अग्निपुराणम्
















ब्रह्मवर्गः सम्पाद्यताम्

अग्निरुवाच
वंशोऽन्ववायो गोत्रं स्यात् कुलान्यभिजनान्वयौ ।
मन्त्रव्याख्याकृदाचार्य्य आदेष्ट त्वध्वरे व्रती ।। ३६५.१ ।।

यष्टा च यजमानः स्यात् ज्ञात्वारम्भ उपक्रमः ।
सतीर्थ्याश्चैकगुरवः सभ्याः सामाजिकास्तथा ।। ३६५.२ ।।

सभासदः सभास्तारा ऋत्विजो याजकाश्च ते ।
अद्वर्थूद्‌गातृहोतारो यजुःसामर्ग्विदः क्रमात् ।। ३६५.३ ।।

चषालो यूपकटकः समे स्थण्डिलचत्वरे ।
आमिक्षा सा श्रृतोष्णे या क्षईरे स्याद्दधियोगतः ।। ३६५.४ ।।

पृषदाज्यं सदध्याज्ये परमान्नन्तु पायसम् ।
उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ।। ३६५.५ ।।

परम्पराकं समनं प्रोक्षणञ्च बवार्थकम् ।
पूजा नमस्याऽपचितिः सपर्य्यार्चार्हणाः समाः ।। ३६५.६ ।।

वरिवस्या तु शुश्रूषा परिचर्य्याप्युपासनम् ।
नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ।। ३६५.७ ।।

मुख्यः स्यात् प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ।
कल्पे विधिक्रमौ ज्ञेयौ विवेकः पृथगात्मता ।। ३६५.८ ।।

संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ।
भिक्षुः परिव्राट् कर्मन्दो पाराशर्य्यपि मस्करी ।। ३६५.९ ।।

ऋषयः सत्यवचसः स्नातकश्चाप्लुतब्रती ।
ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ।। ३६५.१० ।।

शरीरसाधनापेक्षं नित्यं यत् कर्म्म तद्यमः ।
नियमस्तु स यत् कर्म्मानित्यमागन्तुसाधनम् ।।
स्याद् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ।। ३६५.११ ।।

इत्यादिमहापुराणे आग्नेये ब्रह्मवर्गो नाम पञ्चषष्ट्याधिकत्रिशततमोऽध्यायः ॥