अथ पञ्चपञ्चाशदधिकशततमोऽध्यायः

अग्निपुराणम्
















आचारः

पुष्कर उवाच
ब्राह्मे मुहूर्ते चोत्थाय विष्ण्वादीन् दैवतान् स्मरेत् ।१५५.००१
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ॥१५५.००१
रातौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा ।१५५.००२
न मार्गादौ जले वीप्यां सतृणायां सदाचरेत् ॥१५५.००२
शौचं कृत्वा मृदाचम्य भक्षयेद्दन्तधावनं ।१५५.००३
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणं ॥१५५.००३
क्रियास्नानं तथा षष्ठं षोढास्नानं प्रकीर्तितं ।१५५.००४
अस्नातस्याफलं कर्म प्रातःस्नानं चरेत्ततः ॥१५५.००४
भूमिष्ठमुद्धृतात्पुण्यं ततः प्रस्रवणोदकं ।१५५.००५
ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते ॥१५५.००५
तीर्थतोयं ततः पुण्यं गाङ्गं पुण्यन्तु सर्वतः ।१५५.००६
संशोधितमलः पूर्वं निमग्नश्च जलाशये ॥१५५.००६
उपस्पृश्य ततः कुर्यादम्भसः परिमार्जनं ।१५५.००७
हिरण्यवर्णास्तिसृभिः शन्नो देवीति चाप्यथ ॥१५५.००७
आपोहिष्ठेति तिसृभिरिदमापस्तथैव च ।१५५.००८
ततो जलाशये मग्नः कुर्यादन्तर्जलं जपं ॥१५५.००८
तत्राघमर्षणं सूक्तं द्रुपदां वा तथा जपेत् ।१५५.००९
युञ्जते मन इत्येवं सूक्तं सूक्तं वाप्यथ पौरुषं ॥१५५.००९
गायत्रीं तु विशेषेण अघमर्षणसूक्तके ।१५५.०१०
देवता भाववृत्तस्तु ऋषिश्चैवाघमर्षणः ॥१५५.०१०
छन्दश्चानुष्टुभं तस्य भाववृत्तो हरिः स्मृतः ।१५५.०११
आपीडमानः शाटीं तु देवतापितृतर्पणं(१) ॥१५५.०११
पौरुषेण तु सूक्तेन ददेच्चैवोदकाञ्जलिं ।१५५.०१२
ततोऽग्निहवनं(२) कुर्याद्दानं दत्वा(३) तु शक्तितः ॥१५५.०१२
टिप्पणी
१ तत्राघमर्षणमित्यादिः देवतापितृतर्पणमित्यन्तः पाठः झ.. पुस्तके नास्ति
२ ततोऽग्निहरणमिति ङ.. , छ.. च
३ दीपं दत्वेति झ..

