अग्निपुराणम्
















नवव्यूहार्चनं

अग्निरुवाच
नवव्यूहार्चनं वक्ष्ये नारदाय हरीरितं ।२०१.००१
मण्डलेऽब्जेऽर्चयेन्मध्ये अवीजं वासुदेवकं ॥२०१.००१
आवीजञ्च सङ्कर्षणं प्रद्युम्नं च दक्षिणे ।२०१.००२
अः अनुरुद्धं नैऋते ओं नारायणमप्सु च ॥२०१.००२
तत्सद्ब्रह्माणमनिले हुं विष्णुं क्षौं नृसिंहकं(१) ।२०१.००३
उत्तरे भूर्वराहञ्च ईशे द्वारि च पश्चिमे ॥२०१.००३
कं टं सं शं गरुत्मन्तं पूर्ववक्त्रञ्च दक्षिणे(२) ।२०१.००४
खं छं वं हुं फडिति च खं ठं फं शं गदां विधौ ॥२०१.००४
बं णं मं क्षं कोणेशञ्च घं दं भं हं श्रियं यजेत् ।२०१.००५
दक्षिणे चोत्तरे पुष्टिं गं डं बं शं स्ववीजकं ॥२०१.००५
पीठस्य पश्चिमे धं वं वनमालाञ्च पश्चिमे ।२०१.००६
श्रीवत्सं चैव सं हं लं छं तं यं कौस्तुभं जले ॥२०१.००६
दशमाङ्गक्रमाद्विष्णोर्नमोऽनन्तमधोऽर्चयेत् ।२०१.००७
दशाङ्गादिमहेन्द्रादीन् पूर्वादौ चतुरो घटान् ॥२०१.००७
तोरणानि वितानं च अग्न्यनिलेन्दुवीजकैः ।२०१.००८
मण्डलानि क्रमाद्ध्यात्वा तनुं वन्द्य ततः प्लवेत् ॥२०१.००८
अम्वरस्थं ततो ध्यात्वा सूक्ष्मरूपमथात्मनः ।२०१.००९
सितामृते निमग्नञ्च(३) चन्द्रविम्वात्स्रुतेन च ॥२०१.००९
तदेव चात्मनो वीजममृतं प्लवसंस्कृतं ।२०१.०१०
उत्पाद्यमानं पुरुषमात्मानमुपकल्पयेत् ॥२०१.०१०
उत्पन्नोऽस्मि स्वयं विष्णुर्वीजं द्वादशकं न्यसेत् ।२०१.०११
हृच्छिरस्तु शिखा चैव कवचं चास्त्रमेव च ॥२०१.०११
वक्षोमूर्धशिखापृष्ठलोचनेषु न्यसेत पुनः ।२०१.०१२
अस्त्रं करद्वये न्यस्य ततो दिव्यतनुर्भवेत् ॥२०१.०१२
टिप्पणी
१ क्रूं विष्णुं क्षौं नृसिंहकमिति ख.. , छ.. , ज.. च
२ पक्षिराजञ्च दक्षिणे इति ङ..
३ सितासिते निमग्नञ्चेति ख.. , ज.. च

यथात्मनि तथा देवे शिष्यदेहे न्यसेत्तथा ।२०१.०१३
अनिर्माल्या स्मृता पूजा यद्धरेः पूजनं हृदि ॥२०१.०१३
सनिर्माल्या मण्डलादौ बद्धनेत्राश्च शिष्यकाः ।२०१.०१४
पुष्पं क्षिपेयुर्यन्मूर्तौ तस्य तन्नाम कारयेत् ॥२०१.०१४
निवेश्य वामतः शिष्यांस्तिलव्रीहिघृतं हुनेत् ।२०१.०१५
शतमष्टोत्तरं हुत्वा सहस्रं कायशुद्धये ॥२०१.०१५
नवव्यूहस्य मूर्तीनामङ्गानां च शताधिकं ।२०१.०१६
पूऋणान्दत्त्वा दीक्षयेत्तान् गुरुः पूज्यश्च तैर्धनैः ॥२०१.०१६

इत्याग्नेये महापुराणे नवव्यूहार्चनं नाम एकाधिकद्विशततमोऽध्यायः ॥