्षश्चाप्यदृक्षश्च(३) एतादृगमिताशनः ।२१९.०३२
क्रीडितश्च सदृक्षश्च सरभश्च महातपाः ॥२१९.०३२

टिप्पणी

१ सुजनस्तथेति ख.. , घ.. च

२ विश्वात्मेति ङ..

३ ईदृक्षश्चान्यदृक्षश्चेति छ..

धर्ता धुर्यो धुरिर्भीम अभिमुक्तः क्षपात्सह(१) ।२१९.०३३
धृतिर्वसुरनाधृष्यो(२) रामः कामो जयो विराट् ॥२१९.०३३
देवा एकोनपञ्चाशन्मरुतस्त्वामवन्तु ते ।२१९.०३४
चित्राङ्गदश्चित्ररथः चित्रसेनश्च वै कलिः ॥२१९.०३४
उर्णायुरुग्रसेनश्च धृतराष्ट्रश्च नन्दकः ।२१९.०३५
हाहा हूहूर्नारदश्च विश्वावसुश्च तुम्बुरुः ॥२१९.०३५
एते त्वामभिषिञ्चन्तु गन्धर्वा विजयाय ते ।२१९.०३६
पान्तु ते कुरुपा मुख्या दिव्याश्चाप्सरसाङ्गणाः ॥२१९.०३६
अनवद्या सुकेशी च मेनकाः सह जन्यया(३) ।२१९.०३७
क्रतुस्थला घृताची च विश्वाची पुञ्जिकस्थला ॥२१९.०३७
प्रम्लोचा चोर्वशी रम्भा पञ्चचूडा तिलोत्तमा ।२१९.०३८
चित्रलेखा लक्ष्मणा च पुण्डरीका च वारुणी ॥२१९.०३८
प्रह्लादो विरोचनोऽथ बलिर्वाणोऽथ तत्सुताः ।२१९.०३९
एते चान्येऽभिषिञ्चन्तु दानवा राक्षसास्तथा ॥२१९.०३९
हेतिश्चैव प्रहेतिश्च विद्युत्स्फुर्जथुरग्रकाः ।२१९.०४०
यक्षः सिद्धार्मकः पातु माणिभद्रश्च नन्दनः ॥२१९.०४०
पिङ्गाक्षो द्युतिमांश्चैव पुष्पवन्तो जयावहः ।२१९.०४१
शङ्खः पद्मश्च मकरः कच्छपश्च निधिर्जये ॥२१९.०४१
पिशाचा ऊर्ध्वकेशाद्या भूता भूम्यादिवासिनः ।२१९.०४२
महाकालं पुरस्कृत्य नरसिंहञ्च मातरः ॥२१९.०४२

टिप्पणी

१ अभिमुक्तः क्षमासहेति ङ..

२ अनाधृष्त इति ग.. , घ.. ,ञ.. च

३ सह कन्ययेति ज..

गुहः स्कन्दो विशाखस्त्वान्नैगमेयोऽभिषिञ्चतु ।२१९.०४३
डाकिन्यो याश्च योगिन्यः खेचरा भूचराश्च याः ॥२१९.०४३
गरुडश्चारुणः पान्तु सम्पातिप्रमुखाः खगाः ।२१९.०४४
अनन्ताद्या महानागाः शेषवासुकितक्षकाः ॥२१९.०४४
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ।२१९.०४५
शङ्खः कर्कोटकश्चैव धृतराष्ट्रो धनञ्जयः ॥२१९.०४५
कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ।२१९.०४६
सुप्रतीकोऽञ्जनो नागाः पान्तु त्वां सर्वतः सदा ॥२१९.०४६
पैतामहस्तथा हंसो वृषभः शङ्करस्य च ।२१९.०४७
दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा ॥२१९.०४७
उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिः सदा ।२१९.०४८
कौस्तुभः शङ्कराजश्च वज्रं शूलञ्च चक्रकं ॥२१९.०४८
नन्दकोऽस्त्राणि रक्षन्तु धर्मश्च व्यवसायकः ।२१९.०४९
चित्रगुप्तश्च दण्डश्च पिङ्गलो मृत्युकालकौ ॥२१९.०४९
बालखिल्यादिमुनयो व्यासवाल्मीकिमुख्यकाः ।२१९.०५०
पृथुर्दिलीपो भरतो दुष्यन्तः शक्रजिद्वली(१) ॥२१९.०५०
मल्लः ककुत्स्थश्चानेन युवनाश्वो जयद्रथः ।२१९.०५१
मान्धाता मुचुकुन्दश्च पान्तु त्वाञ्च पुरूरवाः ॥२१९.०५१
वास्तुदेवाः पञ्चविंशत्तत्त्वानि विजयाय ते ।२१९.०५२
रुक्मभौमः शिलाभौमः पतालो नीलमूर्तिकः(२) ॥२१९.०५२

टिप्पणी

१ शत्रुजिद्वलो इति क.. , ख.. च

२ नीलमृत्तिक इति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च । नीलमूर्धज इति ङ..