ततः समभिगच्छेत योगाक्षेमार्थमीश्वरं ।१५५.०१३
आसनं शयनं यानं जायापत्यङ्कमण्डलुः ॥१५५.०१३
आत्मनः शुचिरेतानि परेषां न शुचिर्भवेत् ।१५५.०१४
भाराक्रान्तस्य गुर्विण्याः पन्था देयो गुरुष्वपि ॥१५५.०१४
न पश्येच्चार्कमुद्यन्तन्नास्तं यान्तं न चाम्भसि ।१५५.०१५
नेक्षेन्नग्नां स्त्रियं कूपं शूनास्थानमघौघिनं ॥१५५.०१५
कार्पासाथि तया भस्म नाक्रामेद्यच्च कुत्सितं ।१५५.०१६
अन्तःपुरं वित्तिगृहं परदौत्यं ब्रजेन्न हि(१) ॥१५५.०१६
नारोहेद्विषमान्नावन्न वृक्षं न च पर्वतं ।१५५.०१७
अर्थायतनशास्त्रेषु तथैव स्यात्कुतूहली ॥१५५.०१७
लोष्टमर्दो तृणच्छेदी नखखादी विनश्यति ।१५५.०१८
मुखादिवादनं नेहेद्विना दीपं न रात्रिगः(२) ॥१५५.०१८
नाद्वारेण विशेद्वेश्म न च वक्त्रं विरागयेत् ।१५५.०१९
कथाभङ्गं न कुर्वीत न च वासोविपर्ययं ॥१५५.०१९
भद्रं भद्रमिति ब्रूयान्नानिष्टं कीर्तयेत्क्वचित् ।१५५.०२०
पालाशमासनं वर्ज्यं देवादिच्छायया(३) व्रजेत् ॥१५५.०२०
न मध्ये पूज्ययोर्यायात्नोच्छिष्टस्तारकादिदृक् ।१५५.०२१
नद्यान्नान्यां नदीं ब्रूयान्न कण्डूयेद्द्विहस्तकं ॥१५५.०२१
असन्तर्प्य पितॄन् देवान्नदीपारञ्च न व्रजेत् ।१५५.०२२
मलादिप्रक्षिपेन्नाप्सु(४) न नग्नः स्नानमाचरेत् ॥१५५.०२२
टिप्पणी
१ परभृतो भवेन्न हि इति झ..
२ लोष्टमद्दीत्यादिः, न रात्रिग इत्यन्तः पाठः, ग.पुस्तके नास्ति
३ देवाद्रिच्छाययेति ख.. , छ.. , ग.. च
४ मलादिक्षेपयेन्नाप्सु इति ख.. , ट.. च

ततः समभिगच्छेत योगक्षेमार्थमीश्वरं ।१५५.०२३
स्रजन्नात्मनाप्पनयेत्खरादिकरजस्त्यजेत् ॥१५५.०२३
हीनान्नावहसेत्गच्छेन्नादेशे नियसेच्च तैः ।१५५.०२४
वैद्यराजनदीहीने म्लेच्छस्त्रीबहुनायके ॥१५५.०२४
रजस्वलादिपतितैर्न भाषेत केशवं स्मरेत् ।१५५.०२५
नासंवृतमुखः कुर्याद्धासं(१) जृम्भां तथा क्षुतं ॥१५५.०२५
प्रभोरप्यवमनं खद्गोपयेद्वचनं बुधः ।१५५.०२६
इन्द्रियाणां नानुकूली वेदरोधं न कारयेत् ॥१५५.०२६
नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पोऽपि(२) भार्गव ।१५५.०२७
रथ्यातिगः सदाचामेत्(३) विभृयान्नाग्निवारिणी ॥१५५.०२७
न हुङ्कुर्याच्छिवं पूज्यं पादं पादेन नाक्रमेत् ।१५५.०२८
प्रत्यक्षं वा परोक्षं वा कस्य चिन्नाप्रियं वदेत् ॥१५५.०२८
वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् ।१५५.०२९
स्त्रीणामीर्षा(४) न कर्तव्या त्रिश्वासन्तासु वर्जयेत् ॥१५५.०२९
धर्मश्रुतिं देवरतिं(५) कुर्याद्धर्मादि नित्यशः(६) ।१५५.०३०
सोमस्य पूजां जन्मर्क्षे विप्रदेवादिपूजनं ॥१५५.०३०
टिप्पणी
१ कुर्याद्धास्यमिति ख.. ,ट.. च
२ रिपुर्वत्सोपि इति ङ..
३ समाचामेदिति छ..
४ स्त्रीणामिच्छेति क..
५ देवनतिमिति ग.. , घ.. , ङ.. , ञ.. , ट.. च । वेदनतिमिति ख.. ,छ.. च
६ भद्रं भद्रमिति ब्रूयादित्यादिः, कुर्याद्धर्मादि नित्यश इत्यन्तः पाठः झ.. पुस्तके नास्ति

षष्ठीचतुर्दश्यष्टम्यामभ्यङ्गं वर्जयेत्तथा ।१५५.०३१
दूराद्गृहान्मूत्रविष्ठे नोत्तमैवैरमाचरेत् ॥१५५.०३१

इत्याग्नेये महापुराणे आचाराध्यायो नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