पीतरक्तः क्षितिश्चैव श्वेतभौमो रसातलं ।२१९.०५३
भूल्लोकोऽथ भुवर्मुख्या जम्वूद्वीपादयः श्रिये ॥२१९.०५३
उत्तराः कुरवः पान्तु रम्या हिरण्यकस्तथा(१) ।२१९.०५४
भद्राश्वः केतुमालश्च वर्षश्चैव वलाहकः ॥२१९.०५४
हरिवर्षः किम्पुरुष इन्द्रद्वीपः कशेरुमान् ।२१९.०५५
ताम्रवर्णो गभस्तिमान्नागद्वीपश्च सौम्यकः ॥२१९.०५५
गन्धर्वो वरुणो यश्च नवमः पान्तु राज्यदाः ।२१९.०५६
हिमवान् हेमकूटश्च निषधो नील एव च ॥२१९.०५६
श्वेतश्च शृङवान्मेरुर्माल्यवान् गन्धमादनः ।२१९.०५७
महेन्द्रो मलयः सह्यः शक्तिमानृक्षवान् गिरिः ॥२१९.०५७
विन्ध्यश्च पारिपात्रश्च गिरयः शान्तिदास्तु ते ।२१९.०५८
ऋग्वेदाद्याः षडङ्गानि इतिहासपुराणकं ॥२१९.०५८
आयुर्वेदश्च गन्धर्वधनुर्वेदोपवेदकाः ।२१९.०५९
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ॥२१९.०५९
छन्दोगानि च वेदाश्च मीमांसा न्यायविस्तरः ।२१९.०६०
धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥२१९.०६०
साङ्ख्यं योगः पाशुपतं वेदा वै पञ्चरात्रकं ।२१९.०६१
कृतान्तपञ्चकं ह्येतद्गायत्री च शिवा तथा ॥२१९.०६१
दुर्गा विद्या च गान्धारी पान्तु त्वां शान्तिदाश्च ते ।२१९.०६२
लवणेक्षुसुरासर्पिदधिदुग्धजलाब्धयः ॥२१९.०६२
चत्वारः सागराः पान्तु तीर्थानि विविधानि च ।२१९.०६३

टिप्पणी

१ हैरण्यकस्तथेति घ.. , ङ.. , ज.. च । हिरण्मयश्तथेति छ..

पुष्करश्च प्रयागश्च प्रभासो नैमिषः परः ॥२१९.०६३
गयाशीर्षो ब्रह्मशिरस्तीर्थमुत्त्रमानसं ।२१९.०६४
कालोदको नन्दिकुण्डस्तीर्थं पञ्चनदस्तथा ॥२१९.०६४
भृगुतीर्थं प्रभासञ्च तथा चामरकण्टकं ।२१९.०६५
जम्बुमार्गश्च विमलः कपिलस्य तथाश्रमः ॥२१९.०६५
गङ्गाद्वारकुशावर्तौ विन्ध्यको नीलपर्वतः ।२१९.०६६
वराहपर्वतश्चैव तीर्थङ्कणखलं तथा ॥२१९.०६६
कालञ्जरश्च केदारो रुद्रकोटिस्तथैव च ।२१९.०६७
वाराणसी महातीर्थं वदर्याश्रम एव च ॥२१९.०६७
द्वारका श्रीगिरिस्तीर्थं तीर्थञ्च पुरुषोत्तमः ।२१९.०६८
शालग्रामोथ वाराहः सिन्धुसागरसङ्गमः ॥२१९.०६८
फल्गुतीर्थं बिन्दुसरः करवीराश्रमस्तथा ।२१९.०६९
नद्यो गङ्गासरस्वत्यः शतदुर्गण्डकी तथा ॥२१९.०६९
अच्छोदा च विपाशा च वितस्ता देविका नदी ।२१९.०७०
कावेरी वरुणा चैव निश्चरा गोमती नदी ॥२१९.०७०
पारा चर्मण्वती रूपा मन्दाकिनी महानदी ।२१९.०७१
तापी पयोष्णी वेणा च गौरी वैतरणी तथा ॥२१९.०७१
गोदावरी भीमरथी तुङ्गभद्रा प्रणी तथा ।२१९.०७२
चन्द्रभागा शिवा गौरी अभिषिञ्चन्तु पान्तु वः(१) ॥२१९.०७२

इत्याग्नेये महापुराणे अभिषेकमन्त्रा नामोनविंशत्यधिकद्विशततमोऽध्यायः ॥

टिप्पणी


१ अभिषिञ्चन्तु पान्त चेति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च